SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ 可何 काश दीपकल्पे | दी ० ३०० १० "ग्दा विश्वका कम्मरयचिकित्रयं ना। धारयन्वं नियमा, न य श्रविणीपसु दायच्वं ॥ ५ ॥ अत्र ज्ञानं चन्द्रप्रज्ञप्तिलक्षणम् । चं० प्र० २० पाहु० । 35 (१९८३) अभिधानराजेन्ऊ उपत्ये भंते! मणूले परमापोग्गलं किं नाइ, पासर, उदाहु न जाणइ न पासइ ? । गोयमा ! प्रत्येगइए जाण, ण पास, प्रत्येगइए ण जाण, ग पासइ । छतमत्येवं भंते! दुपदेसि खयं किं जागा पास १ । एवं चैव । एवं० जात्र असंखेज्जपएसियं । छउमत्थे भंते! तपसि किं पृच्छा है। गोयमा ! गए जाड़, पास, प्रत्येगइए जाइ, ण पासइ, अस्वेगइएका जाण, पास, अत्येगए जापान पास| होहिणं मस्से परमाणु जहा छउमत्थे एवं आदोहिए वि० जाव णंतपदेसियं । परमाहोहिए एवं जंते ! मणूसे परमापोंगल में समयं जाइ तं समयं पासजं समयं पास से समर्थ जाखड़ है को इसके समड़े। ? । सेकेणणं ते! एवं बुबइ परमादोहिए थे मणूसे परमापोग्गलं नं समयं आण, ख तं समयं पास में समयं पासइ, णो तं समयं जाण ।। गोयमा ! सागारे से खाणे जवर अागारे से ये जब से तेणद्वेगां० जाव यो समजा एवं जान अतपसि केवली अंते! मणूसे जहा परमादोहिए वहा केवली वि० जान अणतपसि । इ, — 66 ( नमःथेत्यादि ) इह छद्मस्थो निरतिशयो ग्राह्यः । ( जाण६, न पासत्ति ) श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावाद, तदन्यस्तु न जाणइ न पासइति " अनन्तप्रदेशिकसूत्रे चखारो भान्ति जानाति स्पर्शनादिना पश्यति च चतु बेत्येकः तथाप्रयो जानाति स्पर्शनादिना न पश्यति चक्षुषा, चक्षुषोऽभावादिति द्वितीयः । तथाऽन्यो न जानाति स्पर्शाचा पश्यति चचुषेति तृतीया तथान्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थः । उद्यस्याधिकारामस्थ विशेष नूताघोऽवधिक परमाधोऽवधिक सूत्रे दधिकश्यामन्तर्मुहर्तेन केवली भवतीति केनिसूत्रम् । तत्र परमा सागारे से नाथे भवति ) साकारं विशेषक पम् |' से ' तस्य परमाधोऽवधिकस्य तथा ज्ञानं भवति, त द्विपर्ययभूतं च दर्शनमतः परस्परविरुवाकये नास्ति सं नव इति । भ० १० श० ० उ० । व्रतभङ्गभेदादतीचाराणां स. म्यगवबोधे, ध० ४ अधि० । संप्रति [तकर्माणि] द्वितीयमेदं व्यायिष्या Jain Education International सुर्गापोरामाद भंग भययारे, बयाण सम्म बियाणे || ३५ ॥ व्रतानामव्रताऽऽदीनामिदेव गाथायें मेदातिचारप्रस्तावे वक्ष्यमाणस्वरूपाणां भङ्गकानू द्विविधत्रिविधेत्यादीनने कपकारान ( सम्मं ति ) सम्यक् समयोक्तेन विधिना विजाना पाण त्यवबुध्यते (३५) ध०र० ३५ गाथा । (भङ्गसङ्ख्याप्रदनमनुपयुवा प्रम्यते ) विषयसूची - (१) सम्युत्पत्तिकं ज्ञानम् । (२) ज्ञानस्य पञ्चविधत्वम (३) ज्ञानभेदकारणानि । (४) दो मतिभ्रतोपन्यासे कारणनिरूपणानन्तरं मति श्रुतानन्तरमवत्समनन्तरं मनःपर्यायानस्यो पन्यास कारणनिरूपणं केवलहानस्य सर्वोपरि निर्दे शे कारणं च । (५) प्रत्यकपरोक्षत्वाभ्यां ज्ञानस्य वैविध्यं प्रकेवलमोकेवलज्ञानभेदेन प्रत्यत्तज्ञानस्य द्वैविध्यप्रदर्शनम् । (६) अवधिमन:पर्ययज्ञानत्वेन केवलज्ञानस्य द्वैविध्यं निरूप्याऽऽभिनिबोधिक श्रुतज्ञानभेदेन परोक्षज्ञानस्य द्वैविध्यप्रदर्शनम् । (७) स्वाम्यादिभेदाद् मतिश्रुतभेदः । (D) प्रकारान्तरेणापि मनितो कृष्ण भेदप्ररूपणा । (९) आचार्यनेदेन मतिननेदार्थे शङ्कननिराकरणे (१०) तदनन्तरं विशेषदूषणानिसिया पुनरपि मतान्तरो पन्यासः । (११) कराऽऽदिनेश मते कारणमेव न भवति किन्तु स्पेतिशोद्घाटनम | (१२) श्रुतानन्तरमवधिज्ञानस्य विवेकः । (१३) वस्तुतो ज्ञानस्य वैविष्यमेवेतिनिरूपणम् । (१४) न ज्ञानमारमध्यतिरेकेण गुणाः । (१५) ज्ञानामिस्वीकारे बन्धमोकाप्रायपरामर्शः । (१६) बोधार्थ प्रमाणं साकारों या बोधः प्रमाणमित्यच वैज्ञाधिकमतविचारः । (१७) जैमिनी स्वीकृत प्रमाणत्रण निराकरणम् । (१८) प्रमाणमभिसंवादिज्ञानमिति सोगनिर्मि || (१६) श्रव्यभिचाराऽऽदिविशेषणविशिष्टाऽथपलब्धिजनिका सामग्री प्रमाणमितिनेयायिकमप्युदासः । (२०) अनुव्यवसायप्रकाश्यं ज्ञानमित्यत्र नैयायिकममुद्धा ट्य पर्यालोचना । (२१) ज्ञानस्य स्वप्रकाशकत्वे प्रदीपादिदृष्टान्तमुपन्यस्य पदार्थपरिशोधनम् । (२२) नित्यपरो कानपादिनां जानाम्यात्मसमवायिका नान्तरवेद्यज्ञानवादिनां योगानां च मतस्व विकुट्टनम् । (२३) ज्ञानिनोऽज्ञानिनश्च निरूपणम् । (२४) तत्र नैरविकजीवानधिकृत्य प्रदर्शनम् । (Ru) finger: feræqdan i (२६) तान्येव गतिद्वारमचिन्तनम् । (२७) इन्द्रियद्वारमुपन्यस्यनिरुपण । ( २८ ) कायद्वारमुदूजाव्य प्ररूपणम् । (२५) द्वारमुदी प्रदर्शनम्। (३०) पर्यासद्वारे सत्प्रतिपादनम् । (३१) भवस्थद्वारतोऽपि तन्निर्देशः । (३२) द्वारे म्यानिविचारा For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy