SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ (१९४०) शिसिज्जा भनिधानराजेन्दः। मिसीह ६०९० प्रा० म०। "तिएमन्नयरागस्स,निसिज्जा जस्सपिसिय-निशित- त्रितीक्ष्णे, सूत्र० १६०५ १००। कप्पए । जराए अनिवस्स,बादियस्स तवस्सिणो ॥१॥" दशक ६ अ० । जीता। प्रणिपत्य पृच्छायाम, गौतमस्वामिना निषद्या जिसियर-निशाचर-पुं० । पिशाचाऽऽदौ व्यन्तरे, श्रोधः। प्रयेण चतुर्दश पूर्वाणि गृहीतानि । विशे० । निषीदन्त्यस्यामि णिसिरणा-निसर्जना-स्त्री० । दाने, भाचा०२ श्रु०१ चू०१० ति निषद्या। पादप्रोग्छनके, जीत। ध०। रजोहरणोपकरण- १०००। निक्केपणे, सत्र०२ श्रु०२०। स्था। श्याणि णिसिरणा भेदे, सा च द्विधा-सौत्रिकी, औणिकी चेति । बृ० ३ ० । दुविधा-सोइया,लोउत्तरिया य। तत्थ लोइया णिसिरणा तिविपायस्स पमोयारो, सुनिसिज्जतिपट्टपोत्तिरयहरणं ॥३०] धा-सहसा, पमाएण, अण्णाभोगेण य। पुब्बाश्छेण जोगेण किंचि तथा रजोहरणस्य सके द्वे निषो। तद्यथा-वाह्या,प्राभ्यन्तरा सहसा णिसरति, पंचविधपमायऽन्नतरेण पमत्तो णिसरति । एगतविस्सती प्रणाभोगो, तेण णिसिरति।" नि०यू०४ उ०। च । इह संप्रति दशिकाऽऽदिभिःसह या दरिमका क्रियते,सासूत्र. नीत्या केवलैब भवति,न (१)सदशिका । तस्या निषद्याश्रयम् । तत्र णिसीइत्ता-निषद्य-अव्या उपविश्येत्यर्थे, स्था०३ ग०५ उ०। या दधिमकाया उपरि एकहस्तप्रमाणाऽऽयामा तिर्यग्वष्टकत्रयपृथु. | निषीदयित--त्रि० । उपवेष्टरि, “सेहे रातिणियस्स सपक्वं स्वा कम्बलीखएकरूपा सा आद्या निषद्या,(नि)तस्याश्चाग्रे दशिकाः निसीइत्ता जवति ।" दशा० २ अ०। सम्बध्यन्ते । तांच सदशिकामग्रे रजोहरणशब्देनाऽऽचार्यों ग्रही-IM यति, ततो नासाविह ग्राह्या । द्वितीया त्वेनामेव निषद्यां तिर्यग | पिसीश्यब्व-निषत्तव्य-त्रि० । संदंशकभूमिप्रमार्जनाऽऽदिबहुभिर्वेष्टकैरावेष्टयन्ती किञ्चिदधिकहस्तप्रमाणायामा हस्त म्यायेनोपवेष्टव्ये, भ०२ श० १ उ० । प्रमाणमात्रपृथुत्वा वस्त्रमयी निषद्या, सा आभ्यन्तरा निष पिसीढ-निशीथ-न० । अप्रकाशे, नि० चू० ३ उ०। द्योच्यते । तृतीया तु तस्या एवाऽभ्यन्तरनिषद्यायास्तिर्यग्वेष्ट णिसीयंत-निषीदत-त्रि० । उपविशति, न. १३००६ उ.। कान् कुर्वतो चतुरङ्गानाधिकैकहस्तमाना चतुरस्त्रा कम्बलमयी भवति । सा च उपवेशनोपकारित्वादधुना पादप्रोनकमिति णिसीयण-निषीदन-न । उपवेशने, स्था० ७ ग.। व्य० । सदा, सा बाह्या निषोत्यभिधीयते । मिलितं च निषधात्रय नि० ० । पिं० । औ०।। दपिकासहितं रजोहरणमुच्यते । ततो रजोहरणस्य सत्के द्वे |णिसीयमाण-निषीदत-त्रि०। उपविशति,सूत्र.११०११०२ उ०। निपये इति न विरुभ्यते । पि० । निषीदन्त्यस्यामिति निषद्या । उपाश्रये, पं० सं०४ द्वार। णिसीरिजमाण-निसृज्यमान-त्रि० । किप्यमाणे, भ.८० णिसिज्जापट्टग-निषद्यापट्टक-पु. । रजोहरणामिषद्यायाम, प्रो. ७०। घ । पिसीह-निशीथ--न। “निशीथपृथिव्योर्वा" ॥८।१।२१६॥ ३. णिसिज्जापरिसह-निषद्यापरिषह-पुं० । निपद्या च उपाश्रय ति यस्य दो वा। प्रा० १ पाद । भप्रकाशे, नि. चू. ३ उ० । उच्यते, निषीदन्न्यस्यामिति निषोति व्युत्पत्तिबलात्, सैव मध्यमरात्रौ, तवजहोनूतं यदध्ययनं तनिशीधम् । आचाराङ्गपरिपहः । श्मशानोद्यानसत्रागारगिरिगुहाऽऽदिषु स्त्रीपशुपएम. पञ्चमचूडायाम्, पा० ।नं। कविवर्जितेषु अनभ्यस्तपूर्वेषु निवसतः सर्वत्र स्वेन्द्रियज्ञानप्र पच्छन्नं तु निसीहं, निसीहनामं जहऽज्यणं । काशपरीक्किते प्रदेशे नियमानुष्ठानमधितिष्ठतः सिंहव्याघ्राऽs. प्रच्छन्नं तु निशीधनामकमध्ययनमिति । अथवा-निशीथं गुप्ता. दिविविधभाषणध्वनिश्रवणतोऽसंजात त्रयस्य चतुर्विधोपसर्ग थमुच्यते । यथा-अग्रायणीये वीर्यपूर्व अस्ति नास्ति प्रवादेच सहनेन मोक्षमार्गावप्रच्यवने, पं० सं०४ द्वार। पाठ:-"जत्धेगो दीवायणे तुजा तत्थ दीवायणसय मुंज। णिसिज्जारयण-निषद्यारचन-ना उचितभूमावक्तगुरुनिषद्या जत्थ दीवायणसयं तुजा तत्थेगो दीवायणो भुज । तथा जत्थेगो दीवायणो हम्मइ तत्थ दीवायणसयं हम्मद । जत्थ दीकरणे, पं०व०४द्वार । वाययासयं हम्मद, तत्थेगो दीवायणो हम्म।" णिसिह-निसृष्ट-त्रि० । निर्गते, रा० । प्रदत्ते, आचा० १ श्रु०७ तथा चामुमेवार्थमनिधातुकाम आहअ०२ उ० । बृ० । स्वामिनोत्सङ्कलिते, आचा०२ श्रु० १०२ अग्गेणीयम्मि जहा, दीवायण जत्थ एगों तत्थ सयं । अ०१ उ. । निसृष्टो नाम यस्य शय्यातरेण प्रबेशोऽनुज्ञातः। जत्थ सयं तत्थेगो, हम्मइ वा तुंजई वा वि ॥ बृश्उ ०। णिसित्त-देशी-सन्तुष्टे, देना.४ वर्ग ३० गाथा। अक्षरगमनिका सुप्रतीता । इदमालापकद्वयं सम्प्रदायप्रती तार्थमिति गुप्तार्थत्वानिशीथमिति । भा० म० १ अ० २ स्वाम। णिसिक-निषिक- त्रिनिवारिते, प्रा०म० अ०२खएक। प्रा० चू० । निशीथं च कुतः सिहमित्यत पाह--"निसिहं नवणिसिद्धजोग-निषियोग-त्रि० । निरुद्धसव्यापारे, पञ्चा. मापुब्बा, पच्चक्खाणस्स तश्यवत्थूयो। आयारनामधेज्जा, बी१२ विव। सश्मा पाहुडा या ॥२॥" व्य०१०। प्रकल्पो निशीथः, स च प्रत्याख्यानपूर्वस्य यत्तृतीय वस्तु तस्याऽपि यदाचाराऽऽमयं णिसिद्धप्पण-निषिघाऽऽत्मन्-पुं० । निषिको निवारितः | विंशतितमं प्राभृतम् । श्राचा०२ श्रु०१ चू०१ अ० १ उ० । साबद्ययोगेज्य आत्मा स्वभावो येन स निषिकाऽऽत्मा । पञ्चा० १२ विवः । निषिको मूलगुणोत्तरगुणातिचारेज्य आत्मा येन __ इयाणिं णिसीदं ति दारंस निषिद्धाऽऽत्मा। निरतिचारे सुसंयते, प्रा०म०१ १०२ णामं ग्वणणिसीहं, दब्बे खेत्ते य काले जावे य । सएम। एसो उणिसीहस्सा, णिक्खेवो छबिहो हो ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy