SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ (२०७०) णियजरढपंपत्त अभिधानराजेन्द्रः । णिप्पमिकम्मया पियजरढपंहुपत्त-निर्दृतजरठपाएमपत्र-त्रि० । निईतानि | हे विपश्चितां नाथ ! संख्यावतां मुख्य ! स्यमनस्तरोका, नि. अपनीतानि जरगनि पाएनुपत्राणि येत्यस्ते नितजरउपा पीततस्वसुधोतोझारपरम्परा,तवेति प्रकरणान्सामर्थ्याद्वा गम्यएमुपत्राः । जी० ३ प्रति०४ उ० । अपगतपुराणपापमुपत्रेषु, ते । तस्वं यथाऽवस्थितवस्तुस्वरूपपरिच्छेदः,तदेव जरामरणापऔ० । “णियजरदपंदुपत्ता।" निर्द्धतान्यपनीतानि जरगनि हारित्वाद्विवुधोपभोग्यत्वान्मिथ्यात्वाविषोमिनिराकरिष्णुत्वादापारामुपत्राणि येभ्यस्ते निभृतजरपाएमुपत्राः । किमुक्तं भव न्तराभवादकारित्वाच सुधा पीपूर्ण तत्वसुधा। नितरामनन्यसा. ति?-यानि वृतस्थानि जरठानि पापमुपत्राणि पातेन निध्य मान्यतया पीना भावादिता या नवसुधा,तस्या उद्गता प्रादुर्भूनिर्धूय नमी पतितानि नूमेरपि च प्रायो निघूय निधूंबान्यत्रा. ता तत्कारणिका उभरपरम्परा,सकारश्रेणिरिवेत्यर्थःयपाहि-कपसारितानीति । रा। जी० । चिदाकप पीयूषरसमापीय तदनुविधायिनी मुभारपरम्परां मु. अति,तथा भगवानपि जरामरणापहारितस्वामृतं स्वैरमास्वाथ णिकोनास-स्निग्धावभास-त्रि० । निग्धत्वेनावभासमाने, तरूसानुविधायिनी प्रस्तुतानेकान्तवादभेदचतुष्टयोसकणामुद्रा. का० १ ०१०।रा। रपरम्परां देशनां मुखेनोगीर्णवानित्याशयः। अथवा-यरेकान्तवाणिदोय-निदौत-त्रि० । नितरामपुनर्भावेन धौते, " चंदिय दिभिः मिथ्यात्वगरसनोजनमातृप्ति भक्तिं, तेषां तत्तचनरूपा णिकोयसबकम्ममलं।" (१)नितरामपुनमावेन धौतःस. उद्वारप्रकाराः प्राक् प्रदर्शिताः। यस्तु पचेलिमप्राचीनपुपयप्रा. म्यग्दर्शनकानचारित्रतपासलिलप्रभावेणापगमितः सर्व एव म्भारानुगृहीतैर्जगद्गुरुवदनेन्दुनिस्वन्दि तत्वामृतं मनोहत्य कमवाष्टप्रकार जोबमालिन्यहेतुत्वाद मन व मलो येन सनि. पीतं तेषां विपश्चितां यथार्थवादविदुषां हे नाथ!इयं पूर्वराससर्वकर्ममलः । कर्म० १ कर्मः। दलदर्शितोल्लेखशेखरा समारपरम्परोत व्यास्येयम् । स्था० २५ णिवत्त-निवत्त-न। निधानं निहितं वा निधत्तम्, भावे कर्मणि ग्लोक। वा क्तप्रत्यये निपातनामुनापवर्तनवर्जितानां शेषकरणाना. निपीय-अन्य० । नितरामास्वाद्येत्यथ, वाच । कर्मणोऽवस्थाने, पूर्ववरस्य कर्मणस्तप्तमीलित-|णिप्पएस-निष्पदेश-पुं० । परमाणी, विशे०। लोदशलाकासंबन्धसमाने करणे, "चन्धिो णिवत्ते पएण |णिपंक-निष्पडु-त्रि० । मार्समबरहिने, औ० । करमविशेषसे। तं जहा-पगणिवत्त, रिणिधले, मणुभागणिधत्ते, पएसणिधते।" स्था०४ ग०२ उ० । विशिष्टानां परस्परतः रहिते, कलङ्कविकले च । स० । प्रहा। प्रा. म. । जी. । पुजलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते ।। | स्था०। राजा "णिरया णिम्मला णिप्पंका।" प्रका०५ पद। भ० १ .१००।क.प्र.। पं० सं०। 'णिप्पंद-निष्पन्द-त्रि० । किञ्चिन्चलनेनापि रहिते, उपा. ७०॥ णिधत्ति-निधत्ति-पुं०। निधीयते उद्वर्तनाऽपवनावशेषकरणायोग्यत्वेन व्यवस्थाप्यते यया सा निधत्तिः। पृषोदराऽऽदि Iणिप्पकंप-निष्पकम्प-त्रि० । स्वरूपतोऽपोषद् व्यभिचारमनस्वादरूपनिष्पत्तिः। पं.सं.पवारनिनायक कम्पानावात (स.२ अङ्क) अतीव निश्चले, याव.४० नि. चू०१३ २०(विस्तरेण ‘णिकायणाश०२०पाणिप्पच्चक्खाणपोसहोववास-निष्पत्याख्यानपौषधोपचासप्रसङ्गान्निधत्तिरुका) त्रि० । प्रत्याख्यामपरिणामपर्वदिवसोपवासपरिणामाभावात् णिधूय-निर्धय-प्रव्य । अपनीयेत्यर्थे, “णिधूय कम्म ण पचं (रा० ) अविद्यमानपौरुष्यादिप्रत्याख्याने, मसत्पर्वदिनोपवासे, चुवे।" सूत्र. १४.७ अ० । दशा०६ अ० । असत्पौरुष्यादिनियमे, अविद्यमानाएम्यादिप. घोंपवासे, भ.७श ६ उ० । स्था०। पिन्दित्तए-निन्दितुम्-अव्य० । निन्दितुमतिचारान् स्वसमक्ष णिप्पच्चवाय-निष्पत्यवाय-त्रि० । प्रत्यवाय (मागोंपव). जुगुप्सितुमित्यर्ष, स्वा. २ ठा. १००। हिते, "अणकंतण णिप्पशवारण गंतब्ध।" नि० चू०१ उ०। मिन्द-निन्द-स्त्री.मृतप्रजायां स्त्रियाम् निन्द महेला यद यदपत्य प्रसूयते तसम्रियते, एवं य प्राचार्यों यं यं प्रवाजयति स णिप्पट-देशी-अधिके, दे ना.४ वर्ग ३१ गाथा। सम्रियते अपगच्चगति वा,ततः स निन्दूरिव निन्दूः। व्य०३ उ०। णिप्पपसिणवागरण-निःस्पृष्टप्रश्नव्याकरण-त्रि. । निर्ग तानि स्पृष्टानि प्रश्नन्याकरणानि यस्य स तथा । निरुत्तरीकृते, णिपडिसामि []-निष्परिशाटिन-त्रि० । परिशाटिरहिते, भ०१५ श.। "णिप्पडिसमिमभुजंतगायकय नूमिकम्मंता।" वृ०२ उ०।। निःस्पष्टप्रश्नव्याकरण-त्रि० । निरस्तानि स्पानि व्यक्तानि णिपतंत-निपतत-त्रि० । नीचैः पतति, प्रश्न १ श्राश्र द्वार। (वागरणानि) प्रश्नव्याकरणानि यस्य स नि.स्पष्टप्रश्नभ्याकरणः । पिपरिग्गहरुइ-निष्परिग्रहरुचि-पुं०।निर्गता परिग्रहरूचिस्य निरुत्तरीकृते, “ अट्रेहि य देऊदि य पसिणेहि य वागरणेदि मः । परिग्रहविरते, प्रश्न ५ संब० द्वार । य कारणेहि य णिप्पटपसिणवागरणं करेह ।" भ० १५ श०। णिपातिणी-निपातिनी-स्त्री० । अभिमुखपातिन्याम्, "सिला-णिप्पनिकम्मया-निष्पतिकर्मता-स्त्री० । शररिस्य प्रतिकर्माहिँ हम्मति णिपातिणीहिं ।" सूत्र. १ श्रु० ए ०। ऽकरणे, प्रा. क.। णिपीय-निपीत-त्रि० । नितरामास्वादिते, स्या। निष्प्रतिकर्मद्वारे वैधोदाहरणगाथामाहविपश्चितां नाथ ! निपीततत्व-मुधोद्गतोद्गारपरम्परे- पइगणे नागवस, नागासरी नागदत्त पधज्जा । यम् । [२५] एगविहारुठ्ठाणे, देवय सादू अविबगिरं ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy