SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ (२०७४) णि देस अभिधानराजेन्छः । णिदेस स्यादै निर्देशकवशानिर्देशः, तथाऽत्रापि योपित्पुरुषनपुंसकत्रक- च्यादादम्यत्र वक्तृवकणेऽथे विज्ञानं जनयिष्यति वचनम्, णत्रिविधनिर्देशकवशात् तदेव सामायिकं स्त्रीनपुंसकं भवति। ततश्च विज्ञानफलं च तद्भविष्यति, वाच्ये ऽर्थे विज्ञानं च न च्यादित्रिविधनिर्देशकवशाद नन्दसंहितामनुकापिलीयाऽऽदि. जनयिष्यति, तथा च सति वाच्यार्थपायो वचनं न भविष्यबत् त्रिवपि लिङ्गेषु सामायिकस्य निर्देशप्रवृत्तिः, यथा-'सामा- तीत्याशङ्कयाऽऽह-(सम्वत्येत्यादि) यदि हि वाच्यमर्थ विहाय यिकं स्त्री' इत्यादि ॥ १५०६॥ वक्तृतकणेान्तरे प्रत्ययं वचनं जनयत्त_विशेषेणैव सर्वत्राभथ प्रकारान्तरेणापि लोकव्यवहारोपदर्शनेन प्रकृतं सम- ऽर्थे प्रत्ययः प्राप्तः, न वा क्वचिदप्यर्धेऽसौ भवेत, अधिशेषायन्नाह दिति-अतत्पर्यायत्वेऽपि तत्प्रत्ययहेतुत्वे सर्वाऽसौ नवेत्, नवा कचिद्भवेदिति भावः । स्यादेतद्वचनातरि प्रत्ययो जह वा घमानिहाणं, घडसहो देवदत्तसहो ति। भवत्येव, यथाऽनेनेदमभिहितमिति, तत्किमुच्यते-"जर तंभ. उभयमविरुक्कमेवं, सामइयं नेगमनयस्स ।। १५१०॥ णिए विनत्धिकि तेणं ?" इति । श्त्याशक्याह-"अभिधेय. श्यं च गाथा- यथा वा देवदत्ताऽदिना घटाऽऽदिशब्दे संकरो वेत्यादि।" अथ चा वाच्यादर्यादन्यत्र प्रत्ययेऽभ्युपगम्यसमुचारिते इत्यादिना व्याख्यातैवेति ॥ १५१० ॥ माने सर्वाऽपि प्रत्ययो न भवेदित्येको दोष नक्तः। अथ दो"निहि संगहो य ववहारो" (१५०५)इत्येतद्वयाख्यातुमाह- पान्तरमभिधिन्सुराह-(अभिधेयसंकरो वेत्यादि) यदि दि अत्थान च्चिय वयणं, लहइ सरूवं जो पईवोन। बक्तयननिहितेऽपि वचनात्तत्र प्रत्ययोऽज्युपगम्यते, दन्त ! तदि तो संगहयवहारा, जणंति निद्दिवसगं तं ॥ १५११॥ वक्तृपदनभिहितानि खरोप्रदेवकाऽऽदीनि बनिवस्तूनि स. न्ति, ततो वक्तवत्तेषामपि थोतुः प्रत्यये सानधेयानां सर्वे. यतो यस्मादादेव वाच्याद् घटाऽऽदेः सकाशाद्वाचकं वचनं पाम, अभिधेयेन चा घटादिना सह वक्त्रादीनामन्येषां स्वरूपमात्मनाभ लभते,नान्यथा, यथा प्रदीपः। प्रदीपो हि प्रका. सङ्करः, एकस्यां धोतृतीती सार्य युगपत्तदाकार संक्रमण इयमेवार्थ प्रकाशयन् प्रदीपो जायते, यदि तु प्रकाश्यं वस्तुन प्राप्नोति, न चैतदस्ति, एकस्माद्वननादेकस्यैव प्रतिनियतस्य स्पात् तदा किमपेको ऽसौ प्रदीप: स्यात् । तस्माद्यथा प्रका घटाऽऽद्याकारस्य संवेदनादिति । तस्मादनिधयपर्याय एव इयादेवाप्रदीप पात्मनाभंबभते,तथा वाच्यादेवार्थाद बच वचनम्, तत्प्रत्ययकारणत्वात् । अतो निर्दिष्टमिह सामायिनमात्मस्वरूपमामोति । ततस्तस्मात्संग्रहव्यवहारनयौ निर्दिश्यते कशब्दस्यार्थरूपं सामायिक रूढितो नपुंसकम, तद्व-- इति निर्दिष्ट वाच्यं वस्तु तद्वशगतं तदधीनमेव तद्वचनं नणतो शात्सामायिकशब्दः संग्रहव्यवहारयानमालवृत्ति । प्र. मृतः । वाच्यं चेह सामायिकशब्दस्य साबद्यविरतिरूप,तद थवा-सामायिकवतः स्त्रीनपुसकत्वात्, तत्परिणामानन्यनिधेयोऽर्थः। स च रूढितो नपुंसकतया प्रसिक इति। अतः सा. स्वाच्च सामायिकार्थस्य त्रिविकतामपि संग्रहव्यवहाराव. मायिकम्य नपंसकलिङतामेव संग्रहव्यवहारावभ्युपगच्छतः । भ्युपगच्छतः। ततो निर्दिष्टस्य सामायिकास्य त्रिमित्रा. अथवा सामायिकवतां सवानां स्त्रीपुनपुंसकत्वात् तत्परि निर्देश्यवशादपि सहव्यवहारमतेन सामायकस्य त्रिलिङ्ग. णामानन्यत्वेन च मामायिकार्थस्य स्यादिरूपत्वाद्वाच्यवशे ताऽपि नवति, यथा-'सामायिकं खी' इत्यादि । एतच्च स्वयन त्रिलिङ्गताऽपि सामायिकस्य संग्रहव्यवहारनयमतेन रूट मेव द्रष्टव्यम् ॥ १५१३ ॥ १५१४ ॥ म्येति ॥ १५११॥ 'निहेसगमुज्जुसुओं' (१५०५) इति ब्याचिण्यासुराहप्रकारान्तरेणाऽपि निर्दिष्टवशानिर्देशं समर्थयन्नाह नज्जुसुमो निद्देसग-वमेण सामाइयं विणिदिसह । अहवा निहित्य-स्स पज्जो चेव तं सधम्म व्य । वयणं बत्तुरहीणं, तप्पज्जाओ य तं जम्हा ।। १५१५॥ तप्पच्चयकारणओ, घमस्स रूवाइ धम्म व्य ।। १५१२ ।। ऋजुसूत्रनयो निर्देशकवशेनाभिधानृपारतन्ध्येण सामायिक अथवा तद्वचनं निर्दिष्टार्थस्य वाच्यवस्तुनः पर्याय एव, निर्देिशति, यदेव निर्देशकस्य लिङ्गं,तदेव सामायिकस्यासौम. त्ययकारणबात-वाच्यार्थप्रतीतिहेतुत्वात् यथा तस्यैव नि न्यते, यथा-'सामायिक स्त्री' इत्यादि, वचनस्य कधीनदेशस्य घटाऽऽदेरन्ये संस्थानाऽऽदयो धर्माः । इह यद्यस्य प्र. त्वात्, तत्पर्यायवाच्च, विज्ञानवदिति। त्ययकारणं तत्तस्य स्वपर्यायः, यधा घटस्य रूपाऽऽदयः,वचनं मथ वचनस्य वाधीनत्वे युक्तिमाहच वाच्यार्थस्य प्रत्ययकारणम्, अतस्तत्पर्यायः, पयांयश्च पर्या. यिणोऽधान एवेति युक्तो निर्देश्यवशानिर्देश इति ॥ १५१२॥ करण त्तण ओ मण ३२, सपजयाओ घडाऽऽइरूचमिव । स्यादेतदसिकोऽयं देतुः, एतत्प्रत्ययकारणत्वाद्वच- साहीत्ताओविय,सधणं व वो वयंतस्स ।।१५१६।। नस्य, इत्येतन्निराकरणार्थमाह घदत एव संबन्धिवचः, इति पर्यन्ते प्रतिज्ञा। अत्र सरष्टा-ता. वयणं विनाए फलं, नइ तं नपिए वि नत्थि किं तेणं । न देतूनाद-करणत्वात्मनोवत्तथा-स्वपर्यायवात, घट153. अन्नत्य पञ्चए बा, सव्वत्य वि पञ्च प्रो पत्तो ।।१५१३॥ दे रूपाऽऽदिवत् तथा-स्वाधीनत्वात्, स्वधनदिति ॥१५१६॥ अनियभंकरो वा, वत्तरि पच मोऽगभिहिए वि। युक्त्यन्तरमाहतम्हा निद्दिवना, नपुंसगं ति सामइयं ।। १५१४ ॥ तह मुत्तरुत्ताओ,तस्सेवाणुग्गहोवघायाओ। अर्थविज्ञान हि वचनं, यदि भणितेऽप्युदीरितेऽपि वचने तस्स तयमिंदियं पि व,इहरा अकयाऽऽगमो होजा।१५१७। ( तति) तदर्थविज्ञानं, नास्ति न जवति, तर्हि करावौष्ठशो- तस्यैव वक्तुस्तच इति पकः, चनस्य सूक्तत्व रुतत्वाषमात्रविद्याधिना किं तेनोकेन, निष्फलत्वात् ? । स्यादेतहा- भ्यां वक्तुरेवानुग्रहोपघातदर्शनात् । इह यस्य यन्निमित्तावनु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy