SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ (२०५२) पिग्गम प्रमिधानराजेन्द्रः। णिग्गम स्वरूपेण निर्गमः । किं सर्वथा नास्ति', इत्याह-उपचारतः नवत्वेवं, प्रस्तुते केन प्रयोजनम् , इत्याहकल्पनामात्रेण, क्षेत्रस्यापि निर्गमः समस्त्येव, यथा लोक एत्थ उ पसत्थभाव-प्पमूहमेत्तं विमेसोऽहिगयं । केषान्निकुटा निर्गता इति; तेषां स्वरूपेणाऽवस्थितानां निर्गमक्रियाभावेऽपि निर्गता इच निर्गता इति निगमोपचारः । तथा अपसत्यावगमो विय, सेसा वि तदंगजावानी १५४४ सधं विनिर्गत क्षेत्र राजकुत्रात्, निर्गतं जरताऽऽदिकेनं दुःषमा- इह च प्रक्रमे सामायिकाध्ययनं प्रस्तुतम् । तश्च क्कायोपशमिअदिकाला मिशाशिवाऽऽदेवेत्यादीति ॥१५३७॥ १५३८॥ के भावे वर्तते । अत इह तस्यैव प्रशस्तकायोपशमिकलावस्य कासनिर्गममाह या प्रसृतिमहावीरात् तन्निर्गमरूपा, तयैव विशेषतोऽधिकृतम धिकारः। तथाऽप्रशस्तमिथ्यात्वाऽऽदिविषयौदयिकजावस्य योऽ. कालो वि दबधम्मो,निक्किरिओ तस्स निग्गमो पनवो। पगमो विनाशम्तेनापि चाधिकारः, तदपगमानावे प्रशस्त. तत्तो चिय दवाओ, पनवा कासे व जं जम्मि १५३७ नावप्रसूतेरेवायोगादिति । शेषास्तु निर्गमजेदास्तदङ्गभावेन प्र. नवयारओ व सरो.विणिग्गओ णिग्गयो य तत्तोऽहं । शस्तनावनिर्गमकारणतयाऽऽनन्तर्येण पारम्पयोण घा कोऽपि अहवा दुकानाश्रो, नरोव वालाइकानाओ॥१५४०॥ कश्चिद् व्यानियत इतीह निर्दिा इति ॥ १५४४ ॥ कालोऽपि वर्तनारूपो द्रव्यधर्म एव । स च स्वरूपेण नि ___ तदङ्गत्वमेव व्याऽऽदीनां दर्शयतिक्रिया,अभ्यद्वारेगाव ततक्रियाप्रवृत्तः। तस्य च तत पर स्वाश्रयः वीरो दव्वं खेतं, पहसावणं पमाणकामो य । भूनाद् च्याभिगमः प्रभव उत्पत्तिः। यथा-हरितादिकं य- भावो य भावपुरिसो, समासओ निग्गमंगाई ।।१५४५।। स्मिन् वर्षाऽऽदिके काले प्रभवत्युत्पद्यते स कालनिर्गम इति । यतो ऽव्यात्सामायिक निर्गतं. नद् अव्यमत्र श्रीमन्महावीगे अथवा-उपचारतोऽपि कालनिर्गमो, यथा-शरत्समयोऽसौ नि. मन्तव्यः, यश्चि केत्रे तन्निर्गतं, तदिह महसेनयनमवग. र्गत आविर्भतः, ततो वा शरत्कालाद, दुष्कालाद्वा निर्गतो नि। न्तव्यम् । कालस्तु प्रथमपीरुपीसकणःप्रमाणकालः । भावस्तु स्तीयोऽहं बालाऽऽदावस्थातो वा नरो निर्गत इत्याापचारतः जावपुरुषो वक्ष्यमाणलक्षणः। एतानि समासतः संपतः साकासनिर्गम इति ॥ १५३ए ॥ १५४०॥ मायिकस्य निर्गमाङ्गानीति ॥ १५४५ ॥ अथ भावनिर्गममाह एतदेव दर्शयतिजावो विदन्नधम्मो, तत्तो च्चिय तस्स निम्गमो पभयो। सामइयं वीराओ, महसेणवणे पपाणकाले य । दव्वस्स व भावाभो,विणिग्गयो भावओऽवगमो।१५४१॥ जावपुरिसा हि जावो,विणिग्गओवक्खमाणोऽयं१५४६। रूवाइपोग्गनाओ, कमायनाणादो य जीवाओ। गतार्था, नवरं श्रीमन्महावीरजीवनक्षणाद्भावपुरुषादयं वक्ष्यनिति पनवंति ते वा, तेहिंतो तन्विओगम्मि १५४। माणविस्तरस्वरूपः सामायिकत्रकणो भावो विनिर्गतः, इह च भावोऽपि कालवद् द्रव्यधर्म एव । तस्य च ततो व्याद् कायोपशमिके भावे वर्तमानत्वात् " सामायिकल क्षणो नायो निर्गमः प्रनवः स भावनिर्गमः, अव्यम्य वा जावानिर्गमो वः" इत्युक्तम ॥ १५४६ ॥ भावनिर्गमः । कः ?, इत्याह-जावतो जावमाश्रित्य यो व्यस्या अथ महावीरलकणस्य यस्य निर्गमं तावदभिधित्सुराहपगमो विनाशः । इदमुक्तं भवति-यदा व्यं पूर्वपर्यायेण वि. इच्चेवमाइ सव्वं, दवाहीणं जो जिएस्सेव । नश्यति, अपूर्वपर्यायण तूत्पद्यते, तदा पूर्वपर्यायात्याक्तनभावाद् तो निम्गमणं वोत्तुं, बोच्चं सामाश्यस्स तो ॥१५१७।। कव्यस्य निगंतवाद्भावान्निगमो भावनिर्गम इत्युच्यते। तथा रू. इत्येवमादिक केत्रकालनिर्गमनाऽऽदिकं सामायिकाध्ययनाचपाऽऽदयो भावाः पुलऽव्यात, कषायज्ञानाऽऽदयश्च जीवानि- श्यकश्रुतस्कन्धाऽऽचाराऽऽदिकं वा सर्वमपि यतो यस्माद् द्रव्यगछन्ति प्रनयन्तीति भाचानां निर्गमो भावनिर्गम उच्यते । स्य महावीरतवणस्याधीनम,ततस्तस्यैव महावीरजिनस्य निर्ग(ने वा तेहितो त्ति) अथवा ते पुजलजीवाऽऽदयः पदार्थास्ते मनमुक्त्वा ततः सामायिकस्य निर्गमनं वक्ष्य इति ॥१५४७॥ भ्या रूपाऽदित्यः कषायाऽऽदिभ्यश्च भावेभ्यस्तद्वियोगे प्रातनजावविनाशे निर्गच्चन्तीति भावेभ्यो निर्ममो भावनिर्गम ननु महावीरजिनस्याऽपि निर्गमनं कथं वक्तव्यम् ?. इत्याहइत्युच्यत इति । तदेवं विनेयमतिव्युत्पादनार्थमनिहितः षट्विधो मिच्छत्ताइतमाओ, म निग्गो जह य केवलं पत्तो। निर्गमः ॥ १५४१ ॥ १५४२॥ जह य पसूर्य तत्तो, सामइयं तं परक्खामि ॥१५४८।। इदानी प्रकृते यावना प्रयोजनं तदुपदर्शयितुं प्रशस्तभावनि- तमिति तदेतत्सर्व प्रवक्ष्यामीति गाथार्थः ॥१५४०॥ विशे०। गेमस्वरूपं तावदर्शयन्नाह अत्र वक्ष्यमाणो भावः सामायिकाक्षणः,पतच्च सर्व भगवतत्थ पसत्थं मिच्छ-त्तमाणाविरजावनिग्यमणं । महावीरलक्षणअध्याधीनमतस्तस्यैव प्रथमतोमिथ्यात्वाऽऽदि ज्यो निर्गममभिधित्सुराहजीवस्स संभवंति य, जसम्मत्ताद मो तत्तो ॥१५४३॥ तत्रानन्तरोक्त नावनिर्गमे प्रशस्तं शुनं निर्गमनम् । किम !, पंथं किर देसित्ता, साहणं अडविविप्पाहाणं । स्याह-मिथ्यात्वाऽज्ञानाविरतिलकणादप्रशस्तजायात् यर्मि संमत्तपढमलंभो, बोधवो वकमाणस्स ॥१४॥ गमन निःसरणं जीवस्य । किमिति १, इत्याह-पद्यस्मात्संजव. पन्धानं, किलेत्याप्तवादे, देशयित्वा कथयित्वा, साधुन्या, सून्स्येव ततो मिथ्यात्वाऽऽद्यप्रशस्तजावनिगमाउजीवस्य मुक्ति। त्रे षष्ठी प्राकृतत्वात्। (अमवित्ति)प्राकृतत्वादेवात्र सप्तम्या लोपदप्रामिदेतवः सम्यक्त्वाऽऽदयो गुणा इति । १५४३॥ पः । भटव्यां पथो विप्रनरेभ्यः परिम्ररेभ्यः, पुनस्तेभ्य पब दे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy