SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ग्गिंथी अस्यापि व्याख्या प्राग्वत्. नगर मबाहिरिके क्षेत्रे कल्पते निअन्धीनां हेमन्तग्रीषु मासी वस्तुमिति । अथ भाष्यविस्तरः एसेव कमो नियमा, निर्गचणं पि होइ नापथ्यो । इत्यं याचं तमहं बोद्धं समासेां ।। १२०७॥ एष एव निर्प्रम्भसुत्रोक्तः " पवजा सिक्खापथ, " इत्यादिकः क्रमो नियमानिन्थीनामपि ज्ञातव्यो भवति । यत्पुनरत्र वि हारद्वारे नानात्वं तदहं वदये समासेन । प्रतिज्ञातमेव निर्वाहयतिनिग्गंधीने गवाहर-परूवणा तमगा चैन । (२०४७) अभिधानराजेन्द्रः । बसही विचार गढ़-स्स आणणा वारण चैव ।। १२०८ || भत्तणए य विही, पडिणीए जिक्खनिग्गमे चैत्र । निग्गंथाणं मासो, कम्हा तासि 5वे मासाः ॥ १२० ॥ निधीनां यो गणधरो वीचकः, तस्य प्ररूपणा कर्त्तव्या । ततः क्षेत्रस्य संयतीप्रायोग्यस्य मार्गणा प्रत्युपेक्षणा वक्तव्या । ततस्तासां योग्या वसतिर्विचारभूमिश्च संयंतीगणधरस्यानयना, ततो वारको लघुघटस्वरूपं, तदनन्तरं भक्ता समुद्देशन स्वस्थ, ततः प्रत्यनीकृतोप बतो यथा निवारणं, ततो भिक्कायां निर्गमः, ततो निर्मन्थानां क स्मादेको मासः १ तासां च कस्माद् द्वौ मासैौ । एतानि द्वाराणि बन्यामीति द्वारमा समुदायार्थः । गनणं 'गणहर' शब्दे तृतीयभागे २० पृष्ठे समुक्तम्) अथ क्षेत्रमार्गणाद्वारमाहवित्तस्स उ पमिलेड़ा, कायन्त्रा होइ प्रणुपुत्रीए । किं वधई गणहरो, जो चरई सो तो वह || १३१२|| क्षेत्रस्थ संपतीप्रायोग्यस्य, धानुपूर्व्या "पुमंगलमामंतण " इत्यादिना पूर्वोककमेण धरेण कर्त्तव्य अप किं केन हेतुना गणधरः स्वयमेव क्षेत्र प्रत्युपेकणान व्रजति ? | उच्यतेोऽदवारि चरति स एव तृणभारं वहति, यो निम्वस्थाधिपत्यमनुभवति स एव सर्वमतिथिम्यानमुद्धति। आह-संयत्यः किमचे न गच्छन्ति इत्युच्यतेसंजइगम गुरुगा, प्राणादी सउणिपेसिपेणया | लोभे तुच्छा आसिया वणा व एमाइयो (भवे) दोस।। १२१३ | यदि संयत्यः केश्रं प्रत्युपेकितुं गच्छन्ति तत श्राचार्यस्य चतुगुरवः, अज्ञाऽऽदयश्च दोषाः । यथा शकुनिका पक्षिणी श्येनस्य गम्या भवति (पेसिति ) यथा वा मांसपेशिका, मानपेशि का वा सर्वस्याऽप्यभिलषणीया, तथा एता अपि । अत एव (पेल्लनयति) विषयार्थिना प्रेर्यन्ते । तथा तुच्छास्ताः, ततो येन याहाराऽऽदिलोनेनोपलोज्य आसियाषणं मरणं तासां क्रियते, एवमादयो दोषा भवन्ति । श्वमेव भावयति - Jain Education International तुच्छेरण विलोजिज्जर, चरुयच्छाऽऽहरणनिगमिस कुणं । नियंतणे चेकदा अविव ॥ १२१४|| तुझेनापहारस्वादिना श्री सभ्यते श्रत्र च भृगुकच्छ " विग्गंधी प्रासेवनोदाहरणम् कथमित्याह-"नंत सखाकृत्वा बहने प्रत्यवन्दनार्थमादान संयतीनामाक्षेपणमपहरणं कृतमिति । जदा जरुअच्छे आगतुगवाणियओ, स च निश्यसले संजईओ रूवव दवूण क वमसत्तणं पविचो। ताओ सस्स वीसंभियाश्रो । गमणका ले पति विवेचनामंगला पमिले करेमि तो संजईओ पठवेह, अम्हे वि अग्गहिया होजामो । तभो पट्ठबिषा । तत्य गया कवमसद्देण भणति पढमं बहणे बेहयाई तो पडणं करोमि ताम्रो जाति हो । वि. बेको तत्थमादा पद जाब भाविकावे" एहि कारणेहिं न कप्पई जई मिलेड़ा | गंतव्य गणहरेणं, चिड़िया जो बोपुपि । १२१५ पतैः कारणैः संयतीनां क्षेत्रप्रत्युपेक्षा कर्त्तुं न कल्पते, केः पुनस्तर्हि प्रत्युपेक्षणायां गन्तव्यमित्याह-गन्ता गरारेण विधिना का पुनर्विचिरित्याह-यः पूर्वमत्रैव मासकल्प प्रकृते स्थविरविद्वारद्वारे वर्णितः। आदी प्रत्युपेक्षी ? उच्यते-जत्यादिवई सूरो, समणानं सोय जायइ बिसेसे एतारिसम्म खेत्ते, समणाएं होइ पमिलेहा ।। १२१६ ।। जहिये खीलमणो, तकरसावयभयं च नहिँ नस्थि । निष्यध्वराय, अन्ना होइ पनि नेहा ॥। १२१७|| पत्र प्रामादायधिपतिज्ञांगिकादिकारादनि रनभिभवनीय इत्यर्थः। स च श्रमणानां साधूनां विशेषं जानातिमधेशममीषां दर्शने व्रतम्, ईदृशश्च समाचारः, एतादृशे क्षेत्रे योग्येणानां प्रत्युपेक्षणा भवति तथा त्री लजनस्तस्करश्वापद्भव वा यत्र नास्ति, ईदृशे निष्प्रत्यपाये क्षेत्रे मार्थिका प्रायोग्ये प्रत्युपेक्षया कर्त्तव्या प्रयति । असारमाह गुत्ता गुत्तदुवारा, कुलपुत्ते सत्तमंत गंजीरे | भीयपरिसमविए ओजासण चिंता दावे ।। १२१८ ।। गुप्ता वा परिक्षिता, गुप्तद्वारा पात द्वारा बस्यां च शय्यातरः कुलपुत्रकः । कथंजूतः १ सच्यवान् न केनापि कोज्यते, महदपि च प्रयोजनं कर्तुमभ्यवस्यति । गम्भीरो माम- संयतीनां परुषाऽऽद्याचरणं दृष्ट्वाऽपि विपरि णामं न याति । तथा भीता बकिता पर्षत् यस्य स भीतपत् आकसारतया यस्य नृकुटीमात्रमपि दृष्ट्वा परिवारः सर्वोऽपिजयेन कम्पमानस्तिष्ठति, न च कचिदन्याये प्रवृत्तिं करोति । माता पिस माविका एवंविधो यदि कुलपुत्रको भवति ततः [ श्रोभासण चि] संवतीनामुपाश्रयस्यावभाषणं कर्त्तव्यम् । श्रवभाषिते च यद्यसावुपाश्रयमनुजानीते, ततो नष्यते [ चिंतण ति | यथा स्वकीयाया दुहितुः, स्नुपाया वा चिन्तां करोषि तथा यद्येतासामपि प्रत्यनीकाssयुपसर्गरक चिन्तां कर्तुमुत्सह से, ततोऽत्र स्थापयामः । स प्राssह वाढं करोमि चिन्तां परं कथं पुनः संरक्षणीयाः । ततो• पुस्तकान्तरेरित आसणवारममंगल परिवारा इति पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy