SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ (२१३२) पिविश्य प्रभिधानराजेन्सः । णिबिट्टकाइय कारतापांत महादपि तद्भग्नं भवति । पालनाभी चार्थानर्थ- सद् निर्विकृत्तिकं भवतीति । प्र०७७। सेन. ३ उमा० । श्राव करावित्याकाराः समाभवणीया प्रवन्तीति गाथाऽर्थः॥१२॥ कस्य निर्विकृतिकप्रत्याख्याने यतिवद निर्विकृतिक कल्पते, न उकाकारविधिः । पञ्चा५विध स०प्र०।५००। बेति प्रमे, उत्तरम्-यतिनां श्रावकाणां च मुख्यवृत्त्या निर्विमथ येषु निर्विकृतिकं प्रायश्चित्तं, तान्याह कृतिकं न कल्पते, कारणे तु कल्पते, एवंविधान्यक्कराणि शास्त्रे सन्ति, तस्मात् श्राकः कदाचिनिर्विकृतिकप्रत्याख्यानं इत्तरगविए मुहमे, ससणिक सरक्खपक्खिए चेव । करोति, तस्य न कस्पते, बस्तपसि तु कल्पते, कारणत्वात, मीसपरंपरगविया-इबीयाइएसु वाऽविगई ॥४॥ एकान्तम निषेधो ज्ञातो नास्ति, यतिनां तु पर्वाऽऽदिषु पुनःपु. श्वरस्थापनायां सक्षमप्राभृतिकायां सनिग्धम्रक्रिते सरज नस्तत्प्रत्यास्यानकरणात्कल्पते इति । ४५२ प्र. सेन०३ उल्ला। स्कनकितेच मिश्रपरम्परस्थापिताऽदिषु,मिश्राःसचित्तचित्त- बहुतरे दुग्धे दनि वा यत्राल्पतरान् तन्दुलान् प्रतिपति, तद रूपाः पृथिव्यप्तेजोवायुप्रत्येकानन्तवनस्पतित्रसाः, तेषु परम्परं दुग्धं तद्दधि वा निर्विकृतिक भवति, न वेति प्रश्न-उत्तरम्व्यवहितं निहितम् । मादिशब्दापिहितसंहतगर्दतानि, "दहिस्वीरबहुअप्पतंस" इति भाष्यगाथावचनादल्पतन्दुसप्रतेषु (बीयाइएसु व ति) प्रत्येक जेम्वचित्तबीजेषु बाऽन केपेपि तद् दुग्धं तदध्यपि निर्विकृतिक भवतीति ज्ञायते इन्तरपरम्परनिक्षिप्तपिहितसंहतच्चर्दितेषु बीजान्मिभं च अवि. ति । ४५७ प्र०। सम० ३ उल्ला० । श्राहानामाचामलमध्ये निर्विकृतिपरित्यागप्रायश्चित्तमित्यर्थः । वाशब्दाच. कृतिमध्येच उष्णोदकं प्रासुकं च बारिशवति, न बोत प्र. "कायवग्गहत्था, समणडा निक्सिवितुते चेत्र । मे, उत्तरम्-उन्नयमपि शुवति। ४७६ प्र.। सेन. ३ उचा। घट्टती गाहंती, प्रारंजंती साणं"॥१॥ इत्यपि केयम् ।। पिचिगप्प-निर्विकल्प-पुं० । निःसन्दिग्धे, ग०२ मधि । गत. अस्यार्थ:-पटकायन्यग्रहस्ता भ्रमणार्थमुत्थाय पट्कायान् शक्के, ०२ अधि। “अस्थि ति निन्विगप्पो।" दश.४ शुवि निक्किप्य पुनस्तानेव घड्यन्ती तत्संघटुं कुर्वाणा गाहमाना विलोडनेन इतस्ततो विक्षेपणेन अगादं गादं अ.। निष्क्रान्ताशेषनेदस्वरूप, सम्म०१ काण्ड । चापरितापयन्ती प्रारम्नमाखा पट्कायोपवं कर्माऽऽरम्भ णिबिगिच्च-निर्विचिकित्स्य-न । निर्गता विचिकित्सा निकुर्वती दात्री यदि ददाति, ततो प्रहीतुः साधोः स्व- विचिकित्सा, तस्य भावो निर्विचिकित्स्यम् । फलं प्रति संदेहास्थानं प्रायश्चितं भवति । अयमनिप्रायः-जीतकल्पे य- करणे, उत्त• २८ अ०। स्यापराधम्य यत्प्रायश्चिचमुक्तमस्ति , तसस्य स्वस्थानं, निर्विचिकित्स-त्रिका विचिकित्सा मतिविनमो, निर्गता विचि. ततश्च दाव्याः पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिसंघट्टाऽऽगादपरितापापवान् कुर्वत्याः, सकाशाद् ग्रहीतुः निर्विकृतिपुरिमै कित्सा यम्मादसौ निर्विचिकित्सः। साध्वेव जिनदर्शन, किं काशनाचामाम्लानि, अनन्तवनस्पतिविकलोम्ब्यिसंघट्टाऽदीन् तु प्रवृत्तस्यापि सतो ममाम्मात्फलं भविष्यतीति वा, न वा, कृ. कुर्वत्याः पाश्वादादातुः पुरिमैकाशनाचामाम्लक्षपणानि, पञ्चे चीवनाऽऽदिक्रियासूभयथाऽप्यु मधेरिति कुविकल्परहित,ध०। जियसंघहाऽऽदीन् कुर्वत्याः प्रायश्चित्तग्राहकस्य पकाशना न ह्यविकल उपाय उपेषवस्तुपरिप्रापको न भवतीति संजात. चामाम्लक्षपणककल्याणकानि प्रायश्चित्तं भवतीत्यर्थः । उक्तं निश्चये, ध०१ अधि० । ग0 । प्रत्र । व्या विचिकित्सारूपा. पट्चत्वारिंशदोषप्रायश्चित्तम् । मूसकर्मप्रायश्चित्तं त्वष्टमप्राय ऽतिचाररहितसम्यक्त्वे, दश० ३ ०। फलं प्रति निःशक्के, विसमाये मणिभ्यते ॥४३॥ दशा० १००। इहानन्तरं सूत्रगाथायां निर्विकृतिप्रायश्चित्तमुक्तं, ततस्तत्प्र-णिबिगिय-निर्विकृतिक-न. । 'णिविश्य' शब्दार्थ, प्रव. स्तावादन्यदपि निर्विकृतिशोध्यमाह द्वार। सहसाणाभोगेण व, जेमु पमिकमणमभिहियं तेमु। शिबिग्य-निर्विघ्र-अव्यः । विघ्नानावे, " सीसपवित्तिनिमिप्रानोगेण वि बहुसो, अइप्पमाणे य निविगई॥ सं, निविग्घत्थं च।" अनु० । सहसाऽनानोगः प्रागुक्तस्वम्पः,सहसाऽनाभोगेन वा वासितचि-णिनिट-निर्विष्ट-त्रि०। मासेवितविवक्तितचारित्रे भनुपारितेषु स्थानकेषु प्रतिक्रमणाई प्रायश्चित्तमभिहितं,तेषु स्थानकेषु | हारिके, स्था० ३ ठा०४ उ.। मनु उचिते, दे. ना०४ वर्ग मध्ये आभोगेनापि,कोऽर्थः, जानन्नपि बहु स पुनर्यदासेवते,अत- ३४ गाथा। प्यन् मतिमात्र वा तदेवाऽऽसेवते तत्र सर्वत्र निर्विकृतिकं प्राय णिविट्ठकप्पट्टिइ-निर्विकल्पस्थिति-स्त्री०। निर्विष्टा-मासे. श्चित्तम् ॥४४॥ जीतः। निर्गतो घृताऽऽदिविकृतिन्यो यः स नि. विकृतिकः । स्था०५ ग.१०। विनिर्गतविकृतिपरिभोगे, वितविवक्षितचारित्राऽनुपारिहारिका इत्यर्थः । तत्कल्पस्थितिः। रश. । "अमजमखासि अमच्छरी श्र, अनिक्वणं नि स्थितिभेदे, स्था० ३ग.४ उ.। निर्विष्टकायिके (तद्विषयविवग गया य । (७)" दश०१च. निर्गतघृताऽऽदिविकृ. के) यथा प्रतिदिनमायाममात्रतया त्रिका तथैवेति । उक्तं च. "कप्पहिया विपइदिणं, करति पमेव चायामा" स्था. ३ निके, औः। इधि गृहस्थैरोदनादिना संसृष्टं तदिने प्रहरानन्तरं निकितिकं भवति, तथा पुग्धमपि रादकरपृथुका ठा० ४ उ०। दिना संसृष्टं निर्विकृतिक भवति, न वा?,इति प्रश्ने, उत्तरम्-क- णिबिटकाइय-निर्विष्टकायिक-पुं०।निर्विष्टः प्रासेवितःप्रस्तुरमिकं दधि करम्बन्पं साबते, तद् घटिकाद्वयादनु निविकृतिक ततया विशेष:, काबो येषां ते निर्विष्टकायाः, त एव स्वाथै कभवति । यच्च दधि पुग्धं वा "दुद्ध दहिचउरंगुन"इत्या प्रत्ययोपादानानिबिष्टकायिकता, तदभेदादिदमपि (चारित्रमपि) नुसारेण कुराऽऽदिमिभंविधीयते तद्गाच्यावरिवचनात्पर्यषितं । निर्विकायिकम् । अनु० । विशे० । वृ०। निर्विशमानकानुच. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy