SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ (१एए६) गाणावरण प्रनिधानराजेन्द्रः। पाणिणि] रणिजे चेत्र, सम्यणाणावरणिजे चेव, दरिसणावरणि-1 नानाविधै रागैर्नूषिता ये वजाः सिंहाऽऽदिरूपोपलक्षिता ब्जे कम्मे एवं चेव । वृहत्यः प्रताकाश्च लवास्ताभिर्मपिडतं विनूषितम् । कल्प० देशं ज्ञानस्याऽऽभिबोधिकाऽऽदिमावृणोतीति देशज्ञानाऽऽवरणी- | णाणासील-नानाशील-त्रि० । नानाप्रकारं शीलमनुष्ठानं येषां यम, सर्वेकानं केवलाऽऽस्यमावृणोतीति सर्वज्ञानाऽऽवरणीयम्, कैवलज्ञानाऽऽवरणं हि आदित्यकल्पकेवलज्ञानरूपस्य जीव ते तथा । अनेकाऽऽचारेषु, सूत्र. २ श्रु० १०। परतीथिका स्याऽऽरुकादकतया सान्धमेघवृन्दकल्पमिति तत्सर्व कानाड मानाशीमाः, तत्र शीलं व्रतविशेषा, स च भिस्तेषामनुनवरणम् । मत्याचावरणं तु घनाऽऽच्छादिताऽऽदित्येषत्प्रनाकस्प वसिद्ध एव । सूत्र. २ श्रु०२०।। स्य केवलज्ञानदेशस्य कटकुड्याऽऽदिरूपानाऽऽवरणतुल्यमिति याणाहुइमंतपयाभिसित्त-नानाऽऽहतिमन्त्रपदाभिषिक्त-त्रिका देशाऽऽवरणमिति । पठ्यते च-"केवलणाणावरणं, ईसणनक्कं च आहुतयो घृतप्रकेपाऽऽदिलकणाः मन्त्रपदान्यग्नये स्वाहा इत्येमोहवारसगं । ता सम्यघाइसन्ना, भवंति मित्तवीसहम"॥१॥1 वमादानि, तेराभषिक्तम् । दीक्कासंस्कृते, दश ०१ उ०। इति । (अनन्तानुबन्धाऽऽदीत्यर्थः) अथवा देशोपघाति स-णाहिश [ए]-शानिन्-त्रि०। ज्ञानं सकलपदार्थाऽऽविर्भाव घोंपधाति पासुकापेक्षया देशसर्वाऽऽवरणत्वमस्य । विद्यते यस्यासी शानी । भाचा० १ श्रु. ४ ० २ उ० । यदाह विशिष्टविवेकवति, सुत्र०१० १०४ उ० । नि: च. । "मसुयनाणाऽऽवरणं, दसणमोहं च तदुपधाईणि । प्रज्ञा० । यथार्थतस्वस्वरूपावबोधिनि, अष्ट. ९ ० । परमा. तप्पाडगा विहा-ई देससम्बोपघाईणि ॥१॥ र्थविदि, आचा० १ श्रु० ३ ० ३ ० । सुत्र। जीवस्वरूपत. सम्बेसु सम्बधाई-सु हपसु देसोवघाइयाणं च । द्वन्धकमवेदिनि, सुत्र० १ श्रु० ११ अ० । "णाणी तु तिहिं गुत्तो, भोगेहिँ मुच्चमाणो, समए समए अणतेहिं ॥३॥ खवेइ ऊसासमित्तेणं।" सुत्र. २ श्रु०५०। अनु । उत्त०। पढमं लनदणगारं, एककं वनयमनं ति । "जं अन्नाणी कम्म, खवेह बहुआई वासकोडीहिं । तं नाणी कमसो विसुज्झमाणो, लहइ समत्तं णमोकारं॥३॥" तेहिं ती, नवे ऊसासमेत्तणं ॥१॥" द० १० । संथा। (णास्था०२०४न.. णण्य' शब्दे १६६० पृष्ठे ज्ञानप्राधान्यमुक्तम्) पाणावरणिजवग्ग-झानाऽऽवरणीयवर्ग-पुं०। ज्ञानाऽऽवरण ज्ञानवदवझा यथाकर्मप्रकृनिसमुदाय, क.प्र.। पढइ नडो वेरगं, इच्चाइ निदंसिका केइत्थ । णाणावरणिज कम्मसंघाय-झानाऽऽवरणीयकर्मसात-पुं० । नाणताणामवनं, कुणनि नेयं वियाणंलि 1। ६१ ॥ शाननक पनिवहे. "सुयदेवया भगवई, नानावरणीयकम्मसं- पति नटो वैराग्यमित्यादि निर्दिश्य कथयित्वा, प्रादिशब्दा. घायं । तसि खउ सययं, जसि सुयसागरे भत्ती ॥