________________
(१२) बारात्ता अभिधानराजेन्द्रः।
णाणमंजरी नानात्वं अष्टव्यम् । एवमेकाऽऽदिप्रदेशावगादानां केत्रावगाद- णाणपडिसेवणाकुसील-ज्ञानप्रतिसेवनाकुशील-पुं० । शानप्रदेशः समानसंख्यानामपि व्यकालजावैर्नानात्वम् , पकस- | स्य प्रतिसेवनया कुशीलो ज्ञानप्रतिसेवनाकुशीसः। प्रतिसमयाऽऽदिस्थितीनां च स्थितिसमयः समानसंख्यानामपि द्रव्य
बनाकुशीले, भ०५५ श०६०। केत्रभावनानात्वम् । एकगुणकालकाऽऽदीनांच वर्णगन्धाऽदिगु. णैः समानसंख्यानामपि व्यक्षेत्रकालै नात्यमिति ॥२१६२॥
णाणपरिणाम-झानपरिणाम-पुं० । कानलकणे जीवपरिणाम, विशे० प्रा०चून
प्रका० १५ पद ।
णाणपरीसह-ज्ञानपरीषह-पुं० । ज्ञानं मत्यादि तत्परीषहणं च ज्ञानात्मन्-पुं० । ज्ञानविशेषत उपसर्जनीकृतदर्शनाऽऽदिरात्मा
कानपरीषदः। विविएस्य ज्ञानस्य सद्भावे मदवजने अभावे, कानाऽऽत्मा । सम्यग्दृष्टेरात्मनि, भ०१५ श० १०२०।
दैन्यवर्जने, ग्रन्थान्सरे त्वज्ञानपरीषह ति पठ्यते, तथणापदंसण-शानदर्शन-न । ज्ञानं च दर्शनं च, ज्ञानेन वा द- पास्मानिर्दर्शितम् । न.श०८ उ०। र्शन शानदर्शनम् । ज्ञानदर्शनयुग्मे, “अस्थि णं मम भासेसे णाणपायपिछत्त-ज्ञानप्रायश्चित्त-न० । पापं नितीति । प्राव. माणदंसणे समुप्पन्ने ।" स्था०७ ग०।
| चित्तदे, स्था० ३ ग०४०। पापदंसणलक्खणा-शानदर्शनशक्षणा-स्त्री० । ज्ञानं च दर्शणाणपुरिस-ज्ञानपुरुष-पुं० । ज्ञानलकणभावप्रधाने पुरुष, मं च लकणं स्वरूपं यस्याः सा ज्ञानदर्शनलकणा । सम्यम्. स्था० ३ ० १ उ०। शानसम्यग्दर्शनरूपाय मोक्षमार्गगतो, " मोक्खमम्गग तत्थं, णाषपेन्नदोष-नानाप्रेमदोष-न०। प्रेम च द्वेषध प्रेमद्वेष, नानासणेह जिणनासियं । चकारणसंजुत्तं, नाणदसणलक्नणं"| कामदेव नानाप्रेमतेषम । अविनयभेटे. स्था ॥१॥ उत्त० २० अ०।
३०। पाणदंसणसमग्ग-ज्ञानदर्शनसमग्र-त्रि०ा ज्ञानदर्शनाच्या पूर्णे, पाणपोस-ज्ञानप्रष-पुं०। श्रुताऽऽदो काने,ज्ञानवत्सु चा:" तत्तो णाणदंसणसमग्गे" उत्त०००।
प्रोतो, भ. श०६ उ.।। शाणदव्व-झानभव्य-न० । शानद्रव्यं देवकार्ये उपयोगि स्यान्न णाणप्पयार-नानाप्रकार-त्रि । विचित्रे, सूत्र. १ शु. १३ वा, यदि स्यात्तदा देवपूजायां,प्रासादाऽऽदो वेति प्रश्ने,उत्तरम्- प्र०ाव
"एकत्रैव स्थानके देवरिक्तं, केत्रद्वय्यामेव तु ज्ञानरिक्तम् । पाणप्पनाय-कानप्रवाद-न०। यत्र ज्ञानं मत्यादिकं स्वरूपभेसप्तक्षेञ्यामेव तु स्थापनीय,श्रीसिकान्तो जैन एवं ब्रवीति ॥१॥" दाऽऽदिभिः प्रोद्यते तज्ज्ञानप्रवादम। स०ा था। ज्ञान कानाss. पतत्काव्यमुपदेशसप्ततिकाप्रान्तेऽस्त्येतदनुसारेण शानद्रव्यं देव- विभेदन्निन्नं पञ्चप्रकारं तत्सप्रपञ्चं वदति ज्ञानप्रवादम । नं०। पूजायां प्रासादाऽऽदौ चोपयोगि भवतीति । ४प्र.सिन०३ झानस्य मतिज्ञानाऽऽदिपञ्चकस्य भेदप्ररूपणा यस्मात् तज्ज्ञानउद्वा०।
प्रवादम् । चतुर्दशानां पूर्वाणां पञ्चमे, म० । स्था० । तस्य पाणदाण-ज्ञानदान-न । श्रुतझाने, “अन्येभ्यो भन्यवर्गेभ्यो- पदपरिमाणमेका पदकोटी।नं।"नाणप्पवायस्स णं पुवस्स ऽध्यापनश्रावणाऽऽदिनिः । यदानमागमस्यैत-ज्ज्ञानदानमदा
वारस वत्यू पएणत्ता" । स० रतम् ॥१॥" ग०२ अधि।
पाणफल-झानफल-
त्रिज्ञानं फलं येषां तानि ज्ञानफलानि। पाणदिहि-शानदृष्टि-स्त्री० । तस्वज्ञानरूपायां दृष्टी, अष्ट०१ | भुतानाऽऽराधनाऽऽदिषु कर्मसु, उत्त०२ मा अष्ट।
पाणबल-कानवन-नाज्ञानबासमतीताऽअदिवस्तुपरिच्छेदसा
मर्थ्यम, चारित्रसाधनतया मोक्षसाधनसामध्ये वा तस्मिन् । पाणदीव-ज्ञानदीप-पुं०। प्रज्ञानभ्वान्तनाशात तवकानप्रदीपे,
स्था०१०म०। द्वा० २५ द्वा०।
णाणबोहि-ज्ञानबोधिन्-पु. कानाऽऽवरणकयोपदामभूता कामणाणधा-ज्ञानधन-त्रि० । ज्ञानविसे विपश्चिति,प्राव०४०।
प्राप्तिः । स्था० २ ० ४ उ० । णाणधम्म-कानधर्म-पुं० । वर्धमानसूरिवंशपरम्परायां साधु-| णाणन-शानभ्रष्ट-त्रि०।५तका सदसद्विवेकभ्रष्टे,आचा.१ रङ्गसुरेः शिष्ये, “ तच्छिण्या ज्ञानधर्माख्याः, पाठकाः पर- १०६अ०४०। मोत्तमाः । जैनाऽऽगमरहस्यार्थ-दायका गुणनायकाः॥१॥" गाणभाव-जाननाप-पुं। अधिगमे उपयोगे, नि.च०२. तच्छिष्याणां दोपचन्द्राणां शत्रुञ्जबाऽऽद्यनेकतीर्थेषु प्रतिष्ठावि
उ०। धायिनां शिष्येण देवचन्द्रेण यशोविजयकृतज्ञानसाराष्टकस्य
णाणजावणा-कानत्तावना-स्त्री ज्ञानस्य भावना ज्ञाननाटीका विरचिता । अष्ट० ३२ अष्ट।
चना । एवंनूतं मानीन् ज्ञानप्रवचनं यथाऽवस्थिताशेषपदार्थापाणपन्जब-ज्ञानपर्याय-पुं० । ज्ञानविशेषे बुकिकृतेऽधि
विवकमित्येवंरूपायां भावनायाम् , प्राचा०२ श्रु० ३०१ नागपलिच्छेद, भ०२श०१ उ०।
भ०१०। णाणपहिणीयया-झानप्रत्यनीकता-स्त्री० । ज्ञानस्य श्रुताss- पाणमंजरी-ज्ञानमज्जरी-स्त्री०। यशोविजयोपाध्यायकृतज्ञान. देः तत्साधनस्य पुस्तकाऽऽदेः (कर्म०१ कर्म०) तदभेदाद ज्ञान- साराभिधाष्टकग्रन्थस्य देवचन्द्रगणिकृतायां टीकायाम, सा षतां वा सामान्यन प्रतिकूल तायाम, भ०८ श०६ उ०। चात्यशुद्धति विद्वज्जनचेतश्चमत्कृति मादधाति । " स्याद्वादसु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org