SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ (२०६७) णितियोमागण प्रनिधानराजेन्द्रः। णितियवास णितियोमाण-नित्यावमान-न । नित्यमवमान प्रवेशः स्वप- संयत इत्यर्थः । पञ्चनि समितः, शुभेतरेषु रागद्वेषरहित . कपरपक्कयोर्येषु तानि तथा । सर्वदा निक्षूणां गोचराय कृतप्र. ति पावत् । एवम्नूतश्च मह हितेन वर्तत इति सहितः । सपेशेषु कुलेषु,माचा नित्यलानात् तेषु स्वपकः संयतवर्गः,प. हितो धा ज्ञानदर्शनचारित्रैरेवम्भूतव सदा युतस्तेन संयमयुरपकोऽपरभिक्काचरवर्गः सर्वो भिकार्य प्रविशेत् । भाचा. २ को भवेदित्युपदेशः। ब्रवीमीति । जम्बूनामानं सुधर्मस्वामीश्रु.१०१०१3.। दमाह-भगवतः सकाशात श्रुत्वाऽहं ब्रवीमि, न तु स्वेचयेति । शेषं पूर्ववदिति । प्राचा०२ श्रु.१०१०१०। (अत्र णितिय-नित्य-न । ध्रुवे, सतते, नि• चू। वक्तव्यम् 'मम्मर्पिक 'शब्दे प्रथमभागे १६५ पृष्ठे उक्तम् ) जे जिक् णितियं वंदइ, बंदंतं वा साइजह ॥१७॥ जे भिक्खू णितियं मंसड, पर्मसंतं वा साइज ॥४॥ नित्यपिएमो न भोक्तव्यः'जे णितियं दे सूत्रे, णिशमबहाणातो णितियो । जे भिक्खू णितियं पिएमं तुंज,लुतं वा साइज।३२॥ गाहा जे निक्खू णितियं अबढनुंजइ, भुंतं वा साइन्न ।३३॥ जं पुर्व जितियं खलु,चन विहं वएिणयं तु वितियम्मि। जे भिक्खू णितियं जागं भुंनइ, भुंतं वा साइज्जइ ।।३।। तं प्रावणरहितो, सेतो होति णितियो॥२॥ | जे जिक्खू णितियं उपकृतागं जुज, जंतं वा साइजइ३५॥ दवलेत्तकासनावा पतं चढविहं रहेब अजयणे वितिउ-| पिंको भत्तहो, अव तदसो, तस्स भरूं नागो त्रिभागः, देसे परिणय, तंगिकारणे सेवंतो णितिनो भवति । नि• चू० | त्रिनागहुँ उवभागो। १३उ०। णितियपिंग-नित्यपिएक-पुं.1 मया एतावदातव्यं, भवता तु एसेव गमो नियमा, णितिए मिम्मि होतऽवढे य । नित्यमेव प्रायमित्येवं नियमबाह्य पिएमे, स्था० १० ना.। नित्यपिपडं न गृहीयात् जागे य तस्मुबले, पुने अवरम्मि य पदम्मि ॥२२॥ से निक्खू वा भिक्खुणी वा गाहावश्कुझं पिकवायपमि- जो गमो णितिय प्रगपिंडे भणितो, सो चव गमो पिंडादि. पसु चसुविसुसेसु उस्लग्गाववाएण भाणियब्यो । या परिसित्तुकामे से जाई पुण कुलाई जाणेजा-इमेसु सूत्रार्थप्रतिपादनार्थ पिंगाहाखस कुलेसु णितिए पिंके दिज्जति, णितिए भग्गपिंके पिंको खबु जत्तट्ठा, अकृषिको न तस्म जं अच्छ। दिज्जति, णितिए जाए दिजद, णितिए अवकृपाए दि. तस्सऽ नागमादी, तस्मकुमुवनागो उ ।। २२३ ।। जर, तहप्पगाराइं कुमाई णितियाई णितिमोमाणाई णो | गतार्थैव । नि० चू० २ उ०। पाणाए पावसज्ज वा, णिक्खमज्ज वा। एप णितियवास-नित्यवास-पुं० । नित्यमवस्थानाद् नित्यः । निखबु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय, जं त्यवासिनि, अतुबमवर्षासु प्रमाणाधिकवासे, नि० चू•। सबढेहिं समिते सहिते सयाजुए त्ति बेमि । जे जिक्खू णितियं वासं वस:, वसंतं वा साइज ।३६॥ स भिक्षुर्यावद् गृहपतिकुलं प्रवेष्ठुकामः । स तचन्दास च दुबद्धवासामु अतिरिक्तं वसतः णितियवासो भवति । बाक्याघोंपन्याप्सार्थः । यानि पुनरेवंभूतानि कुलानि जानीयात् । तद्यथा-इमेषु कुवेषु, खलुशब्दो वाक्यालङ्कारे । नित्यं प्रतिदिनं दानी नियुक्तिमादपिए पोषो दीयते, तथाऽप्रपिण्डः शाल्योदनाऽऽदेः प्रथ दव्ने खने काले, जावे णितियं चउनि होति । ममुमृत्य भिकार्थ व्यवस्थाप्यते, सोऽप्रपिरामः, नित्यं नागो. एतसिं णाणतं, वोच्छामि अहाणुपुब्बीए ॥ २२४ ।। उपोषो दीयते । तथा-नित्यमपार्धभागः पोषचतुर्थभागः । दबखेसकालभावेसु गितियं च विह, एतेसिं जं नानात्वं तथाप्रकाराणि कुलानि, निस्यानि नित्यदानयुक्तानि, नित्यदा विशेषं, तमानुपूा वक्ष्ये। नादेव (णितिओमाणाई ति) नित्यं (भोमाण ति)प्रवेशः स्व संयोगचतुष्कभङ्गप्रदर्शनार्थमाहपकपरपक्षयोर्येषु तानि नथा। इदमुक्तम्जवति-नित्यलाभात्तेषु स्वपक्षः संयतवर्गः, परपक्षोऽपरभिकाचरवर्गः, सबों निक्षार्थ दबेण य खेत्तेण य, णितियाणितिए चउक्कभयाणा उ । प्रषिशेत् , तानि च बहुज्यो दातव्यमिति तथाभूतमेव पाकं एमेव कामभावे, दुरप्स व सुए समोतारो ॥ २५॥ कुयुः, तत्र च षट्रायवधः । अल्पे च पाके तदन्तरायः कृतः दन्वतो णितिए, खेत्ततो णितिफ, एवं चउनंगो काययो । स्यात् । इत्यतस्तानि नो भक्ताथै पानाय वा प्रविशेभिःकामेद्वे- तत्थ पढमभंगभावणा संधारगाइदब्वाणि कालफुगातीनाजि, ति। सर्वोपसंहारार्थमाह-(एयमित्यादि) एतदिति यदादेरा- ताम्म चव खेत्ते परिजुजतो णितिप्रोजवति । पढमनंगो संधाररभ्योक्तं, सलुशब्दो वाक्यालक्कारार्थः । पतत्तस्य भिको सा. गादिदव्या कालदुगातोता मम्मि खेत्ते उ परिनंजति । मम्य समग्रता, यदुद्गमोत्पादन ग्रहणैषणासंयोजनाप्रमाणाङ्गा- विनियभंगो तम्मि व खेते असे संधारगादि गेराहति । लधूमकारणैः सुपरिशुद्धस्य पिरामस्योपादानं क्रियते, तद् ज्ञा- ततियनंगो नितियं पञ्च । च उत्थभंगो सुम्सो । एवं कालनावे. माचारसामन्यं, दर्शनचारित्रतपोवीयोऽऽचारसंपन्नता चेति ।। सुविचउभंगो कायब्यो। कालो वि णितिए,भावो विणिअथ वैतत्सामम्यं सुत्रेणैव दर्शयति-यत्सर्वार्थः सरलविर- तिए । तत्थ पढमलंगो काल पुगातीतं च सति सादिसु सादिभिराहारगतः. यदि का-रूप रसगन्धस्पर्शगतः,समितः । नावपषिद्धो पढमभंगो, कालदुतातीतं वसति, ण सतिस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy