SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ (२०५६) णियंत्रिपुत्त प्रभिधानराजेन्सः। णियंठिपुत्त नारयपुचे भशमारे नियंठिपुतं मणगारं एवं बयासी- सप्रदेशाः सार्धाः, समस्या वा । इतरे त्वनर्धा, अमध्यातिः । सम्वे पोग्गला मे अज्जो! सवा, समज्का, सपएसानो ( अणंत ति) तत्परिमाणमापनपरं तत्स्वरूपाभिधानम् । प्रणला,अमका, अपएसा। तए णं से नियंत्रिपुत्ते अण अथ कब्बतोऽप्रदेशस्य क्षेत्राऽऽद्याश्रित्याप्रदेशाऽऽदित्वं निरूपयन्नाह-- गारे नारयपुत्तं प्रणगारं एवं बयासी-जाणं ते अज्मो! जे दन्यत्रो अपएसे से खेत्तो नियमा अपएसे; कालसम्बे पोग्गमा सअठा, समजा, सपएसा, नो अणश, श्रो सिय सपएसे, सिय अपएसे; भावो सिय सपएसे, अमज्का, अपएसा। किं दव्चादेसेणं अज्जो ! सन्मपोग्गला सिय अपसे। सअला, समका, सपएसा; नो अणडा, अमज्जा, भपएसा । खेत्तादेसेणं अन्जो ! सन्चपोग्गला सला. (जे दवभो अपएसे इत्यादि) यो व्यतोऽप्रदेशः परमाणः, सच क्षेत्रतो नियमादप्रदेशो,यस्मादसौ केत्रस्यकत्रैव प्रदेशे.. तहेव चेत्र कालादेसेणं तं चेव, भावादसेणं अज्जो ! तं धगाहते, प्रदेशद्वयाऽऽद्यधगाहे तु तस्याप्रदेशत्वमेव न स्यात् । चेव । तए णं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगा- कालतस्तु यद्यसावेकसमयस्थितिकस्तदा प्रदेशोऽनेकसमयरं एवं क्यासी-दवादेसेण वि मे अजो! सबपाणला स्थितिकस्तु सप्रदेश इति।प्रावतः पुनर्योकगुणकालकाऽऽदि. सअठा,समझा,सपएसानो अणका, अमज्मा, अपएसा । स्तदाऽप्रदेशो, द्विगुणकालकाऽऽदिस्तु सप्रदेश इति निरूपितो खेत्ताएसेण वि, कालाएसोण वि, नावाएसेण चि । द्रव्यतो प्रदेशः। अथ केवतोऽप्रदेश निरूपयन्नादतए णं से नियंत्रिपुत्ते अपगारे नारयपुत्तं अणगारं एवं वयासी-जा प्रज्जो दवाएसेणं सबपोग्गजा सका, जे खेतो अपएसे-से दबओ सिय सपएसे, सिय अपएसे कालो जयणाए,भावओजयणाए, जहा खेतसमज्मा,सपएसा नो अणा ,अमज्का , अपएसा । एवं ते परमाणुपोग्गले वि असले,समज्के,सपएसेणो अण,अम ओ एवं कालओ,जावो। जे दयो सपएसे-से खेत्तो सिय सपएसे, सिय अपएसे । एवं कालो , जावो वि । जो, अपएसे । जइ मजो ! खेत्तापसेण वि सम्पपग्गिना जे खेत्तो सपएसे-से दबओ नियमा सपएसे, कालो सअछा, समका, सपएसा. जाव एवं ते पगपएसोगाढे वि पोग्गले सअ,समज्के,मपएसे । जइ णं अज्जो! कानाएसेणं भयणाए, नावो जयपाए, जहा दव्यश्रो तहा कालो, जावो वि। सन्चपोग्गला सला,समका,सपएसा एवं ते एगसमयहिइए वि पोग्गले सबहे, समज्के,सपएसे । तं चेव जइणं अज्जो! (जे खेत्तओ अपपसे इत्यादि) यः केत्रतोऽप्रदेशः स कन्यतः स्यात्सप्रदेशः,बणुकादेरप्येकप्रदेशावगाहित्वास । नावाएसेणं सम्बपोग्गला सअहे ३, एवं एगगुणकालए वि स्यादप्रदेशः, परमाणोरप्यकप्रदेशावगादित्वात् । (काल भो पोग्गले सम३त चेव, अह ते एवं न भवंति, तो जे वयसि जयणाए ति) केत्रतोऽप्रदेशो यः स कालतो जजनया अप्रदव्याएसेण वि सम्बपोग्गमा सका,समझा,सपएसा; नो देशाऽदिवाच्यः । तथाहि-एकप्रदेशावगाढ एकसमयस्थितिअणधा,अमका,अपपसा। एवं खेत्ताएसेण वि, कानाए कत्वादप्रदेशोऽपि स्यादने कसमयस्थितिकत्वाच सप्रदेशोऽपि सोग वि, भावाएसेण वि। तं णं मिच्छा । तए से नार स्यादिति । (भावप्रो भयणाए ति) क्षेत्रतोऽप्रदेशो योऽसा चेकगुगणकासकाउादत्वानप्रदेशोऽपि स्याइनेकगुणकालकादियपुत्ते मणगारे सियंत्रिपुत्तं अणगारं एवं वयासी-नो स्वाच्च सप्रदेशोऽपि स्यादिति । अथ कालापदेशं, भावाप्रदेश खलु एयं देवाणुप्पिया एयमढे जाणामो, पासामो। जहणं च निरूपयन्नाह-(जदा खेत्तो, एवं कानो, भावो ति) देवाणप्पिया! नो गिलायंति परिकहित्तए, तंइच्छामि एं यथा केषतोप्रदेश उक्तः, एवं कालतो जावतश्चासौ वाच्यः। देवाणुपियाणं भतिए एयमई सोचा निसम्म जाणिसए । तथाहि-(जे कालओ अपपसे, से दबमो सिय सपएसे, सि. य अपएसे) एवं केत्रतो, भावतश्च । तथा-(जे भावो भतए णं से णियविपुत्ते अणमारे नारयपुतं अणगारं एवं परसे से दवमो लिय सपपसे, सिय अपएसे) एवं क्षेत्रतः, वयासी-दवाएसेण वि अजो! सन्धपोम्गला सपएसा वि, कालसति । उक्तोऽप्रदेशः । अथ सप्रदेशमाह-(जे दबो अपएसा वि अणंता खत्ताएसेण वि एवं चेव,कालाएसेण सपपसे श्त्यादि) भयमर्थः यो द्रव्यतो व्यणुकाऽऽदित्वेन सप्र. वि, नावाएसेण वि एवं चेव ॥ देशः, सकेत्रतः स्यात्सादेशो धादिप्रदेशावगाहित्वात्, स्या(इन्चादेसेणं ति) द्रव्यप्रकारेण, द्रव्यत इत्यर्थः । परमाणुत्वा दप्रदेश एकप्रदेशावगाहित्वात । एवं कालतो,भावतश्च। तथा-यः sऽद्याश्रित्येति यावत् । (खेत्ताइसेणं ति) एकप्रदेशात्रगाढत्वा केत्रतः सप्रदेशो द्वयादिप्रदेशावगाहित्वात् स व्यतः सप्रदेश दिनेत्यर्थः । (कालादेसेणं ति) एकाऽऽदिसमयस्थितिकत्वेन । एच, द्रव्यतोऽप्रदेशस्य द्विप्रदेशावगाहासम्नवात् । कालतो, (भावादेसेणं ति) एकगुणकालकत्वाऽऽदिना । (सब्बपोग्गलास मावतश्चासौ विधाऽपि स्यादिति । तथा यः कालतः सप्रदेशः, पएसा बीत्यादि) रह च यत्सविपर्ययसा ऽऽदिपुलविचारे स द्रव्यतः, केत्रतो, भावतश्च द्विधाऽपि स्यात् । तथा योभाप्रकान्ते सप्रदेशा भप्रदेशा एव ते प्ररूपिताः, तसेषां प्ररूपणे वतः स प्रदेशः, म द्रव्यक्षेत्रका लैर्द्विधाऽपि स्यादिति सप्रदेसार्द्धत्वादि प्ररूपितमेव जवतीति कृत्येत्यवसैयम् । तथाहि- शसूत्रायांनावार्थ इति। . ५२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy