SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ (२००३) अभिधानराजेन्ऊः | शायज्जियधण धनम् - भयमेव धर्मः । न्यायार्जितं हि धनमशङ्कनीयतया स्वशरीरेण तत्फलभोगाइ मजादी संविभागकरणा मेह लोकहिताय पात्रो धीराः स्वकर्मबलगचिंताः । स्वकर्मनिन्दिताऽस्मानः पापाः सर्वत्र शङ्किताः ॥ १॥ सत्पात्रेषु विनियोगाद् दीनाऽऽदौ कृपया वितरणाश्च परलोकदि ताय । पठ्यते च धार्मिकस्य धनस्य शास्त्रान्तरे दानस्थानं यथापामार्गे च दानं विधिवदोष्यवर्गा विरोधेन, न विरुद्धं स्वतश्च यत् ॥ १ ॥ " अन्यायोपात्तं तु लो. कयेऽप्यहितायैव श्लोके विरुद्धकारिणो वधबन्धाऽऽदयो दोषाः, परलोके च नरकाऽऽदिगमनांssदयः । यद्यपि कस्यचि पापानुयानादिलो किकी विपन तथा व्यायत्यामवश्यं भाविन्येव । यतः पापेनैवार्थ रागान्धः, फ· लमाप्नोति यत् कचित् । वमिशामिषवत्तत्त-मविनाश्य न जीति॥१॥" इति न्याय व परमार्थतोऽयपानोपायोपनिषत् । यदाद " निपानमिव मएगूकाः, सरः पूर्णमिवाएरुजाः । शुभकर्माणमायान्ति विवशाः सर्वसंपदः ॥ ॥ इति दर्श धनं व गार्हस्थ्ये प्रधानकारणत्वेन धर्मतया उदौ निर्दिष्टम्, अन्यथा तदभावे निर्वाहविच्छेदेन गृहस्थस्य सर्वश्रुतक्रियोपरमप्रसङ्गादधर्म एव स्यात् । पठ्यते च "वित्तीवोच्छेयम्मी गिदियो सीयंति सम्यकिरिया निवेक्स उतो, संपु नो संजमो क्षेत्र ॥ १ ॥ " इति । ध० १ अधि० । शायज्जियवित्तेस-न्यायार्जितवितेश-पुं० । न्यायोपार्जितव्यस्वामिनि, पो० ५ विव० । 1 " या परऊपण ज्ञाताध्ययनन सादरतिपाद के यस्याङ्गस्य प्रथमस्कन्धे १६ उनविंशति शताध्ययनानि । छस्स अंग दो लापता । तं जहा या णिय, धम्मका य । पढपस्स णं भंते ! सुयक्खंबस समणे जगण्या महावीरेणं० जात्र संपचेणं णाया कति अज्कयणा पष्मत्ता ?। एवं खलु जंबू ! ० जाव भ्रमणं भगवया महावीरे जाव संपतेषां यायाणं ए गुणीसं कणा छत्ता । तं जहा " क्खित्तणाए संघाडे, मे कुम्मे य सेलगे ॥ तुंबे य रोहिणी मली, मायंदी चंदमा इय ॥ १ ॥ दावदने उदगनाए, मंकुक्के तेतली विय ॥ नंदिफले अवरकंका, आइये सुमा इय ||शा अवरे य पुरमरीए, गायाए गुणविंसतिमे" | Jain Education International ( णायाणि चि) ज्ञातान्युदाहरणानीति प्रथमः श्रुतस्कन्धः । ( धम्मकाओ त्ति ) धर्मप्रधानाः कथाः धर्मकथा इति द्विती वः। इत्यादि तत्र कुमारजीवन हस्तिभवे प्रवर्तमानेन यः पाद उत्प्तिस्तेनोस्किप्सेनो• पतिं मेघकुमारचरित दादरार्थ साधनमुत्सितम् ज्ञाताचायैवं भा बनीयादादिगुणवन्तः सदन्त एव देवदाद कम क बाद मेघकुमारजीस्तीतिमा सुमध यमानत्वादध्ययनमुकम् पयं सर्वन १, तथा सङ्घाटका, श्रेष्ठि पायविहि वीरयोरेकधनवमध्यमार्थाकस्वाद कालम ए मौचित्येन सर्वत्र ज्ञातशब्द योज्यः, यथायथं च ज्ञातत्वं प्रत्यvor तर्थावगमादच सेयमिति २ गवरम- अएककं मयूरा. एकम् ३, कूर्मश्च कच्छपः ४, शैलको राजर्षिः ५, तुम्बं व अलाबु ६, रोहिणी श्रेष्ठिबधूः ७, मल्ली एकोनविंशतिसमजिनस्थानोत्पन्ना तीर्थकर छ माकन्दी नाम पवित्र, तत्पुत्रौ माकन्द | शब्देनेह गृहीतौ ए, चन्द्रमा इति च १०, (दाबद्दल) समुद्र विशेषाः १२.उ परिवाजनं तदेव कातमुदाहरणमुद्रकात १२० मक नन्दमणिहारयेद्विजः १३. विशितली तानिधानोऽमात्य इति च १४, ( नंदिफन ति ) नन्दिवृत्तानिधानतरुफलानि १५, अपरकङ्का घातकी खएडनरतक्षेत्रराजधानी १६, ( आइसेति) आकीर्णा जात्याः समुद्रमध्यवलिंग १७ मा) मन दुहिता १८, अपरं पुरीकासमेकोनशतममिति १ए । ० १ ० १ भ० । आव० स० शायद न्यायद-पुं० [दर्शिनि ०१०२० णायपुत्त - ज्ञातपुत्र- पुं० । ज्ञातः सिद्धार्थः तस्य पुत्रः । करूप० ५ कृप । वीरवर्द्धमानस्वामिनि, सुत्र ०१, ० ६ २० | आचाका दश शायपुर भोर- ज्ञातपुत्र चोर गि निःसङ्गताप्रतिपादनपरे सके ६० णायपुचरपणातपुत्रवचन- १० श्रीमन्महावीर १० अ० । शायचिय-ज्ञातपुत्रीयन वीरस्यामिनिसोथै प्राचा० १ ० १ ० ३३० । णायविहि-ज्ञाविधि-पुं० [स्यजननेदे, य० । निक्कोतविधिसूत्रम् - भिक्खू व इच्छेला नायविहिं एचएणो से काहि थेरे अणापुच्छित्ता; कष्पति से येरे पुच्छित्ता पायविहिं पत्तर, घेरा य से बियरेजा एवं से कप्पति छायविहिं एचए घेरा यो से वियरेज्जा एवं से णो कप्पति पायविहिं एत्तए ने तत्थ थेरेहिं अवितिष्ठे पायविहिं एइ, से अंतरा बेदे वा परि हारे वा ।। १ ।। 1 णो से कंप्पति अप्पस्सूयस्स अध्यागमस्स एगागियस विएनए |२| कप्पति से ने तस्य बस्तुए बागमे तसाियविधि एचरः तत्या से पच्छागमणं पुण्याचे चाललोदणे पच्छाते मिलिंगमूरे, कप्पति से चालोदणे परिग्गहित्तए, णो से कप्पति निलिंगसूत्रे पढिग्गहित्तए ॥ ३ ॥ तत्थ से पच्छागमणेणं पुव्बाउने नितिगसूबे पच्छाउने चाउलोदणे, कप्पड़ से भिक्खू निर्मिवे परिहत्तर, नो से कप्पति चानलोदणे पडिग्गहिदोन कप्पति दोत्रि पाहिचर ||४|| सत्य से पच्छागणेणं दो विपच्छाउ णो से कष्पति दो For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy