SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ णियाण ०जावतरंसि कुमसि दायित्ताए पमायाति० जाव ते तं दारियं० जाव जारियत्ताए दलयंति, माणं तस्स जारिया भवति,एगा एग०जाए तब सव्वं भावितां अयि नायमाणि वा०जाय किं मे आसगस्स सदति। तीसे णं तपगाराए इत्थिगाए एतारूवे समणे वा माहणे वा० जाब पमिमुणिना । यो इणट्टे समके। अभविया सा तस्य धम्मस्य सवणता, साय जवति महिला० जान दाहिएगामिए रइए श्रागमे, सा ण सभबोहिए यावि नवति । तं एवं खलु समणाउसो ! तस्स शिदास्स इमेयाचे पाप फलवियागे जति जे यो संचारति केव लिपाचं धम्मं परिमुच ॥ २ ॥ " तृतीयेमयते ( २१०० ) अभिधानराजेन्द्रः । तुक पुरुवा (से) से शब्द शब्द येह वाक्योपक्षेपी भवति- ( उश्वावसु ति) उच्चा मत्प्रभुप्रारम्निताः, अवचास्तथाविधनीच पुरुषप्रारम्भितास्तेषु, समरसंप्रामाविदेकार्थी, बच्चावचानि शस्त्राणि सशरतोमराSSहानि (उरसि सि ) वक्कसि एव पतन्ति । उपलक्षणं चैतत् शेषाङ्गानाम् । अतः स्त्रीत्वं साधु सम्यग् उजयो का सिनयोः आषणार्थ अस्थायि निदानस्यैवचि फर्म पत्र प्रणीतं धर्म श्रोतुमाप्नोति ॥ ३ ॥ 4 एवं खघु समासो ! मए धम्मे पधात्ते । तं जहा - इणमेत्र पिगं पायसेमं तं चैव जान जस्म - यी सिक्खाए नवहिता विहरमा पुरा दिगिचाए पुरा० जावाजाता यावि हिरे, साय परकमेचा साय परक्कमेमाणी पासेज्जा-जे इमे उग्गपुत्ता महामाया, भोगपुचा महामाया जाय किं मे आसगस्त सदति पानिता मिंची निदान करेति दुक्खं खलु पुराण‍ से, जे इमेति गत्ता मम एवागएसु महासमरसंगामेमु नग्गं बहाय सत्थाइएसि परिवेति तं दुक्खं खलु पुमत्तणए, णं इत्यित्तण०साहु । जइ इमस्स० जाव अस्थि वयमचि भगविस्साणं इमेयारूवाई उरालाई इत्यिभोगाई जुंजाणे विहरिस्तामि, से तं साधु । एवं खलु समणाजोगिंया निदान किया तस् वाणस्य अणालोइत्ता० नाव अभियंता कासमासे का किया अरे सुदेवो देवताए उबवत्तारो भवति । से णं देवलोयाओ उक्खणं अनंतरं वयं चत्ता से जे इमे जवंति सम्पदा, तेर्सापांसि दायित्ता पचायातित तेर्सि अम्मायरो सहेजा कि जे आसगस्स सदड़ || ग्रहणं भंते! तपगाराए इत्यियाए तहारूवे समणे वा उजओ कालं केवलिपचं धम्मं ग्राइवखेजा !! इंता ! इक्खेज्जा से तं भंते! पमिशिज्जा ? | जो Jain Education International - बियाण " इण्डे समट्ठे | अजविया णं सा तस्स धम्मस्स संवणयाए, साय भवइ महिच्छा० जाव दुजयोहीए यानि जयति । तं एवं खलु समासो ! तस्स शिक्षाणस्स पारूपानए फलवित्रा के पपियतं धम्मं परिज्जा एवं खलु समाउसो ! म धम्मे पत्ते, इणमेव निग्गंथं० जाव तं करेह जस्स व धम्मस्स निम्मंयं सिखाए उट्टिया विहरमाणं पुरा दिगिंछाए० जाव उदिष्ाकामजाया यावि विहरेज्जा ● जावसाय परकममा पासेज से जे इमे जति पुमहामाया सि र विमा०जा किं च मे आसपस्स सदर है। पासिता ग्गिंधी सिदाणं करेइ - दुक्खं खलु इत्थित्तलए दुस्संचाराई गामंतराई० जाव संनिवेसंतरा से महाणाम अंसियारा, अंवादपेसिया तिवा, मंसपेसिया तिवा, माउलिंगपेसिया ति वा, नच्छुखंडिया फिलिया तिवा बहुस्स प्रासादभिजा पत्थणिना पचणिजा पण अभिसणिता पवामेव इत्थियाविटुस्स आसादजिजाप अनिणिज्जातं दुक्खं खलु इत्थित्तलए, पुमत्तणए साधु । जइ इमस्सतवनियमस्सoजा साहू | एवं खलु समाउसो ! निग्गंधी णिदा किया तस्स उस्सान्तइयमपरिता कालमासे कार्ल किया पतरे देवलो गेसु देवत्ताए नववत्तारो जवंति, महिड्डिए० जाव चइत्ता जे इमे उग्गपुत्ता तहेत्र दारए० जान किं ने प्रसगस्स सदति ?1 तस्स ां तहापगारस्म पुरिसजातसजाय प्रभविए से तस्स धम्मस सणता से प जवति महिच्छे० जाव दाहिणगामिए० जाव दुलनवोदिए यानि जयति एवं खघु०जाव पमिति ॥ ४ ॥ चतुर्थे किमपि लिखते ( तु ि दु खं देवा (दुवारा इति दुःसंचारा प्रामा, 5. र्गमा इत्यर्थः । शब्दव्याख्या प्राम्वत् । (से जहाणामप) 'से' अथ यथानामम् । (मंसपेसिय ति) मांसपेशिका मांसखरामः, श्राम्रवेशिका च दृष्टाऽपि सती सुखं करोति । एवं मातुसिपेशिका | मातुल नाम बीजपूरक " ति ) इकुखमिका पर्वरूपा । (संवलिया फालियति ) शाम विशेषः तत्फला पलाशरूपा (बहुजण संख्यादि) बहुजनस्य बहुलोकस्य श्रास्वादनीया ईषत्स्वादनयोग्या भवति प्रार्थनीया तथाभूतसहायजनेभ्यः सकाशाचाचनीया । (अनिसा इति) या त्रिमुख्येन कमनीया । मेवामेाऽकारो कि) अभविकोऽयोग्यः स तस्य धर्मस्य प्रधानतया, स च नवति महेच्छः, एतस्य निदानस्यैतत्फलं यन्न केवप्रितं धर्मे श कोतिभानुं परं कोति इति विशेषः ॥ ४ ॥ एवं वसु समाउसो मम्मे । तं महाइामेव नि यं पात्रतत्र, जस्म णं धम्मस्स निग्गंथो वा निमांथीएवा सिक्खाए उट्टएि वि विहरमाणे पुरा दिगिंछा० जाव For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy