SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ (२०५०) पिग्गंधी अभिधानराजेन्कः। णिग्गंधी छत.एवं समुद्दिश्य पान केनाऽचमनं कुर्वन्ति,प्रवर्तिन्याः कम- त्या साध्वीशीसभाप दासमविपाकतासाचकामनुशिधि ददवकं तुझका निर्लेपयन्ति, ततः सर्वास्वपि समुद्दिष्टासु मण्ड- ति । यद्यपरमते ततः सुन्दरम । अथ नोपरमते, ततो याबीषु स्थविरा समुद्दिशति । मि तस्य मित्राणि, मादिशब्दाचे वाभात्रादयः स्वजनास्तेषां एवंविधं इष्टा कि जयति !, इत्याह निवेद्यम, तैः प्रज्ञापिते यदि स्थितः, ततोलष्टम् । दवण निहुयवासं, सोयपयत्तं अबुकमत्तं च । तह वि य भायमाणे, वसना भेसिति तहविय अठते । इंदियदमं च तासिं, विणयं च जणोइमं भणइ ॥१३॥ भमुगत्य घरे पजह, तत्थ य. बसना बतिणिवेसा ।११४॥ तासां संयतीनां निभृतवासं विकथाऽऽदिविरहेण निर्व्यापा तथाऽप्यतिष्ठति तस्मिन् प्रत्यनीके, वृषभा गम्चस्य शुनाशुजरतयेवाऽवस्थानं, शौचप्रयत्नं वारकग्रहणाऽऽदिरूपम्, अलु. कार्यचिन्तानियुक्ताः, तं प्रत्यनीकं नापयन्ति, तथाप्यतिष्ठति ब्धवत्वं च विकृत्यादिप्रत्याख्यानाभिधातम् , इन्डियदमं च यस्तरुणः कृतकरणः स संयतीनेपथ्यं कृत्वा तस्य संकेतं प्रय. श्रोत्राऽऽहीन्द्रियनिग्रहणं, विनयं प्रवर्तिन्यादिषु भन्युत्थाना च्छति, यथा-अमुकत्र गृहे समागच्छत, ततो वृषभा वतिनीऽऽदिरूप, दृष्ट्वा जनो लोक इदं ब्रवीति वेष परिधाय तेन साधुना सह तत्र गत्वा प्रत्यनीकस्य शिक्कां कुर्वन्ति, तथाऽप्यनुपशान्ते तस्मिन् सागारिकस्य निवेसच्चं तवो य सील, अणहिक्खाम्रो भ एगमेगस्स । द्यते, तेनोपनब्धे यदि स्थितः, ततःसुन्दरम् । जह बंनं जइ सोयं, एयामु परं ए अन्नासु ॥१२४०॥ मथ नास्ति तदानी सन्निहितःबाहिरमनपरिबुदा, सीमसुगंधा तवोगुणविमुछा। सागारिए असंते, किच्चकरे भोइयस्स व कर्हिति । धमाण कुयुप्पन्ना, एआ अवि होज्ज अम्बंपि ॥१२४१॥ भनत्य गणे णिती, खेत्तस्सऽसती सति णिवे वा१२४६ सत्यं वाममोरविसंवादिता,तपोऽनशनाऽऽदि,शीलं सुस्वनाव सागारिके असंनिहिते कृत्यकरस्य ग्रामचिन्तानियुक्तस्व नोता,अनधिकस्वादश्चाविषमभोजनम,पकैकस्याः परस्परममूषाम, गिकस्य ग्रामस्वामिनः कथयति, तेन शासितोऽपि यदि नोपतथा यदि ब्रह्मचर्य यदि शौचं शुचिसमाचारता। एतानि सत्या. रमते,ततः संयतीरन्यत्र स्थाने क्षेत्रे नयन्ति । अथ नास्ति संयदीनि,यदि परमेतासु संयतीषुश्यन्ते,नान्यासु शाक्याऽऽदि. तीप्रायोग्यमपरं, स्वयं वा संयता ग्लानाऽऽदिकार्यम्यापृता न पाखपिमनीषु,ततो यद्यप्येता बाह्यमोन परिक्तिप्ता,तथापि शी. शक्नुवन्ति क्षेत्रान्तरं गन्तुं,ततो नपस्य दएिककस्य निवेद्यते, स सेन सुगन्धाः,तपोगुणैरनरानाऽऽदिभिः,यद्वा-तपसा प्रतीतेन, गु- प्रत्यनीकमुपरुवन्तं निवारयति । गतं प्रत्यनीकारन । ०१ णेधोपशमाऽऽदिनिर्विशुकाः,धन्यानां कुलोत्पन्ना,एता येषां कुले | स०। नि० चू। ("गोयरचरिया" शब्द तृ. भा. ९७६ पृष्ठे सपनास्तेऽपि धन्या इति भावः । अपिः संभावनायां संजा. भिक्षाविधिरुक्तः) न्यते । किमर्थः?, यदस्माकमपि नगिनी, दुहिता च एताहश अथ निर्ग्रन्थीनां मासः। कस्मात्तासां की मासाविति स्वकुलोज्वालनकारियो नवेयुः। द्वारं व्याख्यायते-शिष्यः पृच्चति-कि निर्घन्धी मामच्यधिकानि महाव्रतानि, येन तासां एवं तत्थ वसंती-णुवसंतो सो य सिं प्रगारिजणो । हो मासो, निन्यानामेकं मासमेगिएईति य संमत्तं, मिच्छत्तपरंमुहो जाओ ।।१२४शा कत्र वस्तुमनुकायते । सरिएवं तत्र बसन्तीनां तासामगारीजन उपशान्तः प्रतिबुदः, राहततो मिथ्यात्वपराङ्मुखो जातः सन् सम्यक्त्वं गृहाति, च. नविय महत्वयाई, निग्गंधीणं न होति महियाई। शब्दादेशविरतिं वा, कश्चित्तगुणग्रामरजितमनाः सर्वविरतिमपि प्रतिपक्षते । गतं निकायनाबिघिद्वारम् । तह विय निच्चविहारे,हति दोसा इमे तासिं॥११६४।। यद्यपि च निर्ग्रन्थीनां महाप्रतानि नाधिकानि भवन्ति तथाऽअथ प्रत्यनीकद्वारमाह पि नित्यविहारे मासे मासे केत्रान्तरं संक्रमणे, श्मे दोषातरुणीण अभिवणे, संबरितो संजतो निवारेइ । स्तासां भवन्ति । सहविय अठायमाणे, सागारिमा तत्युवासनद ॥१२४शा मंसाइपेसिसरिसा, बसही खेत्तं च मुख जोग्मं । तरुणीनां संयतीनामनिद्रवणे प्रत्यनीकेन विधीयमाने सति एएण कारणणं, दो दो मासा अवरिसासु ॥१२६॥ संवृतःसंयतीवेवाच्छादितः संयतो निवारयति,तथाऽपि चा. मांसाऽदिपेशीसदृशाः संक्त्यः,सर्वस्याप्यभिलपणीयावान, तिष्ठति तस्मिन् सागरिकः शय्यातरः, तत्रोपसर्गे, तमुपालनते। तथा तासां योग्या वसतिभा, क्षेत्रं च तत्वायोम्योपेतं . एतामेव नियुकिमाथां भावयति सनं, ततो यथोक्तगुणविकलायां बसतो दोषपुष्ट वाकेने गणिणीणऽकरणे गुरुगा, सावियन कहे जागरुणत। स्थाप्यमानानां बहवः प्रवचनविराधनाइयो दोषा उपढोकन्ते। सिम्मि य ते गंतुं, अणुसट्ठी मित्तमाईहिं॥१२वधा एतेन कारणेन तासामवोसु वर्षावासं विमुच्य द्वौ दौ कश्चित्तरूणो विषयलोयुपतया संयतीनामुपवं कुर्यात, त. मासावेका बस्तुमनुबायते । तस्तत्क्षणादेव ताभिः प्रवर्तिन्याः कथनीयम्, यदि न कथय. भय योहपरि वसन्तीनां दोचान, द्वितीयपदं चोपन्ति, ततश्चत्वारो गुरवः । सा च प्रवर्तिनी यदि गुरूणांन कथ. . दर्शयतियति, तदा चतुर्गुरवः,माकाऽऽदयश्च दोषाः, तस्मात्कथयितम्या दुए उवरि वसंती, पायच्छित्तं व होति दोसा य । म, ततः शिष्टे कथिते ते प्राचार्यास्तस्याविरतिकस्य पार्श्व ग. वियपरं च गिलाणे, बसती निक्खं च जयणाए।१२६६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy