SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ पियाण अभिधानराजेन्डः । णियाण जपेत" तथा-"बसस्वानामनस्थिकानां शकटभरमपिव्यापाद्य हता सदहेजा,पत्तिएज्जा,रोएन्जा।से सीलब्बयगुणवेब्राह्मयं नोजयेत"इत्यादि। अपरं चाह-"वर्णोत्तमत्वान्नाकापयि. रमणपच्चक्वाणपोसहोरवासाइं पमिवज्जेजा। णो इण्डे तव्यः,अम्बे स्वाहापयितव्याः। अहं न परितापयितव्यः,अन्ये तु परितापयितव्याः।"तया“अहं वेतनाऽऽदिनाकर्मकारणाय न ग्राह्यो। समहे। से णं दमणसावए जवति, अभिगयजीवाजीवे आटेमिध्ये तु शूफा प्राह्याः"इति । किंबहुनोक्तेन-"नाहमपावयितव्यो जापेमाणुरागरत्ते सेसे अणिडे, से णं एतारूवेणं विहारेणं जीवितव्यात,अन्ये त्वपदावयितव्याः" इति। तदेवं तेषां परपीमो- विहरमाणे बहू वासाई समणोवासगपरियागं पाउणइ, बहूई पदेशः। ततो न मूढतयाऽसंबद्धप्रनापिनामशातावृतानामात्मम्न समणोवामगपरियागं पानणित्ता कालमासे कान्नं किच्चा रिणां विषमदृष्टीनां प्राणातिपातविरतिरूपवतमस्ति। अस्य चोपन्नकणार्थत्वाम्मृषावादादत्ताऽऽदानविरमणाभायोऽप्यायोज्यः। अएणतरेमु देवलोगेसु देवत्ताए नक्वत्तारो भवंति । अधुनात्वनादिभवाभ्यासाद् इस्त्यजत्वेन प्राधान्यात् सूत्रेणेवा एवं खनु समणाउसो ! तस्स णिदाणस्स इमेयारूवे पावफब्रह्माधिकृत्याह-(पामेवेत्यादि)एवमेव पूर्वोक्तनैत्र कारणत्वे- सचिवाए, जंणो संचाएति सीवधतगुणपोसहोववासाई मातिमूढत्वाऽऽदिना परमार्थमजानानास्ते तीथिकाः स्त्रीप्रधानाः पमिवइत्तए ॥ ७॥ कामाः स्त्रीकामाः। यदि वा-स्त्रीपुंकामेषु,चशन्दात्तेषु मूवितागृ सप्तमे किमपि लिख्यते-"णवर" इति विशेषः । (हता काः, प्रधिता अध्युपपत्राः। अत्र नात्यादरख्यापनार्थ प्रभूतपर्याय. सदहेजा इति) अधेत् . प्रतीयत्प्रतीति विदध्यात्, रोचयेत् प्रहणमा पतञ्च स्त्रीषु शब्दाऽऽदिषु प्रवर्तनं प्रायः प्राणिनां प्रधानं चेतसि सम्यकृतथा जानीयात् (सीलम्चय ति) प्राग्वत् । प्र. संसारकारणम् । तथा चोकम-"मूलमेयमहम्मस्स"इत्यादि । इह तिपद्येत अङ्गीकुर्यात् ?। गुरुराह-नायमर्थः समर्थों नायमधों च खीसनासक्तस्यावश्यंभाविनी शब्दाऽऽदिविषयाऽऽसक्तिरि युक्त्योपपन्नः, स हि दर्शनश्रावको भवति । दर्शनं नाम-सति, अनाखाकामग्रहणम्।तत्र चाऽऽसक्ता यावन्तं कामासते, म्यवं, तदाश्रित्येत्पमिप्रायः। (अभिगयेत्यादि) अग्रे व्याख्यातत्सूत्रेणव दर्शयनि-यावर्षाणि चतुःपञ्चपासप्तकानि । अयं च स्यते । एवं नुतः स बहान वर्षाणि श्रमयोपासकपर्यायं पासकालो गृहीतः। एतावत्कालोपादानं च प्रायिकम,प्रायस्तीथिका यति, केयलेनाऽपि सम्यक्त्वेन श्रावको नवत्येव, क्रियायामपि प्रतिकान्तवयस पर प्रवजन्ति,वेषां चतावानेव कानःसंभाव्यते। तस्यैव प्रधानतरत्वात् ॥ ७॥ यदि वा मध्यग्रहणासत ऊर्द्धमधश्च गृह्यते । तदर्शयति-तस्मा | एवं खलु समणाउसो ! मए धम्मे पसत्ते, तं व सवं. बापतकालादल्पतरो भूयस्तरोवापि कालो भयति । तत्र च से त्यक्त्वाऽपि गृहवास,नुक्या भोगनोगाचिति, स्त्रीभोगे सत्य जाव से य परकममाणे दिव्वमाणुस्सगा कामनोगा अधुवा पश्यं शब्दाऽऽदयो नोगभोगास्तान् नुक्याते च नोगेभ्यो जिता जाब विपनहाणिज्जा,दिन्या वि खलु कामनोगा अधुवा इति,न चनोगेभ्यो विनिवृत्ताः, यतोऽसाध्यादृष्टयनशानव- आणितिया असासता बनावयाधम्मा पुएरागमणिज्जा वात्सन्यविरतिपरिणामरदिताः, ते चैवंमतपरिणामाः स्वा पच्छा पुत्वं च णं अवस्सं विपनहाणिज्जा, जति इमस्स युपः क्षये कालमासे कालं कृत्वाऽन्यतरेवासुरिफेषु किविकेषु स्थानेषु उत्पादयितारो भवन्ति । ते तवनियमस्स. जाव आगमेस्साणं जइ इमे भवंति उग्ग ज्ञानतपसा मृता अधिकिल्विपिके घूत्पत्स्यन्ते, तस्मादपि स्थानादायुपाक पुत्ता महामाउयाजाव पुमत्तए पन्चायति । तत्थ णं समणो. याद्विपमुख्यमानाव्युताः किल्विषबमास्तरकर्मशेषणे नवद वासर नविस्सामि अहिगतजीवाजीवाजाव फासुयएसमूका पत्रमूकाम, तद्भावनोत्पद्यन्ते किदियषस्थानादच्युतः विजेणं असणपाणखाइमसाइमेणं पमिलाभेपाणे बिहसन्ननन्तरभवे वा मानुषस्वमवाप्य ययैकोऽव्यक्तभागनयत्येव. रिस्सामि, से तं साधु । एवं खलु समणाउसो ! निग्गयो मेषामव्यक्तयाक समुत्पद्यत इति । तथा (तमुयत्ताप त्ति) तमरत्वेनास्यन्तान्धतमत्वेन ज्ञानावृततया वा, तथैल वा निग्गंधी वा णिदाणं किच्चा तस्स गणस्त प्रणालोमुकत्वेनाऽपि गतवाच इह प्रत्यागच्चन्तीति । शेष इय० जाव देवन्नोएसु देवत्ताए जवानेज्जा. जाव प्रतीतम् ॥६॥ किं ने प्रासगस्स सदति!, तस्स णं तहप्पगारस्स पुरिएवं खलु समणाउसो! मए धम्ने पहातेजाव माणुस्सगा सजातस्स वि इंता सदहिज्जा, से णं सीलब्धय० जाव खलु कामनोगा अधुवा तहेव संति उ देवा देवनायंसि. पोसहोवबाप्ताई पविजेज्जा, से णं मुझे नवित्ता अगाभष्मं देवं अप्मं च देविं अनिलुंजिय अनिजिय परिया- राओ अणगारियं पन्चएज्जाणो णटे समठे। सेणं समरोति,णो अपणा चेव अप्पाणं विधिय विउब्धिय परि- पोवासए नाति अहिगतजीवाजीवे. जाव पडिलाजेमाणे यारोंत-जति इमस्स तवनियमजाव तं चेव जाव एवं खयु। विहरति, से णं एतारूवेणं विहरमाणे बहणि वासाणि समणाउसो!निगंवा निग्गयी वाणिदाणं फिच्चा अणा समणोबासगपरियागं पाउणिति, बहू समणोवासापरियागं सोइय तं चेवाजाव विहरति, सेणं भवं अन्नं भवं देवं अत्यं पाउणित्ता आवाहसि नष्पमं वा हता! पच्चक्खाए, हंदेवि णो अदेवेणं अभिजुजिय भनि जिय परियारति, ता ! बहू जत्ताई अणसणाए दइ, देइत्ता आलोनो अप्पणा चेव अप्पाणं वेउब्धिय वेनधिय परियारेति, | इयपमिते समाहिपत्ते काममासे कालं किच्चा अमायरेसु सणं ताओ देवमोगातो आउक्खएणं तहेव वचव्यं, एवरं देवलोएस देवचाए उबवचारो जति । एवं खा समणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy