SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ (२१५४) गोसलस्सा प्रन्निधानराजेन्द्रः। বীর पीलोस्सा-नीललेश्या-श्री.। वर्णतो नीमाशोकगुलिकावै. | कभदन्त! जम्बूद्वीपे बोपे नीलवानाम्ना वर्षधरपर्वतः प्रकइयेन्जनीनचापरिचाऽऽदिलमवणः, रसतो मरिचपिप्पलीनाग. तः । उत्तरसूर्य व्यक्तम् । नवरं रम्यककेत्र महाविदहेभ्यः परं रादिसमधिकतररसैः,गन्धतो मृगतुग्गशरीराऽऽनिसमाधक- युग्मिमनुजाऽऽअपभूतमस्ति, तस्य दक्षिणतः,अयं च निग्धवतरगन्धैः, स्पर्शतो जिहाऽऽदिममधिकतरफशस्पर्शः सकल. न्धुरिति तसाम्येन नाघवं दर्शयति-(णितह इत्यादि)निधधव. प्रकृतिनिष्पन्दनूतनी लद्रव्य नतत्वानीलोऽपि लेश्याऽऽस्मप तम्यता नीझवतोऽपि भणितम्या, नवरमस्य जीवा परम पाया. रिणतिरिति । लेश्याभेदे, पा० । स्था। मो दकिणत उत्तरतःक्रमेण क्रमेण जगत्या चक्रत्वेन म्यूनान्त. रत्वात धनुः पृष्ठमुसरतः। अत्र केसरिद्रहो नाम बदः । म. गीलवंत-नीयवत्-पुं। उत्तरकुरुषु स्वनामख्याते हरे, तद्वा स्माच शीता महानदी प्रव्यूढा सती उत्तरकुरुन् इयूती २ सिनि नागकुमारदेचे च । ज०४ बक्क । जी०। ('उत्तरकु' परिगन्ती १ यमकपर्वती नीलवत्तरकुरुचरावतमाय. शब्दे द्वितीयभागे ७६१ पृष्ठे बकव्यतोका) मन्दरस्य पर्वत. यन्नामकान् पञ्चाऽपि कहाँश्च द्विधा विभजती २ चतुरशीत्या स्य नदशालबने द्वितीये दिग्दस्तिकूटे, जं०। सलिनासहरापूर्यमाणा २ भद्रशालवनमियूती२ भागरती एवं पीलवंतदिसाहस्यिकूमे मदरस्स दाहिणपुरछिमेणं २मन्दरं पर्वतं द्वाज्यां योजनाच्यामसंप्राप्ता पूर्वाभिमुखी पराल. पुरच्चिमिलाए सीअाए दक्षिणेणं, एस्स वि नीलवंतो स्पा सती माल्यवस्कारपर्वतमधो विदार्य मेरो मन्दरस्थ पूर्वस्यां पूर्वमहाविदेहं वासंविधा विभजन्ती२एकैकमायकव. देवो रायहाणी दाहिणपुरस्टिमेणं ॥ तिविजयादाविशारा २ सलिनासहरापूर्वमाणा २ श्रारमना (व्यमिति) पद्मोत्तरग्यायेन नीझवानाम्नादिग्दस्तिकूटः मन्द. महपञ्चजिनंदीलात्रिंशताच सलिलासदः सम्मा भयो रस्य दक्षिण पूर्वस्यां पौरस्त्यायाः शीतोढ़ाया दक्विणस्यां तनोऽयं विजयस्य द्वारस्य जगतीं विदार्य पूर्पक्या लवणममुमुपैति। मायजिनभवनाऽनेयप्रासादयामध्ये शेयः। एतस्थापिनील. अवशिष् प्रवदम्यासत्वाऽऽदिक देवेति निषधनिर्गतशीतोदाप्र. पान् देवः प्रतुः, तस्य राजधानी दक्षिणपूर्वस्यामिति। जं०४ करणोक्तमेय। अथ स्मादेवोत्तरतःप्रवृत्तां नारीकान्तामतिदिशपका दी। स्था। वर्षधरपर्वतमेदे, ज० । ति-(वं णारिकंता इत्यादि) परभुकन्यायेन नारीकान्तामि कहिपां भंते ! जंबुद्दीचे दीरे पीलवंते णामं वामहरप उत्तरानिमुखी नेतन्या । कोऽधः। यथा नौलवति केसरिद्रहा. इक्षिणाभिमुखी शीता निना तया नारीकान्ता तूतरानिमुखी मए पापत्ते । गोयमा ! महाविदेहस्स बासस्स नचरणं निर्गता । तर्हि अस्याः समुप्रवेशोऽपि तद्वदेवेस्याशक्यमानरम्मगवासस्स दक्खिणेणं पुरथिमझवणसमुहस्स पच्चच्चि- माह-नवरमिदं नानात्वं गन्धपातिनं वृत्तवैताव्यपर्वतं योज. पणं पच्चच्छिमक्षवण समुदस्स पुरच्छिमा एस्थ ह जंबु- ननाऽसम्प्राप्ता पश्चिमाभिमुखी प्रावृता सती इत्यादिकमब. हीवे दीवेणीमवंते णाम वासहरपन्चए पाते, पाईपमी. शिएं सर्व तदेव, हरिकान्तासनिनावगाव्यम् । तद्यथा-". म्ममयासं दुदा विभयमाणी २ उपसाप सलिमासहस्सेहि गायए उदीणदाहिणवित्यिो , णिसहवत्तव्यया णील समा भदे जगई दाबाचा पष्चिमेणं लवणसमुहं समतस्स भाविमव्या, णवरं जीवा दाहिजेणं घणु उत्तरेणं, तत्य प्रति।" अत्र चाऽवशिष्टपदसंग्रह प्रामुखल्यासादिकंन केसरीदहो णामदहो, एत्य णं सीमा महापई पब्बूदा समा चिन्तितं. समुप्रयेशावधिकस्यैवाऽऽतापकस्य दर्शनात, तेन तत् पी उत्तरकुर एज्जमाणी उत्तरकुरं एज्जमाणी जमगपब्बए पृषगाह-प्रवहे व मुखे च यथा इरिकालाससिमा । तथाहि प्रबहे पञ्चविंशनियोजनानि विष्कम्भेण प्रयोजनमुळेधेन, मुखे पीलनंत उत्तरकुरुचंदेरावतम लवंतदहे अहा विजयमाणी २५० योजनानि विष्कम्भण ५ योजनान्युवेधेन, यस्चात्र हरि. विभयमाणी चरासीए सलिमासयमहस्सोहिं प्रापूरेमाणी सनि विहाय प्रवहमुखबोर्ड रिकान्ताऽतिदेश उक्तस्तद् दलित भारेमाणी नासाग्नवर्ण एज्जमाणीजवसाझवणं एज्जमाणी सशिक्षाप्रकरणेऽपि हरिकाम्ताऽतिदेशस्योकत्वात् । अं०। मंदरं पन्चयं दोहिंजोअणेहिं असंपत्ता पुराभिमुही परा. | অখায় নামনিৰন বৃন্সয়া बत्ता समापी अहे मानवंतवक्खारपनयं दालयिता मं- सेकेणऽढणं भंते ! एवं वुच्चय-पीलवते वासहरपज्जए दरस पन्चयस्स पुरच्छिमेणं पुन्वविदेहं वासं दुविहा| पीते वासहरपब्धए । गोयमा ! पीने णीलोभासे पी. भयपाणी दुविहा जयमाणी एगमेगाओ चकट्टि लवंते प्रात्यदेवे महिलिए. जाव परिवसइ, समरून विजयाओ अट्ठावीसाए अट्ठावीसाए सलिलासहस्से हिं प्रामए पीलते जाव णिति । प्रारेमाणी आपूरेमाणी पंचहिं सलिलासयमहस्सेहिं व "सेकेणष्ट्रेणं" स्यादि प्रश्नः प्राग्वता उत्तर चतुर्थी नौसाए म ससिमासहस्सेहिं समगा भ अहे विजयस्स दा-| बधरगिरिनौलो नीलवर्णवान् नालायभासो नीलप्रकाश रस्स जगई दामइत्ता पुरनिकमेलं झवाण समुदं समप्पेइ, अ. प्रासनं यस्त्वन्यदपि नीलवर्णमयं करोति, तेन नीलवर्णवोगाबसिटुंतं चेव,एवं णारिकंता वि उत्तराभिमुही अना। बलवान, नीलांश्च या महर्दिको देवः पस्योपमस्थितिको यावत् परिवसतितेन तद्योगाद्वा नील वान अथवाना सवे. पवरमिमं णाणत्तं गंधावइबट्टवेअकृपवयं जोधणे असंपत्ता इयरत्नमाया, सेन वैरलपर्यायकनीलमणि योगाचीन, शेष पञ्चच्छानिमुडी आवत्ता समाणी अवसिटुं तं चेव, पबहे सुहे। प्राग्यत । जं.४वतास्था स.(कुड' शदे तृतीवजागे अ,जहा हरिकंता सलिना । ६२६ पले कुटान्युकानि)। "दोषीलवैता" स्था•२०३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy