________________
( १३८५ ) अभिधानराजेन्द्रः |
जगदण
च । तथाहि "सपना कक्षा अनिणंदणजगणंदणचारणसमीने जग्ग- जागृ-धा० । निषाकये, सुश्रधम्मसंमतं परिवन्ना " । सङ्घा० ।
जगणाइ - जगन्नाथ पुं० । जगतः सकलचराचररूपस्य यथावस्थित स्वरूपरूपकारण विसापयेन्यः पालनाच नाथ श्व नाथो जगन्नाथः । जिनेश्वरे, नं० जगनिस्सिय- जग निश्रित नि० जगलोकस्तत्र निति - श्रितः । लोकस्थिते वस्तुनि " अगणिस्सिपाई पाई "
1
उत०८० ।
।
जगनुचरिष- जगदुदुधरित २० जयतां प्राणिनां धरितं दिसादिनिबन्धनं कर्म प्राणिनां दुराचारे, हा० २१ अष्ट० । जगपागढ-जगत्मकट-शि० जन प्रत्यप्रमाणसि तया प्रकटे, प्रश्न० १ भाभ० द्वार ।
जगपियामह - जगत्पितामह - पुं० | जगतां सकलसंस्थानां नारका दिकुमतिथिनिपातभयापारात् पितंय पिता सम्यग्दर्शनमोगुणाइतिरूप धर्मस्यापि पार्थ रास्तत्प्रणीतत्वात् । नं०। जिनेश्वरे, ब्रह्मणि च । "ब्रह्मा जगत्पितामहः " सूत्र० १ ० १ ०३३० ।
"
जगबंधु - जगद्बन्धु- - पुं० जगतः सकलप्राणिसमुदायरूपस्याज्यापादनोपदेशण सुखस्थापकायात् बन्धुबन्धु जिनेश्वरे नं०।
।
जगय-धकृत् न० । यं संयमं करोति --तुक कुछ दक्षिणस्थे मांसपि तवर्धके रोग अब शसादौ नत्वे च यकनादेशः । वाच० । आसस्स णं धावमाणस्स हिययस्स य जगपस्स व अंतराले ।" भ० १०
श० ३ उ० ।
जगलं- देशी - पहिलायास सुरायाम् दे० ना० बर्ग जगसम्पदंसि [] - जगत्सर्वदर्शिन् पुं०
शिनि ज्ञातपुत्रे महावीरे, सूत्र० १० २ ० २४० । जगसहाब - जगत्स्वजाव-पुं० । जगतः चराचरस्य स्वो भावः । "जन्म मरणं च नियतं बन्धुर्दुःखाय धनमनिर्वृतये । तथास्ति यस विपदे तथापि लोको निरालीका ॥१॥" इत्यादि लड़ने विश्वस्वभावे, भाव०४ प्र० ।
जगहित - जगकित - त्रि० । पुरुषार्थोपयोगितया विश्वहितावहें,
स० ३२ सम० ।
जगहिय-जगत त्रिजगदित 'शब्द०३२ सम० जगाणंद - जगदानन्द - पुं० | जगतां संशिपञ्चेन्द्रियाणाममृतस्यन्दिमूर्तिदर्शनमात्र नाभ्युदयसामोपदेशद्वारेण चानन्ददेतुत्वात् ऐहिकामुष्मिकप्रमोद कारणत्वात् जगदानन्दः । जिनेश्वरे, नं० । जगार-ज (प) कारणे
"जगा
ठाणं तगारेणं निदेसो कीरति । " नि० चू० १७० । जगारी जगारी स्त्री० (राजग) इतिनानाप्रस
म्ये, "असणं भोषण - ससुग-मुग-जगारीइ सः समयः श्रादिशब्दादरीकरम्यादिग्रहः पञ्चा०५ विव० ।
३४७
Jain Education International
जच्चकाग
" जाप्रेजग्गः " ॥ ६ | ४|५० ॥
'जग्गह' पक्के 'जागर' जागर्ति । प्रा० ४ पाद । जग्गण - जागरण - न० ! अनिषागमने प्रश्न० १ अभ० द्वार । जगढ़ बढ्ग्रह पुं०] यत् प्राप्यते तद्यतामित्याकारिकायां राजाज्ञायाम्, "रखा जग्गहो घोसितो " प्रा० म० प्र० । "यहूदी घोषितस्तत्र शतानीकमानीकमध स्पां स्वच्छया मुमुपुस्ततः " ॥ श्र० क० ।
इट् 'जगारी '
.
इन । ।
जग्गाद-यद्ग्राह-पुं० । 'जग्गह' शब्दार्थे श्रा० क० । पण जपनहन्ति मो० वाच स्त्रिया प्रतनकट्यधोजागे, कल्प० २ कृण । " सुंदरथणजघन" । औ० ! भगवबणकरचरणनयणलाबपणविलास कलिया रूपे स्त्रीकटेरप्रभागे च । तं ।
1
39 66
जच्च जात्य-त्रि० जाती प्रवः यत् । कुतीने, श्रेष्ठे, काम्ले, किं वा जान्याः स्वामिनो हेपयन्ति । जा। " सर्व या शूरः शोचता वर्णेषु तुख्यासु पक्षीयकृतयोनिषु धनसंभूता जात्या जातास्तयैव ते ॥ १॥" बाच० । स्वाभाविके, तं० । प्रo | प्रश्न० | सजातीये श्रविजातिमति जी० ३ प्रति० । नामपि जात्यरनं समानमजात्यरक्षेन । ल० " जह जच्चाबादलाणं, अस्साणं जणचपसु जायाणं । " झा० क० । जच्चजण - जात्याञ्जनन० । मर्दितेऽजने, कल्प० २ क्षण । प्रधाने, सौवीरके च । ज्ञा० १ ० १ ० ।
6
मरजयपयरिज्जुप समसंढियत अमान
लमसुकुमाल मरमजिरोमराई । जात्यानं मर्दितं तैलादिना
सम राणां प्रसिकानां जलदानां च मेधानां यः प्रकरः समूहस्तत्सदृशी तत्समानवर्णतया जात्या अनभ्रमरजलदप्रकरी इव (उज्जुन ति)
जुका प्रध्वरा, अत एव ( समति ) समा अविषमा संहि ता निरन्तरा (तपुत्र चि) तनुका सूक्ष्मा ( आइज सि ) प्रदेया सुभगा (लह त्ति ) लटभा बिलासमनोहरा (सुकुमास सुरुमा लेभ्यः शिरीषपुष्पादि वस्तुयापि
दुका, तत एत्र ( रमणिज्ज ति ) रमणीया ( रोमराइ वि ) रोमराजिर्यस्याः सा तथा ताम् । कल्प० २ क्षण ।
जच्चजण चिंगभेयरिद्वगभमराव लिग क्लगुलियकज्जलस मप्यभे ॥
जायं प्रधानं यदनं सीबीरकं
मेदः भृङ्गानिधानकीविशेषः विदलिताङ्गारो वा, रिष्टकं रत्नविशेषः । भ्रमरावती प्रतीता लगुटिका महिषटिका ज मप्रभेषु कृष्णेष्वित्यर्थः । का० १ ० १ अ० । जयंदा देश० ना० ३ वर्म जयज्जत जात्यका अन० । जाय
काइनचत् समागम
पद्मरूपे
अन्यकागजात्यकनक-२०,"ब
जायरूबे । " कल्प० ६ कुरा । प्रश्न० ।
For Private & Personal Use Only
www.jainelibrary.org