SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ (२०३९) अभिधानराजेन्द्रः । विग्गंथ एस सिगासेणं चरित्पज्जवेहिं पुच्छा ? । गोया ! यो हीये, गो तुझे, अन्नाईए दिए। एवं० जान कसायकुसीझस्त शिजे जंतेटिस सचिगासेणं पुच्छा ? गोयमा! जो हो, तुझे यो अन्नदिए । एवं सिणायस्स वि । सिणार गं भंते ! पुलागस्स परद्वारासधिगा एवं जदा स्विचव्या तहा सि पायस्स वि जाणियन्त्रा० जाव सिलाए णं भंते! सिलायस सहाणमणिगाणं पुच्छा है। गोषमा ! यो हीने, तुले यो अन्तरि ॥ ', " लागस्यादि) (रि) परस्य सर्वविि पपरिणामस्य पर्यचामेदारिया गलिच्छेद, विषमता वा सट्टणन्निगासेति स्वमात्मी यं सजातीयं स्थानं पर्ययाणामाश्रयः स्वस्थानं पुलाका53देः लाका तस्य सन्निकर्षः संयोजन स्वस्थानाकर्ष तेन किति विशुद्ध संस्थान वि सुतपापेा विशुतरसंयमस्थान तराः पर्यवाहीना हीनः (तुले स शुरूपयोग अति विप योगाभ्यधिकः । ( सिय ही ति ) अशुरू संयमस्थानवर्त्ति स्वात् तुति) एकसंयमस्थानवासिय अग्भदिप त्ति ) विशुरूतर संयमस्थान वर्त्तित्वात् । ( अनंतभागही ये किला सद्भावस्थापनया पुलाकस्योत्कृसंयम स्थानपर्यवार्थ दशसहस्राणि १०००। तस्य सर्वजीवानन्तकेन श परिमाणानि भागेन १०० द्वितीय तियोगिलाचरणपानाधिका ६६०० पूर्व प्रजातानि दश सहस्राणि ततोऽसौ सर्वजीवानन्तकनागद्दारब्धेन शतेन दीन इत्यनन्तभागहीनः (संवेगही से पूर्वोक देश सदस्य ( १००००) लोकाऽऽकाशप्रदेशपरिमाणेनासङ्ख्यकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हृते लब्धा द्विशती द्वितीय प्रतियोगिपुला कचरणपर्यवाग्रं नव सदस्राएय है। व शतानि ६००० | पूर्व भागलब्धा च द्विशती, तत्र प्रतिता आता दशसहस्राणि ततोलाका वा प्रदेशपरिमाणासंस्थेयकमागहारलग्धेन शतद्वयेन हीन इत्यसङ्कवेयभागही (संभाग व चि) पूर्वोक्तकल्पित शसहस्रस्य ( १०००० ) उत्कृप्रसङ्घयेय केन कल्पनया दशकपरिमाणेन भागे हुने सहस्रम द्वितीयप्रतियोगिताक चरणपर्याय नव] सहस्राणि २००० पूर्वनागल व सहर्ष प्रक्षितं जातानि दशसहस्वाणि कृष्टसङ्ख्येयकमा महारलग्प्रेम सहस्रेण हीन इति सङ्घदेवभागद्दीनः संखेगुणी व ति ) किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया दशकं द्वितीयप्रतियोगिबुलाकर पर्वा च सहस्रं नयन कल्पनया दशकपरिमाणेन गुणकारेण दोनोऽनभ्यस्त इति संख्येयगुणदीन ( असं जगुणही त्ति ) किलैकस्य पुलाकस्य चरणपर्यवार्थ कल्पनया सहस्त्रदशकं द्वितीय प्रतियोगिपुला कचरणपर्यवाग्रं च द्विशती, ततश्च लोकाऽऽकाशप्रदेशपरिमाणेना संख्येयफेन फल्पनया पञ्चाशत्प्रमान गुणकारण गुणो द्विवि Jain Education International मिथ को राजयदशमास च तेन लोकाऽऽकाशपरि माणसंख्येयकेन कल्पनया पञ्चाशत्प्रमाणेन गुग्ाकारेण हीन इति असंख्येयगुणहीनः । ( श्रगतगुणही वत्ति ) किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिलाचरणपाच शतम् म्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको दिशाणि स च तेन सर्वजवान केन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः । पत्रपधिकयस्थानक रेष भागापारगुण कारैव्र्याख्येयः । तथाहि एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं, तदन्यस्य नवशताधिकानि नत्र स हस्राणि ततो द्वितीयापेक्षया प्रथमो ऽनन्तनागाभ्यधिकः । तथा यस्य नवसहस्राण्यष्टौ च शतानि पर्यवार्थ, तस्मात्प्रथ मोऽसंख्येयजागाधिकः, तथा यस्य नव सहस्राणि चरणयेवार्थ, तस्मात्प्रथमः संख्येय भागाधिकः, तथा यस्य चरणपर्यंचा ग्रं सहस्रमानं तदपेकया प्रथमः संख्येयगुणाधिकः, तथा यस्य चरणपर्यवाद्विशती तदपेक्षयाऽऽयोऽसंख्येयगुणाधिकः, तथा यस्य चरणपर्यत्राग्रं शतमानं तदपेकयाऽऽद्योऽनन्तगुणाधिक इति । ( पुलाव णं भंते! उससेत्यादि ) (रा सेणं ति ) विजातीययोगमाश्रित्येत्यर्थः । विजातीयश्च पुला. कस्य वकुशाऽऽदिः, नत्र पुलाको कुशादू होनः, तथाविधवि शुद्ध्यभावात् । ( कसायकुसीक्षेणं समं कृठाणवाडर जहये सहांस बुलाकर पुकारा थाऽनिति तथा कषायकुशीला पेयाऽपि वाच्य इत्यर्थः । तत्र पुलाकः कषायकुशीलाकीनो वा स्यादविगुरू संगमस्थानवृतित्वात् तुल्यो वा स्यात्समानसंयमस्थानवृत्तित्वात् श्रधिको वा स्याच्छुद्धत रसंयमस्थानवृत्तित्वात् । यतः पुन्नास्य, कषाय कुशीजन्य च स जघन्यानि संयमानान्यनन्ती युगपदस्यानि तानि गच्छनया णामत्वात् व्यवच्छिन्ने च पुलाके कषायकुशील पत्रक पा संदेयानि संयमस्थानानि शुभारपरिणामन्यात ततः कषायकुशलता संयमस्थानानि ग नायकपायकुलापानि संयमस्थानानि ग रात प्रतिसेवनाशीलो व्यवद्यिते कपायकुलप स्पेयानि संयमानानि ततः सोपे ततो निर्ग्रन्थस्नातकावेकं संयमस्थानं प्राप्नुत इति । ( नियंठइस जहा वचसस्स त्ति ) पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः, चिन्तितः पुन्नाकोऽवशेषैः जहाथ वकुराश्चित्यते- (बउसे समित्यादि) कुशः पुत्राकादनन्तगुणाभ्यधिक एव विशुद्ध तरपरिणामस्वात् कुखादीनाऽऽदिविचित्र तिसेवनाकपायकुशीलाभ्यामपि हीनाऽऽदिरेव, निर्ग्रन्थस्नातका भ्यां तु दीन पर्वो (वज्रसस्त वक्तव्त्रया जाणियति । प्रति सेवनाकुशीतस्तथा वाच्यो, यथा वकुश इत्यर्थः । कषायकुशीलोऽपि वकुशवाच्यः केवलं पुताकाद्वकुशोऽयधिक पोक्तः, सकषायस्तु षट्स्थानपतितो वाच्यो हीनादिरित्यर्थः, तपरिणामस्य पुलाकापेक्षया हीनसमाधिकस्वभावत्वादित (२०) अथवाचकारायामेव जुन्यादिभेदाला काssदिसंबन्धिनामपत्वाऽऽदि प्ररूपय नाह एएसि णं भंते ! पुलागस्स बनसपगिसेवाकुसीलक For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy