SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ (२०४५) अनिधानराजेन्ऊः । विगंथ तेषामप्युक्तः कोटिशतमानक स्वयम् किन्तु कुशानां परकोटितादि कोटिशतमानं प्रतिसेविनां तु कोटिशतपृथक तमानमिति न विरोधः । कषायिणां तु सख्यातगुणत्वं व्यक्तमेव, उत्कर्षतः कोटिसहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति । भ० २५ ० ६ उ० । उस० [ 'अणगारधम्म' शब्दे प्र० भा० २७६ पृष्ठे, 'समणधम्म' शब्दे व कान्त्यादिर्निर्ग्रन्थधर्मो दृश्यः ] (४३) चत्तारि णिग्गंथा पष्ठत्ता । तं जहा - रायणिए सम थे महाकम्पे महाकिरिए अथायावी समिए धम्मस्स अणाराहए जव १, रायणिए समये णिग्गंथे अपकम्मे किरिए आयावी समिए धम्मस्स आराहए जबई २, ओमरायणि ममणे निसांधे महाकम्ये महाकिरिए अथा यावी समिए धम्मस्स अणाराहए जव ३, ओमरायापिए समने शिग्गंधे अप्पकम्मे अप्पकिरिए आयावी स पिए घम्पस राहए भवइ ४ । निर्गता बाह्याभ्यन्तरग्रन्थाद् निर्ग्रन्थाः साधवः, रत्नानि भावतो ज्ञानादीनि, सैर्व्यवहरतीति रातिकः, पर्यायज्येष्ठ इत्यर्थः, श्रमणो निर्ग्रन्थो, महान्ति गुरूणि स्थित्यादिभिस्तथाविधप्रमाणाऽऽद्य - निव्यानि कर्माणि यस्य स महाकर्मा | मदती क्रिया का विक्यादिका कर्मम्यस्य स महाकिया, न तापयति आतापनां शीताऽऽदिसहनरूपणं करोतीत्यनातापी, मन्दधद्धत्वादिति । श्रत एवासमितः समितिभिः । स चैवंभूतो धर्मस्यानाराधको भवतीत्येकः । श्रन्यस्तु पर्यायज्येष्ठ एवाल्पकर्मा लघुकर्मापकिय इति द्वितीयः । अन्यस्तु अवमो बघुः पर्यायेण रात्निकोऽयमरात्निकः । स्या० ४ ० ३ ० । निर्गतो मोहनीयकर्मलक्षणाद् प्रन्यादिति निर्ग्रन्थः । निर्ग्रन्थभेदे, म० २५ श० ६ उ० | प्रब० । (४४) स च पञ्चविधः प्रथमसमयाऽऽद्दि: पियंत्रे पंचविदे पाते । तं जहा- पढमसमयणियंत्रे, अपढमसमपरिणयंत्रे, चरिमसमयशियंत्रे, अचरिमसभयरिणयंत्रे, अनुमणियंत्रे णामं पंचमे । निर्गतो प्रन्थान्मोहनीयाऽऽख्या सिन्धः कीलाकषाय उपशान्तमोहो वा, कालितसकल घाति कर्ममल पटलत्वात् । स्था० ५ ठा० ३४० । (४५) तओ ठाणा गिंथाल वा पिगंथीण वा अहियाए अमुहार अक्खमाए अस्पिसार प्रणाशुगामिवताए भवइ । तं जहा - कूअणया, ककरणया, अवज्झाणया । तो ठाणा किगंधान वा शिगंधी वा हियाए हाए मार णिस्तेयसाए, अणुगामियचाए भव तं जहा प्रकूपया ककरणया, अपवज्जाणया । "तो" इत्यादि स्पष्टम् । किन्तु अहिताय अपथ्याय, मसुलाय दुःखाय, अक्षमाय अयुक्तत्वाय, अनिःश्रेयसाय अमोक्काय, अना गामिकावान भानुबन्धायेति जनता भार्तस्वरकरणम्, करणता शय्योपश्वादिदोषोद्भावनगर्भप्रलपनम् । अपध्यान । ५१२ Jain Education International गिंच माध्यायित्वमिति उपिस्था०३ aro ३ ० । (निर्ग्रन्थानां निर्मन्थानामेकत्र संक्सनं 'संवास ' शब्दे निषेत्स्यते) 'निर्ग्रन्धशब्दस्य विषयसूची (१) निर्धन्यशब्दस्यापा यामहिरप पदोपद बाह्यान्तरपरिषत्वं निर्धस्य लक्षणमुक्कम (२) कोधाऽऽदे निगमानिर्गमाभ्यां कपकमेवमुप निर्ग्रन्थविचारः । (३) ये कषायैका निधास्तेषां पायाणां परा चतत्वेन निम्ह परमत्वं प्रसाध्य, सतामपि कषाया णामसत्कल्पना करणात् सरागसंयतत्वेन निर्मन्थत्वाभिधानम् । ( ४ ) निर्ग्रन्थ निक्षेपे नामस्थापनाव्यभावानां मध्ये व्यस्वागमनकोन निर्मन्यत्रैविध्यं प्रय भव्यशरीराऽऽदिप्ररूपणम् । (५) पुलाकात मेहेन पनि स्वनिधान कानपु लाकाssiदेवरूपणानन्तरं संज्ञनो संझोपयुकावेन चादिमेम् (६) पुलाकाऽऽदयः पञ्च निर्ग्रन्थविशेषा यैः साध्या भवन्ति तेषां निरूपणाय धारगाथाः । (3) वेदद्वारे पुलाकादीनां स्त्रीपुंसक वेदत्व प्ररूपणम् । (६) रावदारे बुलाकानां खरागीताविचारः तथा कल्पद्वारे तेषां तिकल्पाऽऽदिविवेकः । (1) परिवारेपुजाकाऽऽद्दीनां सामायिकशेपस्था पत्नीयादिनि । (१०) प्रतिसेवनाद्वारे प्रतिसेवकाप्रतिसेवका55दिविचारः । (११) द्वारे पुजाकादीनामाभिनिध ननिरूपणम् । (१२) तीर्थद्वारे पुलाकाऽऽदीनां तीर्थातीर्थविचारः । (१३) लिङ्गद्वारे पुलाकाऽऽदीनां रूव्यभावलिगं प्रतीत्य सायणम (१४) शरीरद्वारे पुढाकादीनामौदारिकवैक्रियाऽऽहारका 53दिनिरूपण । (१५) क्षेत्रद्वारे पुलाकाऽऽदीनां जन्मास्तिभाव प्रतीत्य, भूम्यकर्मभूमिप्ररूपणा । (१६) कालद्वारे पुलाकाऽऽदीनामवसर्पिएयुत्सर्पिणी कामाभिधानम् । (१७) गतिद्वारे पुजाकादीनां देवगत्यादिनिरूपणम् । (१८) संयमद्वारे कादीनां संस्थान निदर्शनम्। (१६) निकद्वारे पुजाकानां चरित्रपर्यवान प्रय परस्परेण हीनतुल्याभ्यधिकत्वकथनम् । (२०) पर्यवाधिकारात् तेषामेव जघन्याऽऽदिनेदानां खा कादिसंबन्धिनामन्यत्वादिप्ररूपणम् । (२१) योगद्वारे ुलाकाऽऽदीनां सयोग्ययोगित्वं प्रसाध्य, मनोवाक्काययोगित्वप्रसाधनम् । (२२) उपयोगद्वारे पुनाकाऽऽदीनां साकारानाकारोपयुक्तत्वविचारः । (२३) पापद्वारे पुलाकाऽऽदीनां सकपायापायत्वं प्रक प्यालोमादीनां विमर्शः । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy