SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ (२१२५) अभिधान राजेन्द्रः । णिव्वाण स जन्तुः परदेहेऽपि ज्ञानस्वरूपे एवेति ग्राह्यः । कुतः ?, तथाविधप्रवृतिनिवृत्तिनिङ्गादिति । १६९८ ॥ अपि च मुक्तावज्ञानित्वाऽऽपादने महान् विपर्यासः; कुतः : इत्याह सम्माऽऽवरणावगमे, सो सुपरो भषेत सूरो व्य । तम्मयजावाभावा - दमाणित्तं न जुत्तं से || १|| सेन्द्रियजन्देशतोऽध्यावरण सावतारतम्येन ज्ञानयुक्त एवमवति, यस्य त्वनीन्द्रियस्य सर्वमध्यावरणं कीणं, स निःशेचावरणापगमे शुरूतर एव भवति संपूर्णज्ञानप्रकाशयुक्त पच प्रचतीत्यर्थः यथा समस्ताम्राऽऽवरणापगमे सम्पूर्णप्रकाशमयः सूर्यः ततस्तन्मयभावस्य प्रकाशमयत्वस्य करणाभावेनाभावातो: ' से ' तस्य मुक्तस्य यदशानित्वं प्रेर्यते भवता, तन्न युक्तम, आवारकाभावे. तस्यैव प्रकर्षवतो ज्ञानप्रकाशस्य ल द्भावादिति ॥ १३९ ॥ तदेवं सति किमिद स्थितम् है स्वादएवं पगासमो, जीवो छिदावजासयत्ताओ। किंम्पास, बाबरपईयो ब्व ||२००० || सुबहुयतरं त्रियाण, मुत्तो सव्चपिहाणत्रिगमा । वीरो व नरो, विवाऽऽवरणप्पईयो व्य । २००१ । तदेवं सति सर्वदा प्रकाशमयः प्रकाशस्वभाव एव जीवः, केवलं संसार्थवस्थायां बद्मस्थः किञ्चिन्मात्रमवभासयति, की पक्की खाऽऽवरणच्छि द्वैरिन्द्रियच्चित्रैश्वावभासनात्, सच्चि रूकुटकु मयाऽऽद्यन्तरितप्रदीपवदिति । मुक्तस्तु मुक्तावस्थायां तत्सबै मासो जीव बहुतरं विज्ञानाति-पस्ति प्रकाशयतीत्यर्थः सर्वेपिधानविगमात् सर्वावरणादित्यर्थः । अपनीत समस्तगृहः पुरुषश्य विगतसमस्तकुटकुड्याऽऽद्यावरणप्रदीप श्य वेति । यो हि सच्चाssवरणान्तरिता स्तोकं प्रकाशयति, स निःशेषाऽऽवरणापगमे सुबत्र प्रकाशयति, न तु तस्य सर्वथा प्रकाशाभाव इति भावः । सोक्खं, तस्मात् " मुचस्स परं सोनं नाणाणावाद (१९६२) इत्यादि स्थितम् ॥ २००० | २००१ ॥ " जं अथाद्यापि मुक्तस्य सुखाभावं पश्यन् परः प्राऽऽदछावाई सुक्खा तेण तमासे । तमासा मुचो, निस्सृहदुक्खो जहा गाएं ||२००२ || अहरा निस्सुदक्खो नभं व देविदिषादभावाओ । आधारो देहो चिय, जं मृदुक्खोवलकीणं ॥। २००३ ॥ पुखपापाच दुःखमिति भवतामपि सम्मतं, तेन तस्मात् तयोः पुण्यपापयोः कारण नूतयोनशे सुखयो कार्यरूपयोगात्रि-सुखदुःख एच मुक्कामप्राप्नोति तत् कारणानाबाद, आकाशदिति निःसुखदुःखोसी दे प्रियाजावात्, नभोवत्यद् यस्माद्देह एव. तथेन्द्रियाणि च सुखखोपलब्धीनामाधारो दृश्यते न पुनर्देहभावे सुखदुःखे ह श्वेते, नापीन्द्रियाभावे ज्ञानं काप्युपलच्यते । ततः सिद्धस्य क थं तद्भावात्तानि श्रद्धयन्ते १, इति ॥ २००२ ॥ २००३ ॥ अत्रोत्तरमाहपुष्पफलं दुक्खं चिय, कम्मोदयत्रो फलं व पावस्स । ५३२ Jain Education International शिव्वाण २००४। न पावकले विसमं पक्वविरोडिया चे चक्रवर्तिदलाभादिकं फलं नियतो दुःखमेव कर्मोंदयजन्यत्वात्, नरकत्वाऽऽदिपापफलवत् । परः प्राऽऽह - नतु पापफले समानमिदम्। तथाहि अत्रापि वकुं शक्यत -कंपापलं नातं परमार्थतः सुखमेव कर्मोंजयत्वात् यत् एवं च विरोध, स्वसंवेधसुखदुःखयोर्वैपरीत्येन संविश्यभावादिति ॥ २००४ ॥ जगवानाह - जतो च्चि पञ्चवं सोम्म सुहं नत्यि मुक्खये । तप्प दियारविभचं, तो पुएखफलं तिनं ति |२००५ || सौम्य ! प्रभाव! यस दुःखे अनुभूयमाने कराय वस्तमतेः सुखं प्रत्यकं नास्ति सुखानु स्तन बि द्यते, अत एवास्माभिरुच्यते- दुःख मेवेदम् इति यत् किमप्यत्र संसारच अन्नानासंभोग 53दिसते, तत्सर्वे समेत्यर्थः तस्यानानोऽदिविषयमजनितारतरूपस्य दुःखस्य प्रतीकारो भोगाइदेकस्ततीकारस्तत्प्रतीकारे दुःखमपि सद्विकं मूर्तेदेन व्यवस्थापितं ततीकाररूपं कामिनीोगा 51 कं पामा कम्यनादिवत्सुख मध्यवसितम्, शूलाऽऽरोपणशूलशिबाधादन्याधिवन्ववदिजनितं तु -समिति रमणीसंभोगचक्रवर्तिपद लाभाऽऽदि सुखं स्वविदितं दुःखमिति दहां प्रत्यक्षविरोध इति चेत् । तदयुक्तम् । मोहमूढप्रत्यक्षत्वात्तस्यानमारतिरूप दुःखप्रतीकाररूपत्वा दुः अतित्राः पामानापद्वार पर योगा दिव तथा चोक्तम्" नग्नः प्रेत इवाऽऽविष्टः, कणन्तीमुपगृह्य ताम् । गाढाऽसि सुखी रमते फिल ॥ १ ॥ श्रीसुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति परिपालनवृत्तिरेव । नातिश्रमापनयनाय यथा श्रमाय राज्यं ममियात्रम् ॥२॥ किं ?, श्रिमः सकल काम दुधास्ततः भुक्काः संप्रीणिताः प्रणयिनः स्वधनैस्ततः किम् ? | दत्तं पदं शिरसि विद्विषतां ततः किं ?, कल्पं स्थितं ततः किम् ॥३॥ इत्थं न किञ्चिदपि साधनसाध्यजातं, स्वमेन्द्रजालसदृशं परमार्थशून्यम् । निवृतिकरं पार्थ 95 ॥४॥ इत्यादिना । तद् ब्रह्म वाञ्छत जना यदि चेतनाऽस्ति "कति दुखं ति यन मुक्तप्रकारेण 5खेऽपि सुखाभिमानः, तस्मात्पुण्यफलमपि सर्व तवतो दुःखमेवेति ॥२००५॥ एतदेव प्रपञ्चयति-विसयहं दुक्खं चिय, दुक्खपडीयारओ तिगिच्छ व्व । तं मुमुपपारा, नो उपधारो विद्या तच्च ।।२००६ ।। विषयसुखं तत्त्वतो दुःखमेघ, दुःखप्रतीकाररूपत्वात् कुष्ठगएमा शौरोगका थप नच्छेदनद्मनादि चिकित्सा यक्ष लोके For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy