SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ (२०६९) णितियवास निधानराजेन्द्रः। णितियवास नित्यवासफलम्-ननु किमित्येवमुपदिश्यते?-यावता मासकल्पे- स्य,तदसप्राप्ती ज्वराऽऽद्युन्मादसभवादात्मविराधना । प्रवचनोम विहरतामवश्यंभाव्येव जीदोपमर्दः, सूत्रार्थोनयहानिरपि जा. पघातश्च यथैते श्वेतभिनवो वदन्ति-चेलाञ्चसमपि प्रमादाया: पते,मार्गगमनश्रमसंभवादपरिचितजनाऽपयोगिभक्तपानाऽऽद्य- संबन्धिनमस्माभिः परित्यज्यत, व्यापारः पुनरेतेषामरशः। प्रयोसंप्राप्तेर्वा वातपित्ताऽऽदिक्षोभादात्मविराधनासंभवाच प्रत्यकं गश्चात्र-भवभ्रमणनीरूणांगृहीतव्रतयतीनां समस्तानर्थनिबन्धनो दोष एव दृश्यत इति। प्रयोगश्चात्र-अयुक्तमिदं मासादिविहा. नित्यवास इति प्रयुक्त एवेति पकः । समस्तप्रमादनिबन्धनन्या. रेण ग्रामानुग्रामभ्रमणमिति पक्कः । संयमाऽमविराधनातुत्वा- दिति हेतुः । गृहवासवदिति दृष्टान्तः । यद्यत्प्रमादनिबन्धन दिति हेतुः। तथाविधकष्टसाध्यसावद्यानुष्ठानादिति दृष्टान्तः । य- तत् तद् पुनर्यतीनामयोग्यम्,यथा-गृहवासनिषेधनम,प्रमादनिधत्संयमाऽऽत्मविराधनाहेतुभूतमनुष्ठानं तत्तत्संयमवतामनार- बन्धनश्चायमित्युपनयः । ततोऽयुक्तोऽयमिति निगमनम् । न म्भणीयमेव, यथा कृष्यादिसावद्यानुष्ठानम्.तथाभूतं चेदं मास चास्य हेतोरसिकताऽऽदिदोषोद्भावना विजावयितुं शक्यते, करूपाऽऽदिना प्रामानुग्रामन्चमणमित्युपनयः । अतो न युक्तमिद- पूर्वेक्तयुक्तरतिप्रतीतत्वात् । यथोक्तम्-आगमोऽप्येवमेवेत्यादि , मिति निगमनम्। न चास्य हेतोरसिकत्वाऽऽदिदोषोद्भावनाऽपि तस्यायुक्ततरतमत्वाद् वक्तुमहानिर्धमता चाऽऽवेदिता भवति । कर्तुं शक्यते,पूर्वमेव सूत्रार्थोनयसंयमाऽऽत्मविराधनायाः सप्रपञ्च यतस्तत्राय प्रक्रमःप्रतिपादितत्वात्। अन्यकत्र निवासे गुण एव दृश्यते-यतोमा- "जो होज उ असमत्थो, रोगेण व पेल्लिो झुसियदेहो। संगमनाजावात्समस्त जीवोपमर्दाभावे संयमवृद्धिरुपजायते । सबमवि जहा भणियं, कयाइ न तरेज्ज काउं जे" ॥१॥ व्यायामाभावात्प्रासुकैपणीयोचितभक्तपानलाभसंभवाच वात- अम्या नावार्थ:-यः स्यादसमों चिकृष्टतपश्चरणाऽऽदिना,रोगेपित्तादेः क्षोभानावादात्मविराधनाऽपि न भवति । तथाऽऽचार्य- ण च, राजभयाऽदिना प्रेरितः स्वाभाविकशक्तेश्च्यावितः, तथा निवास पुस्तकाऽऽद्यविकल पठनकारण कापसंभवात् सूत्रार्थोन. झुषितदेहो जराऽतिव्याप्तत्वादशक्तिनिविष्टः। किंबहुनोक्नेनैवमा यवृद्ध्या शिष्या दीप्ता भवन्ति । नक्तं च-"प्रारोग्यवुद्धिविनयो । दिकारणैः सर्वमपि यथानणितं यथाऽऽगने प्रतिपादित क्रियाऽ. द्यमशास्त्ररागाः,पञ्चाऽऽन्तरा जगति पाचगुणा भवन्ति । आचा- | नुष्ठान, कदाचनाऽपि यदि कथञ्चिद, विधातुं, (न तरेज सिन पंपस्तकनिवाससहायवल्भाः, बाह्याश्च पच पचन परिचय शकनुयाद्वेति । 'जे' इति पादपूरणे निपात इति गाथाऽर्थः । न्ति ॥१॥" अन्यचागमोऽप्येवमेव व्यवस्थितः । यत:-" पंच तदा कि प्राप्ताऽऽलम्बन श्व समस्तमपि त्यजेदेवत्याह-- समिया तिगुत्ता, उज्जत्ता संजमे तवे चरणे। वाससयं पि “सो वि य निययपरक्कम-ववसायधिश्वलं अगूतो। वसंता, मुगिरगो आराहगा भणिया ॥१॥" इत्याद्यनेकगुणक- मोतूण काचरियं, जयई जातो अवस्स जई" ॥१॥ लापोपे तत्वाद् नित्यवासस्य, युक्तमेव तत्करणमिति मन्तव्यम् । अस्या व्याख्या-सोऽपिच वाक्तकारणैः सकल शक्तिरहितोऽपि एवं व्यवस्थितेऽपि यदन्यथापरिकल्पनं, तत्कदाग्रहग्रह गृहीतब- निजपराक्रमव्यवसायधृतिबल मगोपयन् कूटचरितं मुक्त्वा,यतचनमिवापक नोमिति स्थितम । ते यदि शक्तिपराक्रमोचितं विधत्ते तदा यतिरेवा.ऽसी,सुसाधुअत्रोच्यते-यत्तावत्प्रतिपादितम्-'मासाऽऽदिविहारे' इत्यादि- रेवेति, न पुनरनमोऽसाधुरित्यर्थः । तत इत्थंभूतस्यापि युक्तसंयना पृथिव्यादिमदाऽऽदिना संयमाऽऽदेविराधनेति दृषणकदम्ब- मानुष्ठानस्यागत्यैवेति काक्वाऽऽचेदितम, समर्थस्य पुनः का कम् । तद् नित्यवासेऽपि समानमेव । यतो विहारपरिहारेण वार्ता ?, ति गाथा ऽर्थः। सर्वदैकत्र निवासवतां प्रासुकैषणीयवसतिलानाभावाद् गृ. अतो हेतोर्नित्यवासमपि समस्तानबीजनूतं विदधाना यहस्था इवाऽऽश्रयाभावेषु मुक्तसमस्तजीवोपमाऽऽदयः | दीन्यनूता नवन्ति, तदैवाऽऽराधना, नान्यथेत्यावेदयन्निदं स्वयंग्रहकरणकारणानुमोदनाऽऽदो प्रवर्तन्ते । ततश्चैषणाया. गाथात्रयमाहमगि जीवनिकायानामाकुट्यापि बिराधनोत्पद्यते । ततश्च प्रा- "निम्मम निरहंकारा, सज्जुत्ता नाणदसणचरित्तम्मि । णातिपात (विरमण) महानतनङ्गनिरर्थकताया अपि शिरस्तु. पगक्खेत्ते विठिया, खचति पोराणयं कम्मं ॥१॥ परमुगमनाऽऽदेवययं स्यात् । अन्ययैकत्र निवासे प्रतिदिनमाहा- जियकोहमाणमाया, जियलोहपरीसका य जे धीरा । राऽऽदिदानवन्दनाऽऽदिप्रतिपत्त्योपगृहीतानां साधूनामनादिभ- बूढावासे विठिया, खति पोराणयं कम्मं ॥२॥ वापासवशवर्तिनां प्रतिबन्धादयः संभवन्ति । उक्तं च- पंचसमिया तिगुत्ता, उज्जुत्ता संजम तवे चरणे । पनिबंधो लहुयत्तं, न जणुवयारो न देसविनाणं । ना55- वाससयं पि वसंता, मुणिणो राहगा जाणिया" ॥३॥ णाराहणमेप, दोसा अविहारपक्वम्मि " ॥१॥ ततश्च सुगम चेदम्,नवरमस्य विवरणं विदधताऽत्रानिहितम-किमिदमे. प्रतिबन्धात्संबन्धः, संबन्धाञ्चित्तविप्लुतिः, चितविप्लुतेरका- कार्थकगाथात्रयम? उच्यते-प्रत्यादरख्यापन परRआदरश्चार्यप्रवृत्तिरिति । एवं वाऽतिस्फुटतरा संयमविराधना-यदा च चि. प्र सकल शक्तिरहितत्वाद् जवाबत्रहीनतया चाऽऽगमनिपिद्धमत्तविप्नुन्या प्रेरितः स्त्रीसेवाऽऽदौ प्रवर्तते,तदा न केवलं प्रथमव. पिनित्यवासं कुर्वन् यदि यथाशक्तयोवच्छति-निर्ममत्वाऽऽदितभङ्गः,अपितु पश्चानामपोति । तथाहि-रमणीरमणमनाः संके. विशेषणयुक्तो भवति, तदैवाऽऽराधको, नान्यथेत्यावेदितमिति । तस्थाने वजन्नागच्चन् वा क यास्यसि, कुतो वा प्रत्यावृत्तः,इति प्रागमनिषेधश्वेतः सूत्रादेवावसीयतेकेनचित्प्रेरितोऽलीकशोत्तरदानाय वक्ति-मदरबाधा मेऽस्ति, "साहेउ अधमासे, वासासु सुभूमित्रो निवा जति । ततः शरीरचिन्तायै गमिष्यामि,तां या कृत्वा समागतः,इति बदतो परबत्ररुद्ध वि पुरे, हावंती मासकणं तु ॥१॥ मृपाबादः। स्वास्यादिनिरननुज्ञातमतो निषेवतोऽदत्ताऽऽदानम्। कावाश्दोसो जइ, तदच्चो एस कोर नियमा। तोहात तु प्राणातिपातमैथुनपरिग्रह (विरमण) व्रतनलोऽपि सम्वेण तह वि कार, संथारग'...."याईहिं" ॥२॥ स्त्रीपरिग्रह करणाद्भवति । अन्यश्च-सूत्राोंजयहानिरपि तदशग- वृद्धाचासे पि, न यथाकथञ्चिदेव, कुशक्षः काशावलम्बनतो. स्या तथा-ममस्तानां करायाणां वृद्धिरुपजायते ऽनुगगवशगः | उपवसेयः । ०१८ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy