SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ (२१५.) णिव्विाश्य अनिधानराजेन्डः। णिविश्य माणप्रत्यारमानस्यापि संग्रहो भवति, यतस्तत्रापि त पव विहिगहि विहिनुत्तं, उच्चरिमं जं नवे असणमाई। तथैवाकारा भवन्तिायथा एकाशनकस्य,पौरुष्याः पूर्वाद्धस्य तं गुरु णाणुष्णायं, कप्पइ आयंबिताईणं ।। ६३ ।। च सूत्रे आकारा अभिदधिरे, परं चाशनकस्य, सापौरुप्या अपाद्धस्य च प्रत्याख्यानस्य त एव भवन्तीति प्रत्याख्यानं सू चउरो अहोति भंगा, पढमे नंगम्मि होइ भावन्निमा । त्रानभिहितमपि नवति,अप्रमादवृकेः सर्वत्र संजवादित्यदोषः । इत्तो अतइअनंगे, आवक्षिप्रा होइ नायबा ॥६॥ ननु निर्षिकृतिके, विकृतिपरिमाणे वा प्रत्याख्याने काष्टी,क पदात्रान्तरे प्रबुद्ध व चोदकः पृच्छति-अहो! ताबद्भगवता वा नव आकारा भवन्ति ?, इत्याह "एगासणएगवाणगमायंबिलचउत्थकऽहमणि चिहपसु परनवणीअोगाहिमगे, अवदाहिपिसियघयगुमे चेन । रिद्धावणियागारो वनिनो, न पुण जाणामि केरिसस्स साहुस्स नव आगारा एसि, सेसदवाणं च अटेव ॥ २०७॥ पारिहावणियं दायब्वं,न दायबंवा पायरिओ भण-(प्रायं. बिल्लमणायंविले गाहा)पारिठावखियाभुंजणे जोग्गा साहू नवनीते घ्रकणके, अवगाहिमके च पक्वान्ने, अभवदधिपिशि दुविहा-आयंबित्नगा, अणायंबिलगा य । मायबिलगसघृतगुडे चैव । अवग्रहणं सर्वत्र सम्बन्धनीयम् । नव च श्रा. बिरहिया-एगासणेगहाणवउत्थछट्टऽहमनिम्विगइपज्जवसाकाराः (पसिं ति) अमीषां विकृतिविशेषाणां भवन्ति । शेषाणां णा दसमभत्तिगादीणं मंडलिए उब्वरिए पारिठावणिय तु वरूपाणामप्टेवा उकाराः। अयमनिप्रायः-यत्रोरिकप्तविवे. न कप्पर दाउ, तेसि पेजं, उपहयं वा दिज । अनि य-तेसिं कोऽवरूपाणां नवनीतगुमाऽऽदीनां कर्तुं शक्यते, तत्र नवाss देवया व होज-एगो भायबिन्तिप्रो.एगो चउत्पन्नत्तिो टोज। काराः, द्रवरूपाणां तु विकृतीनामुद्धतुमशक्यानामधवाकारा कयरस्स दायचं? नत्थनत्तियस्स। सो दुविहो-बालो,वुको इति ! प्रव०४ द्वार । प्राव. नि। य । बासस्स य दायब्बं । बालो दुयिहो सहू,असहू य । असहुस्स आकारा:पंचेव य खीराऽऽइं, चत्तारि दहीणि सप्पि नवणीए। दायचं असह दुविहो-हिमियगो, अदिमियगो य । हिंडियस्स दायब्वं । हिमियो दुविहो-वत्थव्वगो,पाहुणगो या पाहुणगस्स चत्तारि अतेवाई, दो विअ फासिए दुन्नि ।।एन। दायब्वं। एवं ताव च उत्थजत्ते बालो असह अर्हिडिश्रो पादणगो महुपुग्गनाइँ तिन्नि उ. चनचलोगाहिमं तु जं पकं । । पारिट्रावणियं भुंजाविज्जा तस्स असहवासो असहहिडिओ एएसि संसहूं, वुच्छामि अहाणपुब्बीए । एए॥ वत्थम्बो।शतस्स असति बालो असहू महिंडिपो पादुणगो।३। दं चिकृतिस्वरूपप्रतिपादक गाथाद्वयं गतार्थमेव । अधुना पत. तस्त असति बाझो असर अहिंमिओ वत्थबोधाएषमेतेण क. रणोवापण चउहि पहिं सोनस प्रावलिया भंगा भासियवा। दाकारा व्याख्यायन्ते-तथा-" अणाभोगसहसाकारा तहेष, लेवाले वो पुण जहाऽऽयंबिलो तहेव दहचो । निहत्थसंसट्रो बहु तत्थ पढमभंगियस्स दायब्धतस्सासति वितियस्स दायव्वंतबत्तन्यो ति गाहाहिं भम।। स्सासह तयस्ता एवं०जाव चरिमस्स दायब्ध । पठरपारिहाव. ताओ पुण इमाओ णियाए वा सम्बेसिं दायब्वं । एवं प्रायविनियस्स छट्ठभसियम्म खीरदहीविप्रमाणं, चत्तारि न अंगलाई संसर्ट । सोसस भंगा विज्ञासा । एवं प्रायचिनियस्स अट्ठमन्नत्तियरस सो सस नंगा।एवं आयंबिनियस्लनिधिगझ्यस्त सोझसभंगा,नवफाणियतेवघयाणं, अंगुलमेगं तु संसर्ट ॥६॥ रंपायबिलियस्स दायब्धं। एवं आयंबिलियरस एकासणियस्स मङपुग्गलरसयाणं, अटुंगुञ्जय तु होइ संसह । सानस भंगा एवं श्रायबिलियस्स एगट्ठाणियस्स सोबस नंगा। गुल पुगझनवणीयं, अद्दामनगं तु संसटुं॥ ६१ ॥ एवमए पायबिबिनम्वेवगसंजोगेसु सम्वग्गणं उनउई भावनिगिहत्यसंसटुस्स श्मो बिही-खीरेण कुसणिो कूरोजर बना, या भवति । आयंबिलिगक्खेवगो गो ॥ एगो चउत्थभत्तिो, तरस जइ कुंडगस्स ओषणाश्रो चत्तारि अंगुलाणि दुरूं,ताहे नि. पगो ग्टुभत्तिो ,एत्थ वि सोलस,नवरं ग्टुभत्तियस्स दायब्वं । धिगश्यस्स कप्पर,पंचमं चाऽऽरद्धं विगती य,एवं दधिस्स घि, पवं चउत्थानत्तियस्स अहमभत्ति प्रस्स वि सोलस नंगा । एगो बियडस्स वि, केसु धि विक्षपसु वियमेण मीसिज्जर ओयणो, एगासणिो, एगो पगढाणिो, एगठाणियस्स दायब्वं, पत्थ भोगाहिमो वा फाणियगुलस्स तेवघयाण य । एपहि कुसणिए वि सोलस । एगो पगासणिो , एगो निधिगइओ, एगासणिजह अंगुलं उबरि अत्या ,तो वट्टइ,परेण न वह।महुस्स,पोग्ग यस्स दायव्वं, एत्थ वि सोलस । एगो एगट्ठाणिो,एगो निधिलरसगस्स य अगुलेण संसटुं हो३, पिंडगुलस्स पुग्गलस्स गो, एगट्ठाणियस्स दायलं, एत्थ वि सोलस जाय त्ति नवीयस्स अदामलगमेत्तं संसटुं । जइ बहुणि पयप्पमाणाणि गाथार्थः । ६२ । तं पुण पारिट्ठावणियं जहाविधाए गढ़ियं कप्पक्ष, पि बहुं न कप्पइ । इति गाथाद्वयार्थः॥ ६१ ॥ विधिनुत्तं सेसं च तेसि दिज्जर । तत्र ( विधिगहिये उक्वित्तविवेगो जहा श्रायंबिले जं उद्धरिलं तीरह, सेसेसु विधिभुत्तं गाहा ) विहिगहियं नाम-अलुकेण उग्गमियं पनस्थि, पमुश्च मक्खियं पुण-जर अंगुलीए गहाय मक्खे च्चा मसीए कम्पयरग (च्छेद) सीहखश्पण वा विढीप तुतं, तेवण वा घपण वा, ताहे नि धगश्यस्स कप्पड़, प्रह धा पवंविधं पारिठावणियं । जाहे गुरू भणइ-अज्जो मं पारिछावराए जइ, मणागं पिन कप्पर णिय इच्छाकारेण लुंजाहि ति, ताहे से कप्पति बंदणं दाउं स. याणि पारिठावणियागारो-सो पुण एगासणएगठाणाइसा दिसावे भोत्तम्बंति । एत्थ चउभंगविजामा । ६३ । (चउरो य धारणोत्ति कटु विसेसेण परविज्जइ,तितन्निरूपणार्थमाद होति गाहा) विहिगहिय विहिजुत्तं १, बिहिगहियं अविहिभुत आयंबितमणायं-बिले चउत्थाइबालसह । २,भविहिगहिय विहिनुत्तं३,अविदिगहियं मविहिनुस ४ तत्थ पढमभंगो-निक्वं साधू हिंडति, तेण य अलुद्धेण बाहिं असहू अपहिमिश्रए, पाहुपागनिमंतणा बलिया॥६२॥। संजोवणादोसेण विप्पजढेण पोहारियं भत्तपाणं, पच्ग मं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy