________________
(१५) याणकिरियाणय अभिधानराजेन्द्रः ।
णायाग अनवाप्तिजमात कए-स्वर्णन्यायात क्रिया पुनः।। १४१॥ (ज्ञानं शीलं श्रुतं वा श्रेय इत्यन्ययधिकैः सह 'अराणअनन्तमर्जितं ज्ञानं, त्यक्ताश्चानन्तविजमाः।
उस्थिय ' शब्दे प्रथमभागे ४५८ पृष्ठे चिन्तितम ) आह चनचित्रं कलयाऽप्यात्मा,हीनोऽतूदधिकोऽपि वा ॥१४॥
ज्ञानक्रिययोः प्रत्येक मुक्तेरवापिका शक्तिरसती कथं समुदाये.
ऽपि भवति ? । न हि यद्येषु प्रत्येकं नास्ति तत्तेषां समुदा. धावन्तोऽपि नयाः सर्वे, स्यु वे कृतविश्रमाः। येऽपि नवति, यथा प्रत्येकमसत्समुदितास्वपि सिकतासु तैलं, चारित्रगुणलीनः स्या-दिति सर्वनयाऽऽश्रितः ॥१४॥ प्रत्येकमसती ज्ञानक्रिययोर्मुक्तेरवापिका शक्तिः । तदुक्तममुनिपुणमतिगम्यं मन्दधीमुष्प्रवेश,
" पत्तेयमनावाओ, निव्वाण समुदियासु विण जुतं । णाणप्रवचनवचनं न काऽपि हीनं नयौघैः।
किरियासु वोत्तुं, सिकयासमुदायतिवं व ॥१॥" उच्यते
स्यादेवं यदि सर्वथा प्रत्येक तयोर्मुक्तयनुपकारितोच्येत, यदा गुरुचरणकृपातो योजयंस्तान् पदे यः,
तु तयोः प्रत्येक देशोपकारिका, समुदाये तु संपूणी हेतुतीच्यपरिणमयति शिष्यांस्तं वृणीते यशःश्रीः॥१५॥ ते, तदा न कश्चिद्दोषः । आह च-"वीसुण सम्वह किचय, गच्छे श्रीविजयाऽऽदिदेवसुगुरोः स्वच्छे गुणानां गणैः, सिकयातेलं व साहणानाबो देसोवकारिया जा, सा समप्रौढि पौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः।
वायम्मि संपुरणा ॥१॥"अतः स्थितमेतद् ज्ञान किये समुतत्सातीर्थ्यभृतां नयाऽऽदिविजयप्राशोत्तमानां शिशुः,
दिते एव मुक्तिकारणं, न तु प्रत्येकमिति तत्वम् ।
तथा च पूज्या:तवं किञ्चिदिदं यशोविजय'इत्याख्याभृदाख्यातवान् १४५ णाणाहीण सवं, णाणणो नणद किं व किरियाए ? । नयो।
किरियार करणनओ,तभयगाहो य सम्मत्तो३५६१"(विशे०) नाणं किरियारहिय, किरियामित्तं च दो वि पगंता। |
"कचित्सौच्या शल्या, क्वचिदधिकृतप्राकृतभुवा,
क्वचिच्चार्थापत्या, क्वचिदपि समारोपविधिना । असमत्था दाएन, जम्ममरणमुक्ख मा जाइ ।। ६७ ॥
क्वचिच्चाभ्याहारात, क्वचिदविकलप्राक्क्रमबलाज्ञायते यथाबद् जीवाजीबाऽऽदितस्वमनेनेति ज्ञानम,क्रियत इति दियं व्याख्या झेया, क्वचिदपि तथाऽऽम्नायवसतः॥१॥" क्रिया यथोक्तानुष्ठानम्, तया रहितं, जन्ममरणःखेज्यो मा भै- उत्त०१० । दर्श । श्रा० क० । अष्ट । पीरिति दर्शयितुम,दातुं वाऽसमर्धाम् । न हि ज्ञानमात्रेणैव पुरुषो
. प्राचार्यः प्राऽऽहनयेभ्यो मुच्यते, क्रियारहितत्वाद् , दृष्टप्रदीपनकप्रपलायमानप
सव्वोसि पिनयाणं, बहुविहवत्तव्ययं निसामित्ता। इवत् । क्रियामात्र वा ज्ञानरहितं न भयेभ्यो मा नैषीरिति दर्शयितुं दातु वा समर्थम । न हि क्रियामांत्रात् पुरुषो भयेभ्यो
तं सवनयविसुद्धं, जं चरणगुणहितो साहू ।। मुत्यते, ज्ञानविकलस्वात् , प्रदीपनकमयप्रपलायमानान्ध
सर्वेषामपि मूलनयानाम्, अपिशब्दात्त दानामाप नयानां . पत् । तथा चाऽऽगम:-" हयं नाणं कियाहीणं, हया अ
ग्यास्तिकायाऽऽदीनाम्-बहुविधवक्तव्यतां सामान्यमेष, विशेषा माणो किया। पासंतो पंगुबो दलो, धावमाणो अ अंधश्रो "
एव,उभयमेव वा परस्परनिरपेक्षमित्यादिरूपाम्,अथवा-नामा॥३६॥ (महा.) ('मोक्ख' शब्दे चैतद् विवेचंयिष्यते) उन्न
दिनयानां मध्ये को नयः कं साधुमिच्चतीत्यादिरूपां, निशम्य श्रुयसद्भावस्तु तेच्यो मा जैषीरिति दर्शयितुं समर्थः । तथा
स्वा, तत्सर्वनयविशुद्धं सर्वनयसम्मतं वचनं,यच्चरणगुणस्थि. हि-सम्यगङ्गानक्रियावान् भयेज्यो मुच्यते, उन्जयसंयोगत्वात,
तश्चारित्रज्ञानस्थितः साधुर्यस्मात् सर्वेऽपि नया भावनिक्षेप्रदीपनकनयान्धस्कन्धाऽऽरूढपगुवत् । (सम्म ३ काएक)
पमिध्वन्तीति । वृ. ६ उ०। तथा चाऽऽगमः-"दोहि ठाणेदि
संपन्ने अणगारे अणाश्य अणवदग्गं दीहमद्धं वा चाउरंतसंउक्तं च
सारकंतारं बीईवपज्जा । तं जहा-विउजाए चेव, चरणे चेव।" संजोगमिद्धीऍ उ गोयमा ! फलं,
स्था० र ठा० । दश । व्य०। न हु एगचक्केण रहो पया ।
पाणकुसीस-ज्ञानकुशील-पुं० । गुरुकहानाऽऽवरणोदयेनाअंधो य पंगू य वणे समिच्चा,
दनिशं प्रधर्षयति कुत्सितशीले, महा०३ भ०। ते संपउत्ता नगरं पविट्ठा ॥ ३७॥
णाणग-नाणक-न । मुलायर्या, कार्षापणे, पणे च । प्रा०का। नाणं पयासयं सोहउ, तवो संजमो य गुत्तिकरो।
"केनापि कस्यचित् प्राज्य-मूल्यनाणकसंभृतः। तिए पि समाजोगे, गोयम! मोक्खो न अन्नहा ।।३।।
म्यस्तो नबलकस्तेनो-पात्तास्ते बहुमूल्यकाः" ॥१॥
श्रा०का स्वनामख्याते तीर्थभेदे, मोढेरे वायमे नाणके पल्ल्यां महा० १ अ०।
मत्तएमके श्रीमहावीरः। ती०४३ कल्प । (संजोगसिद्धी पत्यादि) तस्मात् सम्यग्ज्ञानाऽऽदित्रितयनय
पन्यासजीतविजयगणिकृतप्रश्नः-यथा प्रत्यहं प्रहादविहारे समूहान्मुक्तिः, नयसमूहविषयं च सभ्यग्ज्ञानं श्रमानं च, तद्वि
पश्चशती बीसमप्रियाणां भोगः कथितोऽस्ति, तन्नाणकं किं ग्यं सम्यग्दर्शनं,तत्पूर्व चाशेषपापक्रियानिवृत्तिकणं चारित्रं,
नामकं कथ्यते?, इति प्रश्ने, उत्तरम्--वीसलदेवाझापातितं धानोपसर्जननावेन, मुख्यवृत्त्या वा तस्त्रितयदर्शकं च वाक्य
बीसलप्रियनामकं तत्कालीन किश्चिन्नाणकविशेषं संभाव्यते, रागमो, नान्यः, एकान्तप्रतिपादकस्यासदर्थत्वेन विसंवादक
तदधुना प्रसिहं नास्ति, परं षट्त्रिंशन्मूढकम्मैसिलप्रि. या तस्य प्राधान्यानुपपत्तेः। जिनवचनस्य तु तद्विपर्ययेण दृष्ट.
यनाणकमष्टशतविंशतिसहस्राधिकद्विषष्टिसकप्रमाणं कथितवादाऽपि प्रामाण्यसंगतेः । सम्म०३ काण्ड। महा। मस्तीति। ४०४ प्रासेन०३ उल्ला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org