१॥" पा०। त्-"णिक्तिजिजा य बहुजणो जेण तं तह सढो जालेण समrणाणावरमोदय-ज्ञानाऽऽवरणोदय--पुं०।तत्काले ज्ञानाऽऽव- यर” इति हश्यम्, सुगमं च । केऽपि स्तोका अनाजोगत पव, रणीयकर्मविपाके, आव०४ अ०।। अनेके च । पकारलोपः पूर्ववत रूपमिदम् । ज्ञानाऽऽत्यानां बह्वा गमानामबाहामश्लाघादिरूपां कुर्वन्ति विदधति । नेति निषेधे, पणाविह-नानाविध-त्रि० । विविधप्रकारे, तं० । रा०। बहु इदं च वक्ष्यमाणं, विजानन्ति बुध्यन्ते । इति गाथार्थः ॥११॥ प्रकारे, मूत्र २ श्रु० ३०। स० । “णाणाविहरागवसणा।" तदेवाऽऽहनानाविधो नानाप्रकारो रागो येषां तानि नानाविधरागाणि, नाणाहियो वरतरं, हीणो वि हु पत्रयणं पभावितो । तान्येव वसनानि वस्त्राणि संवृततया यासांता नानाविधरागयमनाः । जी. ३ प्रति०४ न०। प्राचा। रा०। " नाणावि न य मुक्करं करितो, सुद्ध वि अप्पागमो पूरिसो ॥७॥ हपंचवाहि उबमोभिए ।” नानाविधा जातिभेदाद नाना सुबोधार्था । प्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः । प्रा०म० १०१ तथाखएक । प्रज्ञा ।" नाणाविहगुच्छगुम्ममंडवगसोनिया।" छट्ठऽहमदसमदुबा-लसेहिँ अबहुसुयस्स जा सोही । प्रत्यासनैनानाप्रकारैर्गुन्द्रुव॒न्ताकीप्रभृतिभिर्गुटमैनवमालिकाऽऽ- एत्तो बहुअरिया पुण, हविज जिमियस्स नाणिस्स । दिनिर्मात्रीकादिमरामपकैरुपशोभिता नानाविधगुच्च श्यमपि सुगमा । गुल्ममण्डपकशोभिता । जी० ३ प्रति० ४ ० । “णा ननु यद्येवं तर्हि पूर्वोक्तस्य व्याहतिः, सत्यम, तन्निन्दावाक्य. ण.विहरागरं जिनउच्छितज्यविजयवेजयंतीपकागातिपमागर्म मेवमसौ भण्यते । येन क्रियायामुद्यमं करोति न चाऽसौ डिनं कति ।" नानाविधा रागा येषु ते नानाविधरागाः, नाना गुणविकलः, कथमन्यथा स्वयोक्तं मे "नाणाहियस्स नाणं विधरंगमच्छुितकृतैवजैः पताकाऽतिपताकाऽऽदिभिश्च पूज" इत्यादि। मामतां कुर्वन्ति । जी०३ प्रति०४ उ०।"णाणामणिकगाग. अत्रैवार्थे जीवोपदेशमाहरयराखइयनजलब लबहुलमसुविभत्तनिचिनरमणिज्जकुम- संसारसंजवाओ, मुहाओं जइ जीव! तं सि निधियो। सत्ता।" नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकन करत्नखचितः, निष्ठान्तस्य परनिपातो भार्याऽदि मा नाणीणमवस्य, कोमु ता दीवसुराणं ॥ ६ ॥ दर्शनात् । तथोज्ज्वलो निर्मलो बसमोऽत्यन्तसमः सुविभ- संसारसंभवाद् भवोदताद पुःखादसाताद् यदि जीव ! तो निनिती निविमो रमणीयश्च नुमिभागो यस्यां सा ।। त्वं जवान् असि नवसि निर्षियः श्रान्तो, मेति निषेधे, तहिं जी०३ प्रतिकारा"णाणाविहागभूसियज्यपभागमंमिय।" दीपतुल्यानां दीपसदृशानी, ज्ञानिनांवानवताम, भवर्णम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy