SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ (२०५७) णिज्जरा भनिधानराजेन्द्रः। पिज्जरा अधुना यगुणवशाजीवानां यावती निर्जरा, तामाह- पिज्जरे से महावेपणे, महावेयणस्स य अप्पवेपणस्स य एयगुणा पुण कमसो, असंखगुणणिज्जरा जीवा। [३]] से सेए ने पसत्वनिज्नराए । हंता गोषमा ने महावेपणे० पते प्रागुपदर्शिताः सम्यक्त्वदेशविरतिसबिरत्यादयो गुणा एवं चेव । हमलमासु पंजते ! पुटनीस नेरड्या महाधर्मा येषां ते पतद्गुणाः, जीवा इत्युत्तरेण संबन्धः। कथम,. वेयणा । ईता ! महारयणा । तेणं भंते ! समरोहितो स्याह-पुनरिति पुनःशब्दो गुणश्रेणिस्वरूपापेक्षया व्यतिरेकार्थः। निग्गंथेहितो महानिज्जरतरागा॥णो इणढे समढे। से कमशो यथोत्तरं क्रमेण, असंख्यातगुणिता निर्जरा कर्मपुस्लप केणं अट्ठणं भंते ! एवं वृच्चइ-जे महावेयणे. जाव रिशाटरूपा येषां तेऽसंख्यातगुणनिर्जराः, जीवाः सवाः, भव. न्तीति शेषः। तत्र सम्यक्त्वगुणा जीवाः स्तोकपुलमिर्जरकाः, पसत्यनिज्जराए । गोयमा ! से जहानामए मुचे वत्था सतो देशविरता असंख्येयगुणनिर्जराः, ततः सर्वविरता असं. सिया-एगे पत्थे कद्दमरागरते,एगे वत्थे संजणरागरचे, एए. क्येयगुणनिर्जराः, ततोऽनन्तानुबन्धिविसंयोजका असंख्येयगु- सिणं गोयमा ! दोएडं वत्थाणं कयरे वत्थे दुधोयतराए णनिर्जराः, ततो दर्शनकपका असंख्येयगुणनिर्जराः,ततो मोह चेव,दुवामतराए चेव, दुपरिकम्मतराए चेक, कयरे वा बत्थे शमका असंख्येयगुणनिर्जराः, तत उपशान्तमोहा असंस्थेयगु. निर्जराः, ततः कपका असंख्येयगुणनिर्जराः, ततः कीरणमोहा मुधोयतराए नेव, सुवामनराए चेब,सुपरिकम्मतराए चेव,जे असंख्येयगुणनिर्जराः, ततः सयोगिकेवलिनोऽसंख्येयगुणनि बा से वत्थे कद्दमरागरते,जे वा से वत्ये संजणरागरत्तेजिगजराः, ततोऽप्ययोगिकेवलिनोऽसंख्येयगुणनिर्जराः (८३) कर्म० वं! तत्य एंजे से कद्दमरागरते से णं वत्थे धोयतराए चेब, ५ कर्म०। स्था। (देशेन सर्वेण चाऽऽरमा निर्जरयतीति 'आता' वामतराए चेव, उपरिकम्मतराए चेव एवामेघ गोयमा! शब्दे द्वितीयभागे १६६ पृष्ठे उक्तम) (भक्तप्रत्याश्यानेन निर्जग भवतीति । भत्तपञ्चक्वाण ' शब्दे वयते ) नेरझ्याणं पावाई कम्माई गादीकयाई चिकणीकयाई सि"जीवा णं चहि गणेहिं अटु कम्मपगडीओ णिज्जरेसु, जि. दिलीकयाई खिल्लीकयाइं जवंति, संपगादपि य णं ते वेयणं ज्जरिति,णिज्जरिस्संति।" कर्मणोऽकर्मकत्वभवनामिति । इह च वेयमाणा णो महानिजरा नो महापज्जवसाणा जति, से देशमिर्जरैव ग्राह्या, संबंनिर्जरायाश्चतुर्विंशतिदएडके असम्भ- जहा वा के पुरिसे अहिगराणं आउद्देमाणे महया महया बात्, क्रोधाऽऽदीनां च तदकारणत्वात्, क्रोधाऽऽदिक्षयस्यैव त. सद्देणं महया महया घोसेणं महया महया परंपराघाएणं णो कारणत्वादिति । स्था० ४ ० १ उ० । संचाएइ, तीसे अहिंगरणीए अहाबायरे पोग्गले परिसामिज्ञानी शीघ्र कम क्षपयति। तत्र निर्जराद्वारमाह तए एवामेव गोयमा! नेरइयाणं पावाई कम्माइं गादीकजं अन्नाणी कम्म, खवेइ बहुयाइँ वासकोडीहिं। याईन्जाव नो महापजवसाणाई भवंति । जगवं! तत्थ ने से तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तणं । वत्थे खंजगरागरत्ते से णं वत्थे सुधोयतराए चेव, मुवामतरायदज्ञानी जीवो नैरयिकाऽऽदिभवेषु वर्तमानो वह्वीभिर्वर्षकोटी- एचेव. सपरिकम्मतराए चेव । एवामेव गोयमा! | समणाभिः कर्म कपयति, तत्कर्म शानी त्रिषु मनोवाकायेषु गुप्तः, स- निग्गंयाणं अहाबायराई कम्माई मिढिलीकयाई निट्ठियाई मुच्चासमात्रेणापि कालेन कपयति । वृ०१० । कर्मनिर्जराहेती बुभुक्षाऽऽदिसहने, स्था० ४ ठा०४ उ. । (वैयावृत्यं कमाई विपरिणामियाई खिप्पामेव विदत्थाई भवंति, जामहानिराहेतुरित्यतिशयानां प्रसने 'अइसेस' शब्दे प्र.भा. वश्यं तावश्यं पि य पं ते वेयणं वेयमाणा महानिज्जरा ३० पृष्ठे आवेदितम्) महापज्जवसाणा भवंति, से जहानामए कई पुरिसे मुकं तयो मदावेदनः स महानिर्जर: पाहत्ययं जायतेयंसि पक्खिवेज्जा, से नणं गोयमा !1 से जीवा णं भंते ! किं महायणा महानिज्जरा, महावेयणा | सुके तण हत्थए जायतेयंसि पक्खिते समाणे खिप्पामेव अप्पनिज्जरा, अप्पचेयणा महानिज्जरा,अप्पवेया। अप्प- | मसमसाविज । हता! मसमसाविज्जा, एवामेव गोयनिजरा । गोयमा ! अत्येगया जीवा महावेयणा महा मा! समणाणं निग्गंथाणं अहावायराई कम्माइंन्जाव मनिज्जरा, प्रत्येगझ्या जीवा महावेयणा अप्पनिजरा, अ. हापज्जवसाणा जवति । से जहानामए केइ पुरिसे तत्तंसि त्थेमझ्या जीवा अप्पवेयणा महानिज्जरा, प्रत्येगइया जी अयकवद्वांस उदगविंदु० जान हता! विकंसमागच्च, वा अप्पवेयणा अप्पनिज्जरा । से केणटेणं । गोयमा! प एवामेव गोयमा ! समणाणं निग्गंयाणं जाव महापज्जबडिमापमिवरणए अणगारे महायणे महानिज्जरे, ग्? साणा जवंति, से तेण्डेणं जे महावेयणे से पहानिज्जरे सत्तमासु पुढवीमु नेरझ्या महायणा अप्पनिज्जरा, सेले- | जाव निजराए । सिपमिवएणए मणगारे अप्पत्यणे महानिज्जरे, अणुत्तरो (से गुण भंते ! जे महावयणे इत्यादि) महावेदन उपसगांऽऽ. बवाइया देवा अप्पवेयणा अप्पनिज्जरा । ज०६२०१ उ०। दिसमुद्नुतविशिष्टपीमा, महानिर्जरो विशिष्टकर्मकया, अन. योश्चान्योन्याविनाभूतत्वाविर्भावनाय-"जे महानिजरे इत्यादि" से णणं भंते ! जे महावेयणे से महाणिज्जरे,जे महा-1 प्रत्यावर्तनमित्येक प्रश्नः तथा-महावदनस्य चारपव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy