SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ जमग 1 पक्षियं बोध्यम् । पत्रप्रासादसंग्रह यम| मूलप्रासादेन सद सर्वसंख्यया पश्चाशीतिः प्रासादाः ८५॥ अयात्र सभापञ्चकं प्रपञ्चयितुकामः सुधर्मसभास्वरूपं निरूपयति-" ते स णं" इत्यादि । यो प्रासादायकयोरुतरपूर्वस्यामं शान-कांग्रेऽस्मि भागे चमकाययोग्य सुध नामे सभे प्रकृते । सुधर्माशब्दार्थस्तु सुष्ठु शोभनो धर्मो देवानां माणवकस्तम्नवर्सिजिनस कृपया शातनाभीरुकत्वेन देवाङ्गनाजोगविरतिपरिणामरूपो यस्यां सा तथा । वस्तुतस्तु सुष्ट् शोभनो धर्मो राजधर्मः समन्तुनतुनिग्रहानुग्रहस्वरूपों यस्यां सा तथा योजनाम्यायामेन कोशानि योजनानि विष्कम्भे योजना अस साथै सावर्णकसूत्रमतिविशति अनेकस्तम्भशतस्वादिति सभावको जीवाभिगम को सम् " भगवंभसय सपिविष्ठाम्रो भन्नुग्गयसुकयवहरतोरणवररश्चसालनंजिला सुसिबिबिसिष्ठ संठिअपसत्यवे रुनि - अमित जाओ गाणामणिकणगरयणखश्चिम उज्जल बहुसमसुविभमिनागाओ ईगिरणगरम गरमाकिनरददसरतचमरकुंजरवणलपपडमल यति-तुग्गयबरवे श्रापरिगयाभिरामाओ विजाहरजमलजुअल जंतजुचाओ विष अचा सहस्तमालणी आश्रो कवणसदस्लकनिमाणो निम्भिसमाजीओ चलो असे सा सुफा साम्रो सस्सिरीचसुरुवाओं चणमनिरयणभूमिअगामी माणाधिपंच कापडापरिमंदिअभ्यसिहराओ धवलाओ महकायविणिम्मुतीमो बाउलोममहिमाओ गोसीससर ससुरनिरतचंद दापयंमित उप कसाओ बंदणयसुकवतोरण परिवार नागाओ - सटोसन्सविषबारिमा सरस सुरदि मुकपुष्फ पुंजोबयारकलिश्राओ कालागुरुपबारकुंड रुकतु.कधूवडज्जत मघमघंतगंधधू आभिरामाओ सुगंधबरगंधिमाश्रो गंधिवा संघको दिग् इसपदि सम्वरणामो पछाडि शो" इति । अत्र व्यास्यातु सिकायतनतो रणादिवर्णकेषु वृत्तिन्यायेन सुलभति न पुनरुच्यते, नवरम् - अप्सरोगणानाम अप्सरः परिवाराणां यः संघः समुदायस्तेन सम्यक रमणीयतया विकीण बाकी दिव्यानां निमो शब्दास्तेः सम्यदारिता प्रकाशदी शेषं प्राग्वत् । अथास्यां कति धाराणीत्याह -" तासि णं स भा" इत्यादि । तयोः समयोः धर्मयोदशी द्वारा णि प्रकृतानि, पश्चिमायां द्वाराभावात् । तानि द्वाराणि प्रत्येकं द्वे योजने बसवेन योजनमे प्रवेशेन इत्यादिपन सूचितः परिपूर्णो द्वारवर्णको बाच्यो यावद्वनमाला । अथ मुखमदरूपपरिचनियाद इ त्यादि । तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं त्रयो मुखमएकपाः प्रशप्ताः, सभाद्वाराप्रवर्तिनो मएमपा इत्यर्थः । ते च मएकपा त्रयोदश योजनाम्यायामेन सोशानि करण सातिरेके द्वे योजनाम तंत्रसय समिविष्ठा " इत्यादिवर्णनं सुधर्मासना व निर बशेषं यावद्वारा भूमिभागानां व वर्णनं पराप्यत्र 33 ४ १६ ६४ मूलप्रा० १ सबसं ००४ ३८५० Jain Education International " ( १३६७) अभिधानराजेन्खः । ---- तमेव देशमुखश्रमेत्रायाति तथापि जीवाजिगमादिषु मुखमररूपवर्णके भूमिभागवर्णकस्यात् यत्रातिदेशः । अथ मेकामड पर्णक लाघवादादष्ापरवाइत्यादि रङ्गमएमपानांपेष मुखमएमपोकमेच प्रमाणं भूमिभाग इति पदेन सर्वे द्वारादिकं भूमिभागपर्यन्तं वाच्यम् । एषु च मणिपीठिका वाकया । पतावदर्थसुचकमिदं सूत्रम् - "तेसि णं मुहमं वाणं पुरश्रो पत्ते पत्ते पेच्छाघरसंरुवा पणता तेणं पेच्याघर मंगवा अद्धतेरसं जो णाई भाया मेणं० जाय दो जोभणाइं बहुं उच्च लेणं० जाव मणिफासा, तेसि णं बहुमज्झत्रे सभाप पअं पत्ते वइरामया अक्वाडया पत्ता, तेलिणं बहुम देसभा पचे पचेनं मणिपेटिमा पसा हि " प्रार्थनयमपाठः तुराकारी मणिकाधारविशेषः अस्याः प्रमाणाद्यर्थमाह-माओ मायामधिवसंमेण सम्यमणिमयीहासणा भाणिषा " इति । अत्र सिंहासनानि भणितव्यानि सपरिवाराणीत्यर्थः । शेषं व्यकम् । प्रथ स्तूपाच सरः-" तेसि 6 " इत्यादि । तेषां प्रेक्षागृहमएमपानां पुरतो मणिपीठिकाः, अत्र बहुवचनं न प्राकृत शैली प्रबं, यथा द्विवचनस्था मे बहुतवनं " हत्था पाया " इत्यादिषु किं तु बहुत्वविषकार्ये, मात्र तिसृषु प्रेक्षागृह मण्डपहार दिनु पकैकसद्भावात् तस्रो प्रायाः अन्यत्र जीवाभिगमादिषु तथादर्शनात् । मथेतासां मानमाह" ताम्रो णं " इत्यादि कराव्यम्, यद्यप्येतत्सुयादशेषणं श्रायामधिकमेवं मह इति पाठो दृश्यते, तथाऽपि जीबाभिगमपाठष्टत्वेन राजप्रश्रीबादिषु प्रेक्कामएमपमणिपीठिकालः स्तूपमणिपीठिकाया द्विगुणमानत्वेन त्वाश्चायं सम्यक् पाठः संभाव्यते । भादर्शेषु त्रिपप्रमादस्तु सुप्रसिद्ध एव । अथ स्तूपवर्णनायाह - "तासि णं" इत्यादि । तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं त्रयः स्तूपाः प्रकृताः। जीवा निगमादी तु वस्तुप इति योजने स्वेन द्वे योजने मायामविष्कम्भाज्यां व्याख्यातविशेषप्रतिपतिरिति देशाने योजने मायामविष्कम्भायां ब्राह्यः अन्यथा मणिपीठिका स्तूपयोरभेद एव स्यात् । जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वमित्यर्थः । ते च श्वेतः, तत्वमेयोपमा यति-( संजदल ति) पावदकरणात् -"संख 'दस विमल निम्मलदधिघणगोखी र फेणरययनिअर पगाला स वरयणामया अच्छा० जाब परिरूवा " इति प्राग्वत् । कियद् दूरं प्राह्यमित्याह यावदष्टाष्टमङ्गलानीति । श्रथ तच्चतुदिशि यस्ति तदाह-खिला "इत्यादि तेषां पानां प्रत्येकं चतुर्दिक्षु चतस्रो मणिपीठिकाः प्रकृप्ताः । ताख मणिपीठिका याजनमायामविष्कम्भेण योजनायेन अत्र जिनमतिमाचम" तासि णं मणिपी. दिश्राणं चपि पत्ते पशेनं चत्तारि जिणपाडमा चो जिगुस्सेहयमाणमेत्ताओ पलिश्शंकणिसमाश्रो युभाभिमुहीश्रो । जमग - For Private & Personal Use Only कित्ताओ चि ंति । तं अदा-उसभा वकमाणा चंदागणा वारिणा " इति । एतद्वर्णनादिकं बैताख्य सिद्धायतनाधिकारे प्रागुक्तम् । गताः स्तूपाः । “बेइ अरुक्खाण" इत्यादि व्यक्तम् । अत्र चैत्यवृक्कवर्णको जीवाभिगमोतो बाब्यः । स चायम्- "तेसि णं वेश्श्श्ररुक्खाणं प्रथमेश्रारुवे वलावासे पइसे तंजावर तर यसपट्टि मविडिमारामय www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy