SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ (२०१२) पियट्टि अभिधानराजेन्मः। णियत एसो अणियट्टीए, निक्खेवो कृनिहो होइ॥ ततः प्रतिनिवृत्तास्ते, परानीकमनजयन् ॥ ३॥ तत्र नामस्थापने गताथै, कन्यनिवृत्तिस्तापसाऽऽदीनां हलक प्रतुसंमानितास्तेऽथ, शोभन्ते स्म समन्ततः। टाऽदिनिवृत्तिरित्याद्याखिलो भावार्थः स्वबुध्या वक्तव्यो,पावत्प्र. एवं गीतार्थमाकर्य, साधुरेवं व्यचिन्तयत् ॥४॥ शस्तनावनिवृश्येडाधिकारः। आव.४ अ.भावनिवृत्तिः प्र. रणस्थानीया प्रवज्या, जम्नोई विदितोऽधुना । तिक्रमणम् । प्रा००१०। प्रा०म० । भ्रष्टोऽयमिति होसिष्ये, जनैरसरशैरपि ॥५॥ इदानी निवृत्तौ स्यान्तः ततः प्रतिनिवृत्तोऽभूद्, दृढधर्मो विशेषतः। "एकत्र नगरे शाला-पतिः शालासु तस्य च । आलोचितप्रतिक्रान्तो, गुरोरिच्छामपूरयत्" ॥६॥ प्रा० क. आव० । आचा.भा. ० । समकालप्रतिपधूर्ता वसन्ति तेम्बेको, धूतों मधुरगीः सदा ॥१॥ नानां जीवानामभ्यवसायनेदे, स.१४ सम. । कीणमोहावकुविन्दस्य सुता तस्य, तेन सार्कमयुज्यत । तेनोचे साऽथ नश्यामो, यावद्वत्ति न कश्चन ॥२॥ स्थायाम्, सूत्र. १ श्रु० ११ मा। तयोचे मे धयस्याऽस्ति, राजपुत्री तया समम् । णियट्टिबायर-निवृत्तिबादर-पुं०। निवृत्तिप्रधानो बादरो - संकेतोऽस्ति यथा हाभ्यां, पतिरकः करिष्यते ॥३॥ दरसंपरायो निवृत्तिबादरः । स०१४ सम । कपकश्रेण्यन्नतामप्यानय तेनोचे, साऽथ तामप्यचालयत् । गते क्षीणदर्शनसप्तके अपूर्वकरणाऽऽख्यसप्तमगुणस्थानवर्तिनि तदा प्रत्यूषे मदति, गीतं केनचनाऽप्यदः ॥४॥" जीवनामे, श्राव. ४ ०"इदााणि नियट्टी-जदा जीयो "ज फुद्धा कणि आरया, चूअय ! अहिमासयम्मि घट्टम्मि। । मोहणिज्जं कम्मं खनेति था, उवसमति वा, तदा अपतुहन खमं फुल्ले उं, जइ पञ्चंता करिति डमरा ॥२॥" मत्तसजतस्स अणंतरपमत्ततरेसु अज्ऊवसाणहाणेसु वहश्रुत्वैवं राजकन्या सा, दभ्यो चूतमहातरुः। मालो दंसणमोहणिजे कम्मे खवेति, नवसामिते वा० जाच नपालब्धो बसन्तेन, कर्णिकारोऽधमस्तरुः ॥५॥ हासरतिबरतिसोगभगुंछाणं उदयवोच्चेदो न भवति, पुरिपतो यदि किं युक्तं, तबोत्तम! ततस्तया। ताव सो भगवं अणगारो अंतोमुत्तकालं नियट्टित्ति भवति॥" अधिमासघोषणा किं, न श्रुतेत्यस्य गीः शुभा ॥६॥ प्रा० चू०४०। कर्म० । ("अपुधकरण" शब्दे प्रथमभागे चेकुविन्दी करोत्येवं, कर्त्तव्यं किं मयाऽपि तत् ? ६११ पृष्ठे विस्तर उक्तः) निवृत्ता सा मिषादन-करएमो मेस्ति विस्मृतः॥ ७॥ पियति-निकृति-स्त्री० । नितरां करणं निकृतिः । प्रादरकरराजसूः कोऽपि तत्रालि, गोत्रजैत्रासितो निजैः । रोग परवाने, पूर्वकृतमायाप्रच्चादनाथै मायान्तरकरणे, भ. मतस्तं शरणीचक्रे, प्रदत्ता तेन तस्य सा ॥७॥ ११ श०५01प्रश्न०। आव० स० । आकारवचनाऽच्चातेन श्वशुरसाहाय्या--निर्जित्य निजगोत्रजान् । दने, व्य०४ सावकवृष्या कुक्कुचाऽऽदिकरणेन दम्नप्रधानपुन लेने निजं राज्य, पट्टराझी बभूव सा ॥॥ वणिकश्रोत्रियसाध्वाकारोण परवञ्चनार्थ गलकर्सकानामिवाबनिवृत्तिव्यतोऽभाणि, भावे चोपनयः पुनः । स्थाने, सूत्र०२ ०२०।दशा०। प्रा० म०। का।स्था कन्यास्थानीया मुनयो, विषया धृत्तसंनिभाः॥१०॥ तं. । वकवृत्या कुक्कुचाऽऽदिकरणे, अधिकोपचारकरणेन यो गीतिगानाऽऽचार्योप-देशात्तेच्यो निवर्त्तते। परच्छलने, (इत्यन्ये) मायाप्रच्गदनाध मायान्तरकरणे, सुगते जन स स्यादू, दुर्गतेस्त्वपरः पुनः" ॥११॥ (इत्यप्यन्ये) झा० १७०१5 अ० । मायायाम्, श्राव. ५ "द्वितीयोऽप्यत्र दृष्टान्तो, व्यभावनिवर्तने । भ० । सूत्र । व्य० दशा०। क्वचिद् गच्छे यदा साधुः, कमो ग्रहणधारणे ॥१॥ णियडिझया-निकृतिमत्ता-स्त्री०। निकृतिर्वञ्चनार्थ चेष्टा,माया. इत्याचार्याः पाठयन्ति, तदादरपरायणाः। सोयदोदितदुःकर्मा, निर्गच्छामीति निःसृतः॥२॥ प्रच्छादनार्थ मायान्तरमित्येके । अत्यादरकरणेन परवञ्चनमितदा च तरुणाः शूराः, साभिमानमिदं जगुः । त्यन्ये । तद्वत्ता। भ०८ श० एउ० । निकृतिश्न वञ्चनार्थ काय. मङ्गलार्थ च तत्साधुः, सोपयोगः स शुश्रुवान्" ॥३॥ चेष्टाऽऽन्यथाकरण ल कणाभ्युपचारमवणं वा, तद्वत्ता निकृती, "तरिम्घा य पयनिआ, मरिअव्वं वा समरे समत्थपणं । स्था०४ ठा०४ उ०। असरिसजण उल्लावा, न हु सहिप्रवा कुलपमएणं"॥१॥ णियमिसार-निकृतिसार-त्रि० । मायाप्रधाने, पं०व०३ द्वार। सक्तं चैतत्केनाप्युक्तम् - णियण-निदान-न । निदेखने, " नियणाश्लुणणमहण-वा" लज्जां गुणोधजननी जननीमिवायर्या वारे बहुबिहे दिया का।" वृ० १ उ० । मत्यन्तशुरुहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, णियणिय-निजनिज-त्रि०। स्वकीयस्वकीये, पञ्चा०२ विव०। सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम्" ॥१॥ णियणि यकान-निजनिजकान-पुं० । आत्मीयाऽऽत्मीयकाने, गीत्यर्थकश्वायम् प०व०१द्वार। स्वामिसंमानिताः केऽपि, सुभटाः प्राप्तकोत्तयः। रणाद्भग्नाः प्रणश्यन्तो, निजपवयशोथिनः॥२॥ णियणियतित्थ-निजनिजतीर्थ-न । स्वकीयस्वकीयप्रवचनाअचिरे केनचिन्नैवं, नष्टाः शोजिष्यथ क्वचित् । वमरे, पञ्चा. ६ विवः । न कम न युक्त, प्रत्यन्ता नीचकाः, ममराणि विपवरूपाणिणियत-नियत-त्रि० । निश्चिते, विशे० । सूत्र० । नत्त । प्रतिशेष स्पष्टम्। नियतस्वरूपे, श्रा० म.१ अ० १ खण्ड । परिच्छिन्ने, भाव.४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy