SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ (२११३) पिरामय अभिधानराजेन्डः । णिरुजसिखतव णिरामय-निरामय-त्रि.नीरोगे, दश०४ अ। निर्मलपरमा-णिरिंधणया-स्त्री० । निरिन्धन-न० । प्राकृते स्वार्थिक स्त्रीत्व त्मानुभवे, भष्ट. १० अष्ट।"भतीव निरामया नो प्रहो वा- | म्। धूमस्येव कर्मेन्धनविमोचने, भ०७श. १००। तो निस्सर ।" आ० म०१ १०२खएक । णिरिक्खण-निरीक्षण-न० । पात्रोकने, सङ्घा १ मधिः १ पिरामिस-निरामिष-त्रि०। विषयाऽऽदिपदार्थ, उत्त। "सा | प्रस्ताव मिसं कुलले दिस्स, बज्झमाणं णिरामिसं। श्रामिसं सबमु- णिरिक्खाणा-निरीक्षणा-स्त्री० । प्रत्यपेकणायाम, ओघ०। फित्ता, विहरिस्सामो पिरामिसा ॥ ४६॥" निक्रान्त श्रामिषाद गृहितोरभिलषितविषयानिर्गतं वा आमिषमस्येति । पिरिक्खिय-निरीक्तित-त्रि. । पालोकिते, " अप्पानाणउत्त• पाई० १४ अ०। दसणधरेहिं तेलुकनिरिक्खियमहियपूइपहि।" तत्र निरीक्षिता णिरायास-निरायास-त्रि०। अनेदकारणे, प्रश्न• सम्ब० मनोरथपरम्परासम्पत्तिसंभवननिश्चयसमुत्थसम्मदविकासि लोचनैरानोकिताः । नं०। द्वार। णिरारंज-निरारम्भ-त्रि० । निर्गत प्रारम्भादसत्क्रियाप्रवर्त णिरिय-निली-नि - लीक । धा। निलयने, “निलीडेणि. मलकणान्निरारम्भः। प्रारम्भरहिते, उत्त०२०। लीय-णिलुक्क-णिरिग्घ-लुक्क-लिक-हिकाः "८।४। ५५ ।। इति निलीको णिरिग्घाऽऽदेशः। 'णिरिग्घई। पके-निझिज्जा'। णिराब-निरालम्ब-त्रि । ज्ञानाऽऽद्यासम्बनरहिते,व्य०४००। निलीयते । प्रा०४ पाद । पिरासंबण-निरालम्बन-त्रि०। प्राणायाऽऽजम्बनीयवस्तुवर्जि णिरिणास-गम्-धा० । गमने, " गमेरई भइच्छाणुवज्जायजसो. से, झा० १ श्रु००। “गयणमिव णिराखंबणो।" गगनमि कुसाक्कुस पचड-पच्छंद-णिम्मह-णी-वीण-णीलुक्क-पदअ. च निरालम्बनो,न कुलग्रामाऽऽवलम्बत ति जावः । स्था०९ रम्भ-परिअल्ल-बोल- परिपत्र-णिरिणास-णिवहावसेडाबहगा। ऐहिकाऽऽमुमिकाऽऽशंसारहिते, "श्मम्मि लोए परते य | रा: "॥४।१६२॥ इति सूत्रेण गमेणिरिणासाऽऽदेशः। दोसु वि न विज्ज बंधणं जस्स किचि वि, से हु निरालंवणे।" 'णिरिणास। गच्चति । प्रा०४ पाद । आचा०२६०४भ०१०। नश-धा० । श्रदर्शने, “नशेर्णिीरणास-णियहावसेह-पकिणिरालंबणया-निरालम्बनता-स्त्री० । निर्गत पालम्बनादाश्र. सा-सेहावहराः "१८ | १७७ ॥ इति नशोणरिणासाऽऽदे. यणीयाद् गच्चकुटुम्बकाऽऽदेरिति निरालम्बनस्तद्भावो निराल. शः। 'णिरिणास'नश्यति । प्रा०४पाद । म्बनता। पाश्रयानपेकत्वेऽविनयभेदे, स्था०३ ठा० ३ उ०।। पिष-धा० । पेषणे, " पिणिवह-णिरिणास-णिरिणजपिपरानोय-निरानोक-त्रि०। निर्गताउलोके, “निरासोयाओ । रोचचडाः" ॥ ७।४।१८५॥ इति पिषेणिरिणासाऽऽदेशः। दिसाश्रो कारेमाणे।" नि० १ श्रु०१ वर्ग १०।। 'पिरिणासई'। पिनष्टि । प्रा०४ पाद । णिरावकंखि[ण-निरावकाडिण-त्रि०। निस्पृहे, "नि-णिरिणिज्ज-पिष-धा। पेषणे,"पिषेर्णिबह-णिरिणास--णिरि क्खम्म गेहाउ णिरावख), कार्य विक सेज्ज नियाग्नेि।" | णिज्जा-रोचचड़ाः" |४|१५॥ इति पिष्धातोणिरि. निरावका कायं शरीरं व्युत्सृज्य निष्प्रतिकर्मतया चि-| णिज्जाऽऽदेशः । 'णिरिणिज्जा'। पिनधि । प्रा०४ पाद । कित्सादिकमकुर्वन् दिन्ननिदानो भवेत् । सूत्र १ श्रु० भित्ता-निरुध्य-अव्य० । सन्मार्गे व्यवस्थाप्येत्यर्थे, सूत्र. १०अ०। १ श्रु०४०२१० । दश। णिरावयख-निरवकार-त्रि० । निरपेक्ष, प्रश्न०३ आश्रद्वार। णिरुंजण-निरोधन--न० । प्रतपणे, प्रश्न १ श्राश्र० द्वार । णिरावरण-निरावरण-न० । क्षायिकत्वात् (औ० । ज०। प्रतिबन्धे, सूत्र. १ श्रु० ५.१००। दशा.) ममस्ताऽऽवरणरहिते, कल्प०१ क्षण । शिरुरचार-निरुच्चार--त्रि०। प्राकारस्योड़ जनप्रवेशनिर्गमव. णिरास-निरास-त्रि० । परित्यागे, प्रतिकेपे, वधे, निष्कासने, जिते, पुरीषविसर्गाथै जनानां बहिनिर्गमनरहिते,झा०१ श्रु.॥ वाच० प्रा० म०।। श्र.। निरुद्धपुरीपोत्सर्गे, प्रश्न. ३ आश्र० द्वार । निराश-पुं०। वीणमनोरथे, पृ. ६००। प्रश्न बिरुवाह-निरुत्साह--त्रि० । सवपरिवर्जित, जं. २ बका। विरा-निराशंस-त्रि०। इहपरलोकाऽऽशंसांविप्रमुके,प्राव | निरुद्यमे, ग.१ अधि० । ४०। ऐहिकाऽऽमुष्मिकाऽऽशंसाराहते, प्राचा० २ श्रु० ४ | निज-निरुज-न। रुजानामनायो निरुजम् । रोगाणामभावे, चू०१०। पञ्चा० १६ विव०। णिरासबहल-निराशबहन-त्रि० । प्राशाऽभावप्रचुरे, प्रश्न ३| Maina णिरुजमिखतव-निरुजशिखतपस-न०। रुजानां रोगाणामभावो आश्र० हार। निरुज, तदेव शिव शिखा प्रधानं फनतया यवाऽसौ निरुजणिरासव-निराश्रव-त्रि० । कर्माऽऽदानरहिते, प्रश्न०३ सम्ब. शिखः, स एव तपः। पश्चा०१६ विव: । प्रारोग्याथै तपोभेदे, (प्रक०) णिरि-देशी-अविशेषिते, दे० ना.४ वर्ग २८ गाया। निरुजशिखं तपः प्राऽऽहशिरिंक-देशी-नते, दे. ना. ४ बर्ग ३० गाथा। एवं निरुजसिखो वि हु, नवरं सो होइ सामले पक्खे । ५२५ द्वार। । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy