SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ बिमित्त बासरणादि वा करेज्ज, मितकिकरणे वा अधिकर णं प्रवे। बा अागते सिमिले बागरिते पते विन्नचित्तदेया दोषा प्रति । जं च निमित्तत्रेण कज्जसंघणं करेज ( २०८२ ) अभिधानराजेन्रूः । उच्चा विसीदेते. अगंतुकामस्स हाति गमयं तु । किरथिरीकरणं, कयविकयसंशियत्ती य ॥ ८६ ॥ मणागतणिमिवागरण करते विसोतस्व उच्छादो कतो जवति, लाभत्थिजो परदेसा भगंतुकामस्त अवस्सं से लाभो भवति सिगमणं करोते किसिमादिश्रधिकरसेतु क्सिोस अवस्तं बुड्डो नविस्वति तिवार अधिकरणे स्थैर्य मति वा परदेषं संतुकामस्स हेव लामो भविस्सतिथि थिरीकरणं भवति इत कम्मारंभात संघियता श्माम्म कम्मारने एवं ते लाभो भविस्सति एवं अधिकरणदोसा । एवमाखदोसा सविसंवादे पोसान जणमादि पोछेश्रो । अहिकरणं शव लट्टा अणावादी प ||०७ ॥ आपसे व विसंवदति पदोसं गच्छेल, वसही वा खिच्छुभेज्ज, आहारादिवसहीण वा वोच्छेदं करेज्ज, अषेण वा निमितिरण सर्कि अधिकरणं भवे, पेण वा निमिसिरण संवादिते साधूप वादो नयति, उादो भवे । गाहा नियमातिकाल विसए, नमित्ते छव्त्रिद्धे भवे दोसो । सयमेव वट्टमाणे, उत्तए वा तत्थिमं नातं ॥८॥ पियमा भवस्तदोसो प्रवति तिकालविस ती मा णे, एस्ले । छबि लाभादिए सयमेव वर्त्तमानकाले आदे दोस्रो भवति, उभयमिति-अप्पणी, परस्स वा । तरिथमं खातं दृष्टान्त इत्यर्थः । - गाहा । कंपिया निमिचेा जोनी जोतिए चिरगतम्मि । पुज्भणितं कहती, भागतो" रुद्वो य बनवाए ॥८॥ एगो विमो, तेण प्रतिगामसामी पिता-प्रासंवातिणिमिषेण भट्टिता माया सा प्रोतिषी प्रोतयं विरगतं पुच्छति कथा सो मोतिम्रो धागच्छति । सेन कहिये अमुगदिये अगला भागच्छति। सो व भागतो ताई तस्स मितिवयमणितं रथमादिपरियको सव्वं कहेति । तम्मि कहिते सोडतीसाबुनाबेज रुट्ठो बलवाप संपुच्छति । Jain Education International गाइ दाराऽऽजोगण एगा - मिश्रागमो परियणस्स पव्वोणी * । पुच्छा व खमणक, सादीयंकार सुविणादी ||१०|| कोहोलचा गजं च पुच्छितो मद्यति पंचपुंदाऽऽसो । फान्नण दिट्ठे जति णे- व तो तुहं अत्रित कति वा ? ॥१॥ सती असती वा मे दारा, तस्स आनोगणठा पगागी श्रागतो पे* 'पत्रोणी' शब्दो देशीवचनः संमुखार्थः । विमित्तपिंड - सत्यपरियण पोषी मिती तो तेजपुत्रियं कहं ते खायं ? तेहि कहियं परिसो तारिलो नमः गो मिति, तेज कांदतं। सो तं बोहिरचं निमितं पुच्छति । ते वि से विवाद सारीका निमित्तं मां कहिये । सोनोतिम्रो कुषितो पुच्छति एक गणिती किं प्रविस्सति । तेण भणियं पंचमी बासो प्रविति ते क्खणा चैव फालविया दो । ताहे भोतिमो प्रगति-जर एवं दोखा, तो तुह पे फालियं दतं एवं अतिविशिया कति प्रविस्संति ? | जम्हा पते दोसा तम्हा ण वागरेज । गाहा सिवे भोमोयरिए, रायकुडे नए व गेलो । मारोह वा जयशाए वामरे भिक्खु ॥ ६२ ॥ तेहि धरतो, पणगादी कम्मइच्छितो तो । एस्सेन पप च भगति नदेसु उबलने ||१२|| पतेोई कारणेदि असंथरंतो पणगपरिहाणोप जाहे माहा कम्मं तो तामिवागरेति भइ मेसु अतीव तो पच्का यागमिस्सं पप्प ० १०० प्रतीतानागतच समानानामतीन्द्रियभावानामधिगमे निमिषं देतुर्यजातं तामिनं तदभिधायकशाख पिनिमितानीत्युच्यन्ते इति श्रीमादलक्षणशाखेषु स्था० " - महवि महानिमित्ते पाते तं जड़ा-मोने, उप्पार, सुवि जए. अंतलिक्खे, अंगे, सरे, लक्खणे, बंजणे । " स्था० ८ are | आव० | प्रब० । वृ०। (भौमाऽऽदीनां व्याख्या स्वस्वस्थाने) (विस्तरार्थिना तु विद्या नाम त्यो बीतणीयः प्ररूपितं 'चैतद 'अंगविखा' शब्दे प्र० मा ३२ ) वास्कुना 53दिकेषु सूत्र० १० १२ अ धूमाम विप्रभृतीनिमित पुरुषे, स्था० ६ ठा० । दश० । आचा० । औौ० । मित्तकारण- निमित्तकारण न० । पटस्य निमित्तं तन्तव एव कारणं निमित्तकारणम्, तद्स्यतिरेकेण पटानुत्पते। तथा च तन्तुनिाि न भवति यतः तथा तनताना दिनेशयतिरेकेणापि न भवति, तस्याश्च चेष्टाया बेमाऽऽदि कारणम् । अन्यरूव्य कारणभेदे, आ० म० १ ० २ खएम। भा०चु० 1 । खिमिचप्पिय-निमितनिष्यन्न वि० निष्करणनिष्पत्रे, " विधणिप्पनं ति, करणणिप्पनं ति, निमित्तणिप्पनं तिबा पगहुं । " झा० चू० १ अ० । निमित्तमिनिमित्तपिएम पुंनिमित वातो निमित्त पिएमः । श्राचा०२ ४०१ चू०१ अ० उ० अतीसानागतवर्त्तमानकालेषु खानादिकथने मि त्पादनादोषसंपर्केण गृहीतपिण्डे, घ० ३ अधि० । जीत• । अथ तद्यनिषेधःजे भिक्खू निजि वा साइज ॥ ६२ ॥ तीतमणागतवट्टमाणत्थाणोपलद्धिकारणं णिमितं भाति जो तं परंजित्ता असणाऽऽदिमुप्पादेति सेो णिमित्रोहि पिंडो भरणति, प्रणादिया व दोसा, बउलढुं च से पछि । जिक्खू णिमिचर्षिमं कद्देन स तु अब साति । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy