SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ (२०२६) विक्खित्त अभिधानराजन्नः। णिक्खित्तदंम म्येन वा दद्यात् । तथा अवतार्य दादभयादानार्थ वा दद्या- परित्तसचिसु अणंतरणिजिते चउलहुं । पत्थ सुतं विववात्र तदन्य साधुनिमित्तयोगे न कल्पते ॥ ६३ ॥ यति । सचित्तपरंपरे मासलाई। मीसे अखंतरे मासमहुं। परंपरे तंजवे जत्तपापं तु, संजयाण अकप्पियं । पपगं । भणंतरा ते चेव गुरुगा पच्छित्ता । चोदगाऽऽहदितियं पटिमाइक्खे, न मे कप्पइ तारिसं ॥६४॥ तत्थ जवे णणु एवं, उक्खिप्पं तम्मि तेसि प्रासासो। "तं भवे ति" सूत्रं पूर्ववत् । गोचराधिकार एव गोचरप्र. विहस्य ॥ ६४ ॥ दश०५०१ उ०। संजतणिमित्त घट्टण, येरुवमाएणं तदुत्तं ॥ ५५॥ से जिक्खू वा भिक्खुणी वाजाव समाणे से जं पुण पा-| पुढवादिकायाण उवरि ट्ठियं जं पि उक्लिप्पं, तेण तेहिं प्रा. सासो नवति । भाचार्याऽऽह-तम्मि उक्विप्पंते जा संघट्टणा,सा गजायं जाणेज्जा अणंतरहियाए पुढवीए.जाव संताए संजयणिमित्तं । ताण य अप्पसंघवणाण संघट्टणाए महंती भोणिक्खित्ते सिया, असंजए भिग्नुपमियाए उद- वेदणा भवति । पत्थ घेरुवमा । नोण वा ससणिकेण वा सकसारण वा मत्तेण वा गाहासीतोदएण वा संजोएत्ता आहड्ड दाएजा, तहप्पगारं जरजजरो उ थेरो, तरुणेणं जमझपाणिपुम्हतो । पाणगजायं अफासुर्य लाभे संते णो पहिगाहेजा। एयं जारिसवेदण देहे,एगिदियघट्टिते तह उ ।। ५३ ।। खबु तस्स भिक्खुस्स चा निक्खुणीए वा सामग्गियं जं जहा जराजुम्पदेदो थेरो बनवता तरुणेण जमनपाणिणा सबहिं समिएहिं सहिएहिं सदा जएज्जासि त्ति वेमि । सुके आहतो जारिसं वेयणं वेयति, ततो अधिकतरं एगिदिया संघट्टिता यणं अणुहवंति, तम्हा ण जुत्तं जं तुम मणसि । (सेभिक्खू वेत्यादि ) स भिक्षुर्यत्पुनरेवं जानीयात्-तत्पानकं श्मं वितियपदं । गाहासचितेवव्यवहितेषु पृथिवीकायादिषु तथा मर्कटाऽऽदिस असिवे प्रोमोयरिए, रायडुढे भए व गेलले । स्तानके वाऽन्यतो भाजनादुधृत्योद्धृत्य नितिनं व्यवस्थापितं स्यात् । यदि वा स एवासंयतो गृहस्थो जिकुप्रतिकया भि- अघाणरोहगे वा, जयणा गदणं तु गीयत्थे ॥५॥ कुमुद्दिश्य उदकाद्रेण गलद्विन्दुना सस्निग्धेन गझदुदकविन्दु. पूर्ववत्। ना सकषायेण सचित्तवृधिव्याद्यवयवगुणिमतेन मात्रेण भाज. ___गीयत्थो इमाए जयणाए गहणं करेति । गाहानेन शीतोदकेन वा (संजोएत्ता) मिश्रयित्वा, आहृत्य दद्यात् । पुव्वं पीसें परंपर, मीसेऽणंतर सचित्तपपरए । तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृ- ततो साचत्तऽणतर, एमेव अणंतकाए वि।। ५५॥ डीयात् । एतत्तस्य निकोनिक्षुण्या वा सामन्यम्-समग्रो भि. पुग्वं मासे परंपरहितो गेषहति,ततो मीसे अणंतरो,ततो सचिसे प्राव इति । आचा०२ श्रु.१०१०७०।. परंपरे,ततो सचित्ते भणंतरे।एवं अणंतकार विापस परिसाणं. जे जिक्खु असणं वा पाणं वा खाइमं वा साइमं वा अम्पायरं तेसु कमो दरिसिप्रो। वा पुढवीकायपतिद्वियं दिजमाणं पडिगाहेइ, पडिगाईतं वा गहणे पुणइमा जयणासाइजइ ॥२५१॥ जे निक्खू असणं वा० ४ानकाय पुन्धि परिते मीसपरंपरहितो गेगहति, ततो मीसं प्रपइट्टियं दिज्जमाणं परिगाहेइ, पडिगाहंतं वा साइज्जइ णतरपरंपर, ततो सचित्तपरित्तपरंपर, ततो अणंतमीसं अणंतरं, ततो अणंतसचित्तपरंपर, ततो परित्तसचित्तप्रण॥ २५॥ जे जिक्रव असणं वा. ४ तेउकायपइडियं तरं, ततो अणंतसचित्तश्रणंतरं आहारे भणियं । दिजमाणं पमिगाहे, पमिगाहंतं वा साइज ॥२५॥ गादाजे जिक्खू असणं वा०४ वणप्फतिकागपइट्ठियं दिज्जमा- श्राहारे जो न गमो,णियमा उवहिम्मि होति सो चेत्र । पं पडिगाहेइ, पमिगाहंतं वा साजइ ॥ २५ ॥ णायबा तु मतिमता, पुन्वे अवरम्मि य पदम्मि ॥५६॥ गाहा कंग ॥ ५६ ॥ नि० चू. १७ उ० । पावकभाजनादनुद्धते, और। सच्चित्तमीसएमुं, काएमु य होति मुविह निक्खित्तं। अस्तर परंपरं वि य, विभासियव्वं जहा मुत्ते ॥ २०॥ णिक्खित्तमक्खित्तचरय-निक्षिप्तोदिप्तचरक-पुं० । निकित जे पुढवातीकाबा,ते दुविहा-सचित्ता,मीसा वा । सचित्तेसु भणं. भोजनपाच्यामुत्क्षिप्तं च स्वार्थ, तत एव निक्किप्तारिकप्त, चरत्यतरणिक्खितं, परंपरणिक्खित्तं वा । मीसेसु वि अणंतरण भिग्रहबशन इति निक्किप्तोरिकप्तचरकः। अनिग्रहविशेषेण तथाक्खितं, परंपरणिक्खिसं पा । पिमसिज्जुत्तिगाहासुत्ते जहा, विधभिक्षाचरके, औ० । स्था। तहा सविस्थर भाणियव्वं । आयारवितियसुयक्वंधे वा जहा | णिक्खित्तचरय-निक्षिप्तचरक-पुं० । निकितं पाकभाजनाद. सचित्तमिसणासुतं, तहा जाणियन्वं । नुकृतं तदर्थमभिमहतश्चरति तद्गवेषणाय गच्चतीति निकिगाहा प्तचरकः । अभिग्रहविशेषात् तथाभिक्काचरणशीले, औ०। मुत्तणिवातो अच्चि-तणंतरे तं तु गेण्हती जो उ। णिक्खित्तम-निक्षिप्तदएम-त्रि० । निश्चयेन किप्तः परित्यक्तः सो आणा अपवत्थं, मिच्चत्तविराहणं पावे ॥२१॥ कावमनोवाङ्मयः प्राण्युपधातकारी दण्डो यैस्ते तथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy