SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ (२१०५) णियाण भाभिधानराजेन्द्रः। पियाण दिसुरान्तपरिषन्मध्यवर्ती, एवमाख्यातीति यथोक्तं कथयति, 1 चते-" सम्वत्थ मनियाण्या जगण्या पसस्था" इति वचनात् । एवं जापते पाग्योगन, एवं प्रज्ञापयति अनुपालितस्य फलं भय भोगाथै विधीयमानं निदानं तीव्रविपाकं भवतीति कृत्वा प्रदर्शयति, एवं प्रापयति । किं तदित्याह-(आयातिट्टाणे ति) मा क्रियतां, यत्पुनरमुना प्रणिधानेन निदानं करोति-माम! मे मायतिर्नाम उत्तरकालस्तस्य स्थानं पदमित्यभिधानम् । हे राजाऽदिकुले उत्पन्नस्य भोगाभिवक्तस्य प्रवज्या न प्रविभार्याः अध्ययनं [सअहमित्यादि] व्याख्यातार्थम् । इति । प्यतीत्यतो दरिद्रकुलेऽहमुत्पधेयम, तत्रोत्पन्नस्य भोगानि. ब्रवीमीति पूर्ववत । दशा. १. प्र.। (मध्यस्थस्व केवलं को न भविष्यति, एवं निदानकरणेऽदोषः। वस्तुस्वभावपरस्य निदानमपि भनिदानमेवेति प्रथमनागे सरिराह२३६ पृष्ठे 'अज्माण' शब्दे उक्तम) भिज्जा णिदाणकरणे मोक्खमम्गस्स परिमंथू, सम्वत्थ एवं सुनीहरो मे, होहिति अप्पत्ति तं परिहरति । जगवया अणिदाणया पसत्था। हंदि हुणेळंति भवं, भववोच्छित्तिं विमग्गंता ॥२६॥ 'भिज ति' लोभः, तेन यनिदानकरणं चक्रवर्तीन्द्राऽऽदि. पवमवधारणे, किमवधारयति-दरिष्कुले उत्पन्नस्व मे ममाविप्रार्थनं, तन्मोकमार्गस्य सम्यग्दर्शनाऽऽदिरूपस्य परिमन्थुरात ऽऽत्माभसंयमात् सुनिहरः सुनिर्गमो भविष्यति सुखेनैव संयभ्यानरूपत्वात् । भिजाग्रहणाद्यत्पुनरलोजस्य भवनिवेदमार्गानु ममतीकरिष्यामीत्यर्थः। इतीहशमपि यन्निदानं, तदपि साधवः सारिताऽऽदिप्रार्थन, तन्न मोक्कमार्गस्य परिमन्थुरिति दर्शित परिहरन्ते । कुतः, इत्याह-'दीति' नोदकाऽऽमन्त्रणे, हुरिति मिति । समा०६ठा०। ननु तीर्थकरस्वाऽऽदिप्रार्थनं न राज्या5 वस्मादर्थे । सौम्य! यस्मानिदानकरणेन भवानां परिवृद्धिविप्रार्थनवद् पुष्टम् अतस्तद्विषयं निदानं मोक्षस्य परिमन्युन | भवति, सोऽपि च प्रवग्याप्रयत्नोऽस्माकं भवच्छित्ति प्रविष्यति। नैवम् । बत माह-(सब्वत्थेत्यादि)सर्वत्र तीर्थ कर्नुमिति विविधैः प्रकारैर्मार्गयन्तः साधवो भवं नेच्छन्ति । करवचरमदेहत्वाऽऽदिविषयेऽपि, प्रास्ता राज्याऽदो, मनिदा. अमुमेवा दृष्टान्तेन ढवतिमता अप्रार्थनमेव, भगवता समप्रैश्वाऽऽदिम्ता श्रीमन्महाधी। जो ग्यणमणग्येयं, विकिज्जऽप्पेण तत्थ किं साहू । रस्वामिना (पसत्थ त्ति) प्रशंसिता श्लाधिता। एष सूत्रार्थः। (प.)। उग्गयभवामिच्छत्ते, एसो चिप होति दिलुतो ॥६॥ अथ निदानकरणमाह पोऽनयमिन्द्रनीलमरकताऽऽदिक रत्नमस्पेन स्वल्पमूल्येन काचाअनियाणं निव्वाणं, काऊणमुवद्वितो भवे बहुओ। दिमा विक्रीमीयात्तत्र किं साधु किमाम! शोभनम्न किश्चिपावति धुवमायाति, तम्हा भणियाणता सेया ॥२५७।। दिस्यर्थः । दुर्गतभवं दरिलोत्पत्तिमिच्चत पप पचरान्त उ. भनिदानं निदानमन्तरेण साध्यं निर्वाणं भगवद्भिः प्रक्षप्तं ततो | पनेतन्यो भवति । तथाहि-अनर्थ्यरत्नस्थानीय चारित्रं, निरुपयो निदानं करोति, तस्य तत्कृत्वा पुनर्निदानकरणेनोपस्थितस्य मानन्ताऽऽनन्दमयमोक्षफलसाधकत्वात्, काचशकलस्थानीयो लघुको मासः प्रायश्चित्तम्। अपि च-यो निदानं करोति, स यच. दुतभषःतुच्यत्वात्ततो यचारित्रविक्रयेण तस्त्रार्थनं करोति, वितेनैव भवग्रहणेन सिरुि गन्तुकामः, तथापि ववमवश्यमा- समन्दनाग्योऽनयरत्नं विक्रीय काचशकसं गृहातीति मन्तव्यम्। बार्ति पुनरेवाऽऽगमनं प्रामोति, तस्मादनिदानता श्रेयसी। अपि चइदमेव व्याचष्टे संग अपिच्छमाछो, इह परसोए य मुञ्चति अवस्सं । इहपरलोगनिमित्तं, अवि तित्यकरत्तचरिमदेहत्तं । एसेव तस्स संगो, प्रासंसति तुच्चयं जं तू ॥२६ए।। सन्वत्येसु जगवता, अणिदापत्तं पसत्थं तु ॥२८॥ इहलोकविषय परलोकविषयं च सङ्गं मुक्तिपदप्रतिपक्कभूतम् इहलोकनिमित्तमिहैव मनुष्यलोके-अस्य तपसः प्रभाषेण च. भभिष्वङ्गमनिच्चमवश्यं मुच्यते कर्मविमुक्तो भवति, कः पुनकवादिभोगानहं प्राप्नुयामिहेच भावविपुलान् भोगानासाद स्तस्त्र सङ्गः, इत्याह-एष एव तस्व सङ्गो यन्मोकाऽऽपविपु. येयमितिरूप, परलोकनिमित्तं मनुष्यापेक्षया देवभवाऽऽदिकः प. लफलदायिनः तपसः तुच्चकं फलमाशास्ते प्राधयति । रसोकः, तत्र महर्षिक इन्सामानिकाऽऽदिरहं भ्यासमित्यादि. रूप,सर्वमपि निदानं प्रतिषिद्धमा किंबहुना, तीर्थकरत्वेन मा. तपोऽपि निदानस्यैव पर्यायकथनद्वारेण दोषमाहईत्वेन युक्तं चरमदेहत्वं मे जवान्तरे भूयादित्येतदपि नाऽऽशंस- बंधो ति णियाणं ति य, आससजोगो य होति एगहा । नीयम् । कुतः१, इत्याह-सर्वार्थेष्यप्यहिकाऽऽमुग्मिकेषु प्रयोजनेषु ते पुण ण बोहिहेज, बंधावचया भवे बोही ॥२७॥ अनिवङ्गविषयेषु भगवता भनिदानत्वमेव प्रशस्तं श्लाघितम्, बन्ध शति वा, निदानमिति वा, माशंसायोग इति वा पकातुशब्द एवकारार्यः। स च यथास्थानं योजितः । (प.) यानि पदानि नवन्ति। ते पुनर्बन्धाऽऽदयो न बोरिहतवो न झापाह-निदाने किमिति द्वितीयपदं नोक्तम् ,रच्यते-नास्ति, नाऽऽधानिकारणं जयन्ति, किं तु ये बन्धापचया, कारणे काकुतः१, इति चेदत माह गोपचारात्कर्मबन्धस्यापचयतबोऽनिदानताऽऽदवः, तेज्यो जा सासंवणसेवा, तं वीयपयं वयंति गीयत्था । बोधिर्भवति। आलंबणरहियं पुण, निसेवणं दप्पियं वेति ॥२६६॥ | आह-यदि नाम साधवो भवं नेच्छन्ति, ततः कथं देवलोके. या सालम्बनसेवा या कानाऽऽद्यासम्बनयुक्ता प्रतिसेवा, तां| त्पद्यन्ते इत्यर्थः । उच्यतेद्वितीयपदं गीतार्था बदन्ति, पालम्बनरहितां पुनर्निषेवणां प्रति नेच्छंति भवं समणा, सो पुण तेसिं नवे इमेहिं तु । सेषां वर्षिकांवते-तचाऽऽलम्बनमानदानकरणे किमपि तहा पुचतवसंजमेडिं. कम्मं तं चावि संगणं ॥२७२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy