SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ खिम्मम णिम्पम - निर्मम - त्रि० । निर्गतं ममत्वं बाह्याऽऽभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः । सूत्र ०१ श्रु०१० अ० ममत्वहिते, संथा०| आब० । पं०भा० । प्रज्ञा० । प्रा० म० । वस्त्रपात्राऽऽदिषु म मत्यरहिते, उस०] १९ ० अस्यां] भारतभूमी उत्सर्दियां भविष्यति सुलसाजीवे पञ्चदशे तीर्थकरे, प्रव० ४६ द्वार । ती० ॥ ति० । स० । निम्ममजाव निर्ममजाव - पुं० । श्राकालं सकलपरिग्रहोपाद'नशून्यचिदानन्दैकमूर्तिकशुरूऽऽत्मस्वजावानुभव जनिते निर्मम - स्वे द्वा० २७ द्वा० । शिम्मल - निर्मल त्रि० । स्वाभाविकाऽऽगन्तुकमलरहिते, जी ०३ प्रति० ४ उ० । ० । प्रज्ञा० श्रा० म० । जं० रा० । विमले, श्र० । प्रश्न० । कठिनमलरहिते, भ० २ श० एड० स० । औ० । विशुद्दे, शा० १ ० १ अ० । स्वच्छे, कल्प० ३ कण । भ० । घट्टिनीघटिते, " मट्ठा घठा नीरया निम्मला निप्पंका " प्रज्ञा० २ पद । पूर्वष कर्मविनिर्मुके द्रव्यमलवर्जिते सिद्धे, औ० । ब्रह्मन्नो विमानप्रस्तटानां चतुर्थे, स्था० ६ ठा० । विनंती मलोयात्। ५० बी० कटके तस्य हि संबाद जलमलनाशकत्वं प्रसिकम् । वाच० । णिम्झनपुण-निर्मलजनपूर्व-प्र० निर्मलेन जलेन भृते कल्प० ३ कण | सिम्बलफलिए निर्मल स्फटिक पुं० [बिमले स्फटिकमणी, "निर्मस्फटिकपेच निर्मलं रूपमात्मनः मध्यस्तोपाधिसंघधो, जमस्तत्र विमुह्यति " ॥ ६ ॥ १० ॥ श्रष्ट० । शिवोदयंत निर्मलबसपने, पो० ३ वित्र० । निर्मल बोधस्तु" निर्मल बोधोऽप्येवं, शुश्रूषाभावसं भवो वः शमशास्त्रयोगात्, सुतबिन्तानावनासारः ॥ पो० ४ दिव० । 39 म्मिल्ल निर्माल्य न० | देवोच्छिष्टे देवान्ये वाच० । तार्थाऽऽदिगतसप्रभावप्रतिमाशेषे, पिं० । भोगविद, सिम् विति गीवत्या । यजिनबिम्बाऽऽरोपितं सद्विच्यीभूतं विगन्धिसंजातं दृश्य मानं च निधीकतया न भव्यजनमनः प्रमोद देतु:, तन्निम्मांध्यं ब्रुवन्ति बहुश्रुताः । सङ्घा० १ अधि० १ प्रस्ता• । नैर्मल्य- न० । निर्मल परिणतौ रुव्या० ८ अध्या• । हिम्मत्र-निर्मा - घा० । निर् + मा । त्रिरचने, निष्पादने, "निर्निमाण निम्म ८४१६ इति निपूर्वस्य मिमीतेः णिम्माण निम्माऽऽदेशौ । जिम्माणेह । णिम्मवइ । निर्मिमीते । प्रा० ४ पाद। कर्मणि यक् । निर्माध्यन्ते । परिसमाप्ति नीयमाने, पं० सू० १ सूत्र । निम्बवत्ता निर्मापचित्रि० सफलतापर्यन्तकायनेरि (२००४) अभिधानराजेन्द्रः । - Jain Education International " स्था० वा० ४ ० । निम्पहु गम्था० गती. "गमेच्छा कजाकजसो स्कुसाक्कुस पञ्च पच्छन्द - णिम्मह-जी-जीणणीसुक्क पद रम्न परिश्रल्ल बोल-परिमल- णिरिणास विढावसेदावहराः " ॥ ८ ॥ ४ ॥ १६२ ॥ शते सूत्रेण गमेर्णिम्महाऽऽदेशः । “शिम्मद्द” गच्छति । प्रा० ४ पाद | शिम्मियवाइ (ग् ) णिम्महियरागरोस - निर्मथितरागरीष त्रि० । निराकृतप्रीतिद्वेषे, जीवा० १ अधि० । तिम्माण-निर्मा-धा० । विरचने, निष्पादने, प्रा० ४ पाद । निर्माण - - न० । उत्तरकरणे, विशे० । लिम्माणणाम [ ण् ] - निर्माणनामन् - न० -न० । सर्वजीवशरीरावयवनिष्पादके अङ्गोपाङ्गकर्मणि आचा० १ श्रु० २ ० १ उ० । कर्म० । पं० सं० । उत्त० । प्रव० । अंगोगणियम सम्माणं कुणा मुत्तहारसमं । [ ४७ ] निर्माणं निर्माणनामाङ्गोपाङ्गनियमनम, अङ्गप्रत्यङ्गानां प्रतिनियत प्रदेशव्यवस्थापनं करोति विदधाति, अतः सूत्रधारसमं सुषमृत्कल्पम् बश्याज तुशरीरेष्वङ्गोपाङ्गानां प्रतिनिय तस्याननृसिता भवति, तत्सूत्रधारकल्पं निर्माणनामेत्यथेः । तदभावे हि तद्भून कर पानामार्तिना मशिदीनां स्थान नियमः स्यात् । (४७) कर्म० १ कर्म० । निम्माय निर्मात-पुं० निष्प ६७० परिनिष्ठामुपा । 35 गते, व्य० १३० । पञ्चा० । विशिष्शभ्यासवति, कल्प० ३ कण सूत्रार्थमहे, " आयरियाण सगासे अमुपखं तु निम्माया । व्य० ३ उ० । पिम्यापित्त-निर्मापयितव्य-त्रि०सू०) महन्भूया अणिम्मिया अणिम्माविश्वा अकडा णो कित्तिमा " । सूत्र० २ ० १ ० । सिम्बिय-निर्मित त्रि० निवेशिने उपा० अ० पंच न्यस्ते, झा० १ ० १ श्र० । निष्पादिते, सुत्र० २ ० १ ० । कुते, स्था० ८ ठा० । भौ० । पियवा [ ]-निर्मितवान् विनिर्मिती तं लोकं दतीति निर्मिती haiदिलणे अक्रियावादिनि, ( स्था० ) "आसीदिदं तमोभूत-तमकृष्णम अयं प्रभिसंयतः ॥ १ ॥ समान नष्टामरमरे चैव प्रणष्शेरगराकसे ॥ २ ॥ केवलं गहरीभूते महा अचिस्यात्मा विचस्तत्र, शयानस्तप्यते तपः ॥ ३ ॥ तत्र तस्य शयानस्य, नात्रेः पद्मं विनिर्गतम् । तरविमलनिर्भयं कनकर्णिकम् ॥ ४ ॥ तस्मिम्प भगवान् दीयोपवीत संयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ५ ॥ अदितिः सुरसादितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ६ ॥ कडूः सरीसृपाणां सुलखा माता तु नागजातीनाम् । सुरभिश्चतुष्पदामामिला पुनः सर्वजीवानाम " ॥ ७ ॥ इति । प्रमाणयति वासी बुद्धिमत्कारणकृतं हवने संस्थानबा घटवदित्यादि । प्रक्रियाचादिता चास्य न कदाचिदी जगदिति वचनादत्रिम चनस्य कृत्रिमतानिषेधात् नश्य रादित्वं जगतोऽस्ति कुशालाऽऽदि कारक प्रसङ्गकुलालादिवचेश्वरादेर्बुद्धिमत्कारणस्थानीश्वरता प्रस For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy