SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ गागासागर अनिधानराजेन्दः। गाणायार ताः। अस्य विक्रमसंबत् १४०४ मिते जन्म, १४१७ मिते दीक्षा, नामणिभिर्नानाप्रकारैर्मणिजिस्तीर्थानि सुबकानि यासां ता १४४१ मिते सूरिपदं, १४६० मित स्वर्गतिः। जै००। नानामणितीर्थसुद्धाः । रा० । जी० । "णाणामणिदामाल किया।"नानामणयो नानामणिमयानि दामानि मालास्तरक्षकमाणसार-ज्ञानसार-न । यशोविजयोपाध्यायकृते पूर्णाष्टका तानि नानामणिदामालस्कृतानि । रा०। जी। नानाजातीयेषु ऽऽदिकेऽष्टश्लोकाऽऽत्मकद्वात्रिंशदष्टकविनूषिते प्रन्यविशषे, मणिषु, कल्प०२ कण । मध०१ अष्टः। पाणामत-नानामाल्य-म । नानारूपे पुष्पे, जी०३ प्रति०४ पाणसिक ज्ञानसिछ-पु० । भवस्थकेवलिनि, दश०४०। उ० । "नानामल्लपिणद्धा। " नानारूपाणि माल्यानि पुजाणा-नाना-अव्य। न+ना । बिनार्थे, अनेकार्थे, उन्नयार्थे पाणि पिनखानि भाविकानि यासां ता नानामाल्यपिनकाः। च। वाच.।"णाणा मलयाऽऽनं, णाणापक्विणिसेविनं। क्तान्तस्य परानिपाता, सुखाऽऽदिदर्शनात् ।रा। णाणाकुसुमसंछन्नं, उजाणं णदणोवमं ।।" नानागुमनताकीर्ण णाणामय-ज्ञानामृत-न। ज्ञानमवबोधः, तदेवामृतम्, अविना. विविधवृकवल्लीनिर्व्याप्तम् । उत्त०२० अ० सुत्रका रा०स०। शिपदहेतुत्वात् । अष्ट०७ अष्ट० । ज्ञानरूपे पीय, "पीत्वा पाणाइगुणजुय-झानाऽऽदिगुणयुत-त्रि० । सम्यम्झानधका- कानामृतं शुक्रवा, क्रियासुरलताफलम् । साम्यताम्बूलमास्वानगुरुभक्तिसवप्रभृतिगुणसंपन्ने, पश्चा० २ विव०। घ तृप्तिं याति पयं मुनिः ॥१॥" अष्ट. १० अष्ट।। णाणाबंद-नानाकन्द-त्रि० । नाना भिन्नश्छन्दोऽजिप्रायो येषां पाणायार-झानाचार-पुं० । ज्ञानं श्रुतझान, तद्विषय भाचारः। ते तथा। जिन्नाभिप्रायेषु, सूत्र. २ श्रु०२०। स० २३ सम। श्रुतज्ञानविषये कालाध्ययनविनयाध्यापनाऽऽ. दिरूपे व्यवहारे, स०१ अङ्ग । णाणादिट्ठि-नानादृष्टि-त्रि० । नानारूपा दृष्टिदर्शनं यषां ते साम्प्रतं ज्ञानाचारमाहतथा। सूत्र.२ १०१ अ०१०। नानारूपा दृष्टिरन्तःकरणप्रवृत्तियेषां ते तथा । सर्वज्ञप्रणीताऽऽगमानाश्रयणाग्निबन्धनाभा काले विणऍ बहुमाणे, उवहाणे तह य अनिएहवणे । वाद् भिन्नदर्शनेषु, सूत्र. २ श्रु० २ अ०। वंजण अत्थतनुभए, अट्टविहो नाणमायारो ॥ १० ॥ णाणावग्गह-झानाऽऽद्युपग्रह-पुं० । साधुगतज्ञानप्रभृतिगु. (काल इति) यो यस्याप्रविष्टाऽऽदेः श्रुतस्य काल उक्तः, णोपष्टम्भे, पश्चा० १२ विव० । तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो, नान्यदा, तीर्थकर. वचनात । दृएं च कृप्यादेरपि काल ग्रहणे फलं, विपर्यये च वियाणापन्न-नानाप-त्रि । नानाप्रकारा विचित्रक्षयोपशमात् पर्यय इति । अत्रोदाहरणम्-"एको सादू पादोसियं का घे. प्रज्ञायतेऽनयेति प्रज्ञा, सा विचित्रा येषां ते तथा । नानामतिषु, तूण अश्कताए बि पढमपोरिसीए अणुवोगेण पढनि कानिसूत्र० २ श्रु०२०। यं सुतं । सम्महिट्टिदेवया चिंतेति-मा अम्मा पंतदेवया नलिज्ज शाणापिंडरय-नानापिएडरत-त्र० । नाना अनेकप्रकारा- त्ति का तर्क कुंके घेत्तूण तक्कं तक्कं ति तस्स पुरओ अभिग्रहविशेषात् प्रतिगृहमल्पाल्पग्रहणाश्च पिएक आहारपिएमा, भिक्खणं २ गयागया करेति । तेण य चिरस्स सज्झायस्स नाना चासौ पिएमश्च नानापिरमः, अन्तप्रान्ताअदि वा। त. बाघातं करेत्ति । भणिया य अयाणिएको इमो तक्कस्मिन् रता नानापिराडरताः । नानापिएमेऽनुगवत्सु, "णाणा स्स विक्कयणकालो?,वेनं ता पलोवेह। तीए विभाणियपिंडरया दंता, तेण वुश्चंति साहुणो।" दश. १०। अहो को श्मो कालियसुयस्स सज्जायकालो त्ति तो सा हुणा णायं-जहा ण एसा पागस्थि ति। वरत्तो णाओ अणाणानिगम-झानानिगम-पुं०। मत्यादिज्ञानेन यांधे, स्था० परत दिम मिच्छादुक्क । देवयाए भणियं-मा एवं करेजा. ३०२ उ०। सि, मा पंता ग्लेजा। तो काले सज्झाश्यवं, ण उ अकाले णाणामणि-नानामणि-पुं० । नानाप्रकारेषु माणषु, रा०। त्ति" । दश०। (एतच तृतीयत्नागे ४९६ पृष्ठे 'कालायार' पाणामणिकणगरयणनूमणविराइयंगमंगाणं । शब्देद्रएव्यम्) नामाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि, तैर्नाना तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयोऽभ्युमणिकनकरत्ननुषणैर्विराजितान्यङ्गोपाङ्गानि यासां तास्तथा स्थानपादधावनाऽऽदि, प्रविनयगृहीतं हि तदफलं भवति । तासाम्। दश नि० ३ ०। प्राचा०। (एवं विनयबहुमानोपधानानिहा वाऽऽदीनां व्याख्या स्वस्वशब्दे कष्टब्या) णाणामाणिकरणगरयणविमलमहारहणिनणोचियमिसमि अत्रानाचरणे प्रायश्चित्तम्संतविरइयमहाभरणकडगतुझियवरजूसणुज्नलंतपीवरपलं- इदाण कालाणायागऽऽदिसु जेभिहिता पचित्ता,ते केरमतबदाहिणजुयं पसारेति । विसेसिया जहा नवति न भवति य, तहा जातिनानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकर. मुत्तमि एते लहुगा, पच्छित्ता अत्थे गुरुग कोसं वि। स्नानि, मणयो नानाविधाश्चन्द्रकान्ताऽऽदयः,कनकानि नानाव. तंतुण जुजति जम्हा,दोएह वि लहुआ अज्काए॥२१॥ र्णतया, रत्नानि नानाविधानि कर्केतनाऽऽदीनि, तथा बिमलानि जे पते पच्छित्सा भणिता ते सुने लहुगा, अत्थे गुरुगा, कोसि निर्ममानि, तथा महान्तमुपभोक्तारमर्हति । यदि वा-महदुत्सवं मतेणेवं जाति । पायरियो प्रणति-तदिदं केसिं मतं ण जु. क्षणमईन्तीति महाहाणि, तथा निपुणं निपुणबुद्धिगम्यं यथा| ज्जते,ण य घम्प,णोवत्ति पचिति।सीसो नणति-कम्हा! भवति । रा०। भाजी०।"याणामणितिस्थसुबकामो।"ना- मायरियो नणति-जम्हा दोएह वि लहुता अणज्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy