SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( १३६४) अन्निधानराजेन्द्रः । जमग पहरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा० जान चिद्वेति । सुहम्माणं उपि अमंगलगा, तासि णं उत्तरपुरच्छमेव इमे खायचं, एतेसि थे बहुमदेसा पत्ते पत्तेअं मणिपेटिका ओ दो जोभणाई आयाम विक्लंनेणं जाणं बाद लेणं, तासि लप्पि पसे पत्ते देवच्छंदया पचा। दो जोणारं श्रायामचिक्खंनेणं साइरेगाई दो जोभणाई वर्ष सभ्य सम्बरणामा जिपभिमानयणप्रो० जाय पूरककृच्छया, एवं अवसेसाण विसजा० जाब उबवायसभाए सयणिज्जं दहश्र अ जिसेअसजाए बहुभाजिसिके भंगे अलंकारिष्यसभा बहु अलंकारिकानं चि ववसावसभासु पुत्ययरपद्या मंदाक्खरियो बक्षिपेदा दो जोवाई भाषामबिक्वंभे जोभणं बाद लेणं० जावति । "नवा संकष्पो, अभिसे विदूषणाय नसाओ। प्रणिधम्यगयो, जहा य परिचारथा इवी ॥ १ ॥ जावयम्य पमाणे विहुति जगाओं पीलवंताओ सामंतरं खलु, जमगदहाणं दहाणं च ॥ ३ ॥ “ कहि णं " इत्यादि । क नदन्त ! उत्तरकुरुषु यमको नाम द्वौ पर्वती महती है। गौतम ! नीखवतो वर्षभरतस्य दक्षि खात्याच्चरमान्तात् इत्यत्र दाक्षिणात्यं चरमान्तम् मारभ्येति हे स्पष्लोपे पञ्चमी । दाक्षिणात्यापरमास्तादारज्यादक्षिणाभिमुखमित्यथेोजनानि तुि धिकानि चतुरश्च सप्त भागान् योजनस्याबाधवा, अपान्तराले कृत्वेति शेषः । शीताया महानद्या उन्नयोः कूलयोः, एकः पूर्व पश्चिमले थे। अत्रान्तरे मी नाम है पर्वतौ प्रकृतौ, एकं योजनसहस्रमूर्ध्वोच्चत्वेन, तृतीयानि योजनाम्पेन, उच्चतुर्थस्य चुम्यवगाहात मुले बोजन सहस्रमायामविष्कम्नाभ्यां वृताकारत्यात्मन्येभूत 2 " 99 1 योजकमान योजनशतानि प्रायामविष्कप्राभ्याम, उपरि सहस्रयोजनातिक्रमे पञ्चयो जनशतान्यायामविष्कम्भाभ्यां मुळे श्रीणियोजनसहस्राणि एकच योजन द्वापयधिकं किञ्चिकामित्यर्थः प रिशेपेण, एवं मध्य परिधिरुपरितनपरिधिश्व स्वयमभ्यूह्यो, मूले विस्तीर्णो मध्ये संचिताकी धमकीतरी तो संस्था तेन संस्थितो परस्परं सरसंस्थाना वित्यर्थः अथवा यमका नाम शकुनिविशेष तो संस्थानं चानयोः प्रारस्य संसिद्धिप्रमाणत्वेन गोपुच्छस्व बोध्यं सर्वात्मनको शेय शताङ्कारेपत्तिरेबम- नीलवद्वर्षधरस्य यमकयोश्चान्तरमेकं यमर्क, तयोः प्रथमहदस्य व द्वितीयं प्रथमहदस्य द्वितीयहूद तृतीयं द्वितीयस्य तृतीयस्य चतुर्थ, तृतीयस्य चतुर्थस्य पञ्चमं चतुर्थस्य पञ्चमस्यप पश्चमहृदस्य च वक्षस्कार गिरिपर्यन्तस्य च सप्तमम् । एतानि च सप्ताप्यन्तराणि समप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन ११०४२२ इत्येवंरूपा योजनसहस्रायामयोक योजनायामात्यमाणायामानां पञ्चानां दानांच Jain Education International जमग " I बोजन सहस्रमेकम, उभयोर्मीलने योजनसहस्रपङ्कं शोभ्यते च जातं योजन५८४२कला२, ततः सप्तभिर्मागे ते०३४ । ४, बचावशिवहितमिति वानअन्तरोकवेदिकामना एक प्रमाणाचाह -"ताभो " इत्यादि व्यकम् । संप्रत्येतयोर्यदस्ति तदाह-"तेसि णं" इत्यादि । तयोयमकपर्वतयोरुपरि बहुसमरमणीयो भूभिभागः प्रकृतः । प्रत्र पूर्वोकः सर्वो भूभागवर्णक उन्नेतन्यः । कियत्पर्यन्तमित्याह-यावसयो समरमणीय भूमिप्रागस्य बहुमध्यदेशमा प्रसाद वतंसकौ प्रज्ञप्तौ । अथ तयोरुच्यत्वाद्याह-" ते " इत्यादि मिरवशेषं विजयप्रसाद सिंहासनादि व्यवस्थित नवरं यमकदेवाभिलापेनेति । अथानयोर्नामार्थे प्रायनाइ - "ले केणं" इत्यादि प्रश्नसूत्रं व्यक्तम् । [। उत्तरसूत्रे यमक पर्वतयोस्तत्र है प्रदेशका बाबतिपट्टि बनान बापदादादीनि यानि तथा यमप्रमाथीति यमको यमकपर्वतस्तत्प्रभाणि तदाकारा थे यमन यमर्थः । यदि बा यमकाभिधानौ द्वौ देवौ महर्दिकी, अत्र परिवसतः तेन बमकाविति शेषं प्राम्यत् । प्रधानयो राजधानी प्रभावसरः- "कहि " इत्यादि महन्त यमकबोवयोमानाम ! ते! जम्बूद्वीपे द्वीपे मन्दस्य पर्वताम्यस्मिन् जम्बूद्वीपे दीपे द्वादशयोजन सहस्त्राण्यवगाह्यात्राम्हरे यमकपोर्वेयोर्थमिके नाम राजधान्य से द्वादश जनसहस्राण्याचामविष्कराभ्यां जनसहस्राणि जय व योजनशतानि चत्वारिंशदधिकद्विशेषाधिकानि परिक्षेपेण प्रत्येकं प्रत्येकं द्वे अपि प्राकारपरिक्षिप्त । कीतौ प्राकाराविति, तदस्वरूपमा" ते. पणं पागारा" इत्या दि। सीमकारी योजनानि योजनाह स्वेनोद योजनं येषु ताम्पदेयानि योजनानि विष्कम्भेण मध्ये पदानि " तो मध्यविध्यन्नस्यार्द्धमात् उपरि आणि सानिको योजना अस्थापि म विमानस्यादमूले विस्ता पदत्रयं विवृतप्रायम्, बहिर्वृतौ कोणावनुपलक्ष्यमाणत्वात् भ तुरस्रः पलायोद किमाह-"ते णं पागारा णाणामणि" इत्यादि । तौ प्राकारौ नानामणीनां पद्मरागस्फटिक मरकताञ्जनादीनां पञ्च प्रकाश वर्णा येषु तानि यैः तथा तैः कपिशीर्षकैः प्राका राम्रैरुपशोभिती एतदेव विवृणोति तथा रिति कपिशीर्षकारणामुच्चत्वादिमानमाह - " ते णं" इत्यादि नि गदसिरुम । प्रधानयोः कियन्ति धाराणीत्याद" जमिगा" इत्यादि। यमिको राजधाम्योरेकैक वाढायां प तानि द्वाराणि - जानिये एकजनाको विकरमेण तावदेव प्रवेशकरकनकस्तूपिका मि ६ लाघवार्थमविदेशमाद-पहिमानं सूर्यमा मर्क, तस्य वक्तव्यतायां यो द्वारवर्णकः, स इहापि प्राह्यः । यामाह विजयद्वारप्रकरणेोऽन तिदिययोजनांन ख एमवक्तव्यमाह जमियाणं इत्यादि। यमिकयो राजधा For Private & Personal Use Only " www.jainelibrary.org.
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy