SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ (२०६१) णिज्जत्ति भाभिधानराजेन्द्रः । णिज्जत्तिणुगम प्राप्ते शाकपार्थिवाऽऽदिदर्शनाद् युक्तलकणस्य पदस्य लोपानि-दु,अनया तु सत्यपि विनवे भिकाचरेष्वागच्चत्सु सदैव नास्ति युक्तिरिति भवनि । ननु यदि प्रथममेव सूत्रेऽर्थाः संबद्धा पव नास्तीत्यावेद्योद्घुष्ट, तेनेदृश ईशश्च दुःखविपाको जात इत्यासन्ति, तर्हि किमिति ते नियुक्तचा व्यास्यायन्ते, संबद्धानां स्व- दि। तथाऽत्रापि श्रोतृवैचित्र्यं पश्यन् सर्वानुग्रहप्रवणबुफिरावमेव विनेयवर्गेणावबुध्यमानत्वात् । तताह-(तह वि येत्या. चार्यः सूत्रे निर्युक्तानप्यान्नियुक्त्या विभाषते इति ॥१०८६ ॥ दि) यद्यपि सत्रे संबद्धा एवार्थाः सन्ति, तथाऽपि तान् सूत्रे अथवा-नियुक्तिगायोत्तरामन्यथा व्याख्यायते । नियुकानपि अर्थान,विभाषितुं व्याख्यातु,सूत्रपरिपाटी सूत्रपा कथम, श्त्याहतिः, एषयतीव एषयति प्रयोजयति । इयमत्र भावना-अप्रतिबु अहवा सुयपरिकामी, सुअोवएसोऽयमेव जदवस्सं। ध्यमाने श्रोतरिगुरुं तदनुग्रहार्थ सुत्रपरिपाट्येक विभाषितुमेषय. ति-"इच्छत श्च्छत मां प्रतिपादयितुम्"इतीत्थं प्रयोजयतावेति । सोयव्वं निस्संकिय-सुयविणयत्थं मुबोहं पि॥१०॥ कचित् सूत्रपरिपाटोमिति पाठः। तत्रैवं व्याख्या-शष्य एव सूत्र. अथवा-श्रुतपरिपाटी श्रुतस्य विधिः श्रुतस्योपदेशोऽयमेव परिपाटीमनवबुध्यमानो गुरुमिच्चायां प्रवत्तयति-" इच्चत यदवश्यं सुबोधमपि श्रुतं निःशङ्कितत्वहे तोनियोपचारार्थ च इच्छत मम विभाषितुं व्याख्यातुं सुत्रपरिपाटीम" इति । मुमुक्षुभिः श्रोतव्यम् । अत एवंभूता सूत्रपरिपाटी यद्यपि सूत्रे न्याख्या च नियुक्तिरतः पुनर्योजनरूपा नियुक्तिरिस्थमदोषाये- नियुका एवार्थाः सन्ति, तथाऽपि विभाषितुं व्याख्यानयिति । प्रा०म०१ अ०१खएक। तुमेषयति प्रयोजयतीत्येषोऽत्र भावार्थः स्वयमेवावगन्तव्य विस्तरतो व्याख्यातुं भाष्यकारः प्राऽऽह इति ॥ १०९०॥ जं निच्चयाऽऽऽजुत्ता, सुत्ते अत्था श्मीऍ वक्खाया। "सूत्रपरिपाटीम्" इति पाठान्तरं क्वचित् । सत्राऽऽहतेणेयं णिज्जुत्ती, णिज्जुत्तत्याऽजिहाणामो॥१००६॥ इच्छह विनासिहं मे, मुयपरिवामिन सुद्द बुज्झामि । यद्यस्मात्सूत्रे निश्चयेनाऽऽदिशब्दादाधिक्येन, आदौ साधु वा नातिमई वा सीसो, गुरुमिच्छावे वोत्तुं जे ॥१०॥१॥ युक्ताः संबछा निर्युक्ता एव सन्तोऽर्था अनया नियुक्त्या व्याख्या 'वा' इत्यथबा, नातिशयेन मतिर्यस्यासौ नातिमतिर्मन्दमतिः ताः, तेन तस्मात्कारणादियं नियुक्तार्थाऽनिधानाभिर्युक्तानां शिष्यो गुरुमाचार्यम् (इच्छगवेत्ति) एषयति प्रयोजयति धक्तुम, युक्तियुक्तशब्दोपानियुक्तिर्भवति ॥ १०८६ ॥ अथ प्रेयमाशङ्कय परिहरन्नाह 'जे' इत्यलकारार्थः। कथं वक्तुमेषवति ?, इत्याह-(इच्छह विभासिङ मेत्ति) इच्छत इच्छा विभाषितुं मम श्रुतपरिपार्टी मुत्ते निज्जुत्ताणं, निज्जुत्तीए पुणो किमत्याणं । सुत्रपद्धति, नाहमेतां सुनु बुद्धये-प्रथममेव नियुक्तत्वेन सतोऽप्येनिज्जुत्ते वि न सन्ने,कोइ अवक्खाणिए मुणइ १०७७। तदभिधेयानर्थान्मन्दमतित्वाद् भवद्भिरव्याख्यातान्नाह सम्यननु सूत्र एव नियुक्तानां निबद्धानां सतामर्थानां तव्याख्यानार्थ गवगच्गमीत्यर्थः । अथ वा-प्रक्रमादेवेह नियुक्तिः प्रयोक्त्री क्रियमाणया नियुक्त्या किं पुनः कार्यम् ?, न किञ्चिदित्यर्थः। विवक्ष्यते, ततश्चेत्थमकरयोजना- यद्यपि सूत्रे नियुक्तत्वेन सन्त देहि सूत्रे एवं विद्यमानार्थाः सन्ति, तान्स्वत एव विनेयवर्गो एवार्थास्तथाऽपि तानप्रतिबुद्ध्यमानः श्रोता यदैवं वक्ति-नातिकास्पति, अतस्तद्विभाषणप्रवृत्ता वृथैव नियुक्तिरिति भावः । मतिमन्दमतिरहं सदामपि सूत्रपरिपार्टी सुष्ठ न बुध्ये सम्यम् अत्रोत्तरम्-( निजुत्ते वीत्यादि ) सूत्रे नियुक्तानपि सतः नावगच्छामि, अत इच्छतेच्चत प्रनो! एतां मम विभाषितुसर्वानप्यान् कोऽपि तथाविधप्रज्ञापाटवरहितः शिष्यो मिति । तदित्यं वदति तस्मिन् श्रोतरि नियुक्तिरेव गुरूं नियुक्त्याऽव्याख्यातान्न मुणति नाऽधबुद्धयत इति ॥ १०८७॥ सूत्रपरिपाटी वक्तुमेषयति प्रयोजयति-इच्छतेच्चतास्मै महाततः किम्?, इत्याह नुभावायैतां विभाषितुम् । ततो नियुक्तिद्वारेणैव तस्य शिबो सुयपरिवामि चिय, इच्छाइ तमणिचमाणं पि।। ज्यस्य गुरुस्तां विभाषत इति । तदेवं निज्जुत्ता ते अत्था' इनिज्जुत्ते वि तदत्थे, वोत्तुं तवणुग्गहवाए।। १० ।। | त्यादिप्राक्तननियुक्तिगाथा व्याख्याता ॥ १०५१ ॥ विशे। नं० । ततः श्रुतपरिपाट्येव सूत्रपद्धतिरेव विभाषितुमनिच्छन्तमपितं आव० । औ० । प्राचा। नियुक्तिकारमाचार्य तस्य सूत्रस्यास्तिदर्थान सूत्रे नियुक्ता- | पिज्जुत्तिप्राणुगम-नियुक्त्यनुगम-पुं० । नियुक्तिनामस्थापनानप्यनवबुद्धयमाने श्रातार तदनुग्रहाये तान् वक्तुमेषवतोव एष- दिप्रकारैः सूत्रविनजनेत्यर्थः,तपोऽनुगमस्तस्या वाऽनुगमो यति प्रयोजयति, अतस्तानाचार्या नियुक्त्या विनाषते, इति व्याख्यान नियुक्त्यनुगमः। अनुगमभेदे, (अनु.) तस्याःसाफल्यमिति ॥ १०८८ ।। सच त्रिविधःभत्र रटान्तमाहफायलिहियं वि मंखो, पढइ पनास तहा से किं तं णिज्जुत्तिणुगमे । णिज्जुत्तिअणुगमे तिविहे दाएइ य पश्वत्यु, सुहबोहत्यं तह इहं वि॥१०जए पछत्ते । तं जहा-निक्खेवनिज्जुत्तिप्राणुगमे, नवग्यायनियथा मङ्खः फल के नानाप्रकारं लिखितमपि वस्तु ग्रन्थतः पठ. ज्जुत्तिअणुगमे, सुत्तफासियनिज्जुत्तिअणुगमे । ति, अर्थतश्च प्रजापते-व्याचष्टे,शजाकाऽङ्गल्यादिना च बालगो निकेपो नामस्थापनाऽऽदिनेदजिन्ना,तस्य तद्विषया वा निपालाङ्गनाऽऽदिमुग्धप्रबोधनार्य प्रतिवस्त्वपरजन्माऽऽचीर्ण कर्म- युक्तिः पूर्वोक्तशब्दार्थी निक्केपनियुक्तिः, तस्था वाऽनुगमो निविपाकाऽऽदिकं दर्शयति । यथा-अन्य जन्मन्यनया भर्ता साटि- | केपनियुक्त्यनुगमः । तथा उपोद्घातेन व्याख्येयस्य सूत्रस्थ कया बश्चितस्तेनास्या ईशो मातङ्गकुलजन्माऽऽदिको विपाकः, | व्याख्या विधिसमीपीकरणमुपोद्घातनियुक्तिः,तपस्तस्या वा भनयाच जमित्र प्राघूर्ण के समायाते मुखमाटको दस आसी. अनुगम उपोद्घातनियुक्त्यनुगमः । तथा सूत्र स्पृशताति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy