________________
पाण
( १९६२) अभिधानराजेन्द्रः ।
तया
काशताबुद्धिखभावोपजायत इत्येकसामध्यधीनया व्यपदेशः । दृश्यते हि प्रदीपप्रकाशयोः समानकालयोः प्रदीपनघटप्रकाशन इत्येकसामग्रयधीनया व्यपदेशः । न कालयोरपि प्रकाश्यप्रकाशकयोः कार्यकारणभावमुपपद्यते । ननु यदि साकारं विज्ञानमभ्युपगम्यते, तदा चकुरादिकोऽर्थः प्रतिक्षिप्त पत्र, बहुरायाकारस्य संवेदनमात्रस्यैवोपलब्धेन तदाकारार्थयस्यात् यतोना
1
विज्ञानमुपज्ञम्भविषयः तयेाज्ञानमेव तत्रापि साकार तत्राप्यर्यस्य पुनरुपला ज्युपगमे झानाऽकारेऽनुभव इति न कदाचित्स्वरूपेणोपलब्धिर्भवेदिति नार्थव्यवस्था । असदेत कार्यव्यतिरेकेण बाह्यार्थपरिकल्पनापण्या वा परेषामभितेति तदयुपगमादर्थस्यायमाकारं प्रकाश कमनुप्रविष्ट इत्यभिधानार्थी कदोषानुपपत्तेः । अथवा विज्ञानवादेऽर्था प्रेरणं सिद्धसाधनदोषादमिति साकारमेव ज्ञानं प्रमाणम म्युपपन्न सोशान्तिकयोगाचाराः ।
-
अत्र प्रतिविधीयते - निराकारं विज्ञानमर्थग्राहकमिति न प्रत्यक्कृतः प्रतीयते, शरीरस्तम्नाऽऽदिव्यतिरेकेण उपलम्भस्पासण्यादिति । तस्यासखादिवत्र हेतुरसिद्धः अङ्कारस्य सुखाऽऽदेशनविशेषस्यान्तःस्य संवेदनत्यानुभूयमानस्य स स्वात् । न च स्वसंवेदन प्रत्य सिकस्याप्यवम् स्तम्नाऽऽद्याकारस्यापि ज्ञानस्यासश्वप्रसकेः । न हि तथाप्रतिभासाव्यतिरेकेणापरमत्रापि सस्वानबन्धनम् । न चाहमिति प्रत्यपोऽन्तःस्पृष्टशरीराऽऽचालम्बन शरीरस्य सप्रतिपत्वे न, अपरप्रत्यक्षविषयत्वेन वाऽज्ञानरूपतया सुख्यप्रत्ययविषयत्वानुपपत्ते ज्ञानस्यैवाप्रतिघात संवेद्यरूपस्यान्तःसुखाकारस्य सुषप्रत्ययविषयत्वात् अहं कुशः स्थूल इत्यादिश. रालम्बनास्वाप्रत्ययस्योपचारिकत्वादुपचारनिवन्धनस्वस्य च प्राक् प्रतिपादितत्वात् । तेन निराकारस्य ज्ञानस्य स्वप्नेऽध्य संवेदना प्रत्यक्कतो बाह्यव्यतिरिक्तं ग्राहकस्वरूपं प्रतिभातीति प्रत्युक्तम्, नीलमहं वेद्योति बाह्यनीलार्थग्राहकस्यान्तग्रीधन्यतिरिक संवेदनाप्यकृतो ज्ञानस्याममिया प्रतीते न चान्तः सुखायो बहिश्वनीलादयः परिस्फुटवपुषः स्वयं विदिताः प्रतिभान्ति, न पुनस्तद्व्यतिरिक्तं निराकारज्ञानस्वरूपमर्थप्राकमाभाति, सुखाऽऽदेरर्थग्राहकत्वायोगादिति वक्तव्यम् । यतो बाह्य प्रति सुखाऽऽदीनां नैवास्माभिरपि ग्राहकत्वमभ्युपगम्यते । न हि सुखाऽऽदयो नावनोपनेय जन्मानो बहिरर्थसन्निधिमन्तरेणाऽपि प्रादुर्भवन्तः पदार्थ नियमेोद्यतका पतित्वात् तेषां चरादिभवास्तु संविदो मंदिर मुद्भासयन्त्यः स्पष्टावभासा अन्वयव्यतिरेकाज्यां पृथगवसीयन्त इति पदार्थग्राहिण्यस्ता पचाभ्युपगमनीयात्र
दिदि परिवर्तमानं बाह्यादि पृथगेव नववाद्यार्थमादकतयाऽज्युपगम विषयः । तदेवं प्रह्माव्यतिरेकेण निराकारकानस्य संवेदनायकवादनुमान मपि तत्प्रतिपादकत्वेन विप्रतिपत्निसद्भावे । यत्रार्थापत्यप्रामाण्याचा तस्ताप्रतिपतिरिति । वत्सा धनमेव च निराकारा मघा बुद्धिः प्रतीयत इति बुद्धेरप्यपरा बुद्धिर्मादिकेत्यायुकम तद्यमेव यतः स्वपरार्थवाद के स्वरूपं तेन च पेण स्वसंविदि प्रतिभासमाना कथं शराङ्गादिवदव्यवस्थितरूपा भवेत्। यदपि सद्स्यतिरिकतथा प्रतीयमाना न विकल्पेनाप्यपो
Jain Education International
पाण
शक्या इति । तदप्यसङ्गतम् । प्राह्मस्वरूपवक्तव्यतया स्वरूपेण तत्प्रतिभासनस्य प्रतिपादितत्वात् यदपि प्रकाशतारहितं नीलादिकं नोपलभ्यते तथोपलने सर्वे सर्वदा वेदिति त प्रापि यदि बिना नीलादिकं नोपलभ्यते इत्युच्यते तदा सिसाध्यता, तदन्तरेण तडुपलम्नस्यानिष्टेः । अथ नीलमेव प्रकाशरूपमिति प्रतिपाद्यते । तदयुक्तम् । नीलस्य जमतवा प्रकाशयानुपपत्तेः परस्परपरिवारस्थितया जमाजमयोरेकत्वयोगात् । यदपि नीलस्य प्रकाश इति व्यतिरेकः शिलापुत्रस्य शरीरमित्यादावभेदेऽपि संजवीति । तदपि न सम्यक् । दृष्टान्ते हि प्रत्यक्तावगतो नेदप्रतिभासः स्यात् वाक्ये न तु दार्शन्तिके प्रत्यक्षारूढे तदेव प्रतिभासः समस्ति । तथादि ग्राह्यरूपस्तम्भाऽऽद्यनन्यव्यावृत्तत्वेन प्राप्रतिभाति प्रकाशितुं सम्मादिकर्मणि दयावृतस्वेन ग्राहकतया प्रतिभाति तेन त्वेनयोरदा वभासोऽभ्यक्ssरूढोऽवभाति। न केवलं प्राह्माऽऽकारोऽन्यव्यावृसत्वेनानायके प्रति प्रकाशितुंदिकर्मणि व्यावृत्तेन ग्राहकतया प्रतीतेर्न स्तम्भः प्रतिभाति, किं त्वाद्वादाऽऽदिस्वभावतयाऽहङ्कार Ssस्पदश्च प्रतिभासनिश्चयाभ्यामक सीयते, तद्ग्राह्यस्तु तद्विपरीतत्वेन । न चाध्यकसिद्धभेदयोन
1
9
संवेदनश्वत् प्रमाणादिकता ऽसतुं शक्येति न भेदप्रतिभासस्य बाधा । न च नीलाऽऽदिश्व ज्ञानरूपः, श्रहं नीलादिरित्यनवगमात् । तेन नीलाऽऽद्याकारैव प्रकाशिता, सा च बुद्धिरिति साकारता ज्ञानस्येति यदुकं तदपि निरस्तं व्यम् । यदपि प्रकाशतामात्रेणार्थस्य सित्वाद व्यथ तदपरबुकपरिकल्पनम् तदपि सिमेव साधितम् अर्थप्रकाशतामा अनिरिकाया बुद्धिवेदना असिद्धत्वात् । यदपि नायमाकारं नीलाऽऽद्याकार प्रकाशितान्यतिरेकेणोपलभ्यत इति कस्यार्थे प्रत्यासन्नता परैः परिकल्प्य ते तदपि नीलाद्यणतेानस्य स्वसंवेदनायकृतः सिरयुक्तया स्थितम् प्रकाशता तु यदि निराकारा भवेत् प्रतिकर्मव्यवस्था न स्यादिति यदुक्तं, तदप्यसङ्गतमेव । यतः प्र काश कि बीकारा है प्रोस्विद् प्राह्माऽऽकाराऽज्युपगम्यते । यदि प्रथमो विकल्पस्तदा वक्तव्यम् किमेकदेशेन नीलाssधाकारा प्रकाशता ? आहोस्वित् सर्वाऽऽत्मनेति ? । तत्र यद्येकदेशेन नीलाऽऽद्याकारा प्रकाशता, सदा स्वांशप्रकाशनाप्रसरस्यनेकाद्धिः श्रच सर्वाऽऽस्मना, तदा प्रकाशताया जडरूपनीलाऽऽदिस्वनावत्वाद्विज्ञप्तिरूपतानावप्रसक्तिः, जमस्य प्रकाशरूपताऽयोगाद ग्राह्याकारित्वमपीतरेतराश्रयत्वम् । न हि देवदत्तस्य प्रतिनियताऽऽकारता सिकौ यदत्तस्य तदाकारतासिद्धिर्दृष्टा । न च प्रकाशता साकारतासिद्धिमन्तरेणाचि प्रास्य प्रतिनियतरूपसिद्धिर्निराकारा ज्ञानस्य प्रतिकर्मव्यवस्था देतुत्वप्रसके। न च यद् यदाकारं तत्तस्य ग्राहकमिति व्याप्तिसिद्धिः श्रन्यथोत्तरनीलक्षणपूर्वनीलकणस्थ ग्राहकः स्यात् । न च तस्याज्ञानरूपत्वाद् नायं दोषः, देवदत्त नीलज्ञानस्य यज्ञदत्तनी लज्ञानग्राहकताप्रसक्तेः । न च तयोः कार्यकारणभावाभावाचार्य दोषः समन प्रति उत्तरज्ञानकणस्य ग्राहकताप्रसक्तेः। अथ तत्र ताड वेधसारूप्याभावाद नायं दोषः । ननु तथाविधं यदि कथञ्चित् सामयते तदाउनेकान्तवादाऽभ्यथिः अथ सर्वात्मना सारूप्यं तदोचरणस्यापि पूर्वकृणरूपताप्रसारित्वे कण
For Private & Personal Use Only
www.jainelibrary.org