SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ (१५.) अभिधानराजेन्द्रः। पाण याण ह-(न वा उभयं, जुत्तं ति ) नैव यथोक्तमुन्नयं समुदितमपि जो असुयक्खरलाभो, तं मइसहिओ पभासेजा।१३६। भावभुतं युक्तम्, प्रत्येकावस्थायां तद्भावाजावात, न हि प्रत्ये- अथवा मतिव्यश्रुतत्वमेतु आगच्छतु, न तत्र वयं निषेका. कंसिकताकणेषु असत्सं समुदितावस्थायामपि भवतीति रः, केवसमेतदेव निर्बन्धेनाजिदमो यदुत-भावेन नावभुत. जावः । तदेवमनयस्य स्वतन्त्रस्याऽस्वतन्त्रस्य वा जावचतत्वे. त्वेन सा मतिर्विरुध्येत दर्शितन्यायेन विरोधमनुजवेत् । श्दनानाबे सति तद् भावश्रुतं क्व शब्दाऽऽदौ?, किंवा तत् ?,न मुक्तं जवति-" केई बुकिद्दि, मासहिए भासओ सुयं" (१३२) किश्चिदिति भावः । इति गाथाऽर्थः ॥ १३३ ॥ इत्यत्र गाथाद्धे योऽसौ श्रुतशब्दः स यदि द्रव्यश्रुतवाचिअथ जाषापरिणतिकाले मतेः किमप्याधिक्यमुपजायते, इति । स्वेन व्याख्यायते तदा विरोधो न जवति । कथम् !, इति चे. उभयस्य श्रुतत्वं न विरुभ्यते, इत्याह तू । उच्यते-बुद्धिमतिस्तद्दृष्टान् मत्युपयोगसहितानर्धान् भाष माणस्य सा मतिः शब्दलत्तणस्य व्यश्रुतस्य कारणत्वाद्र. नासापरिणकाले, मईएँ किमहियमहऽमहत्तं वा। व्यथुतम, अनापमाणस्य तु मतिज्ञानम, इत्येवं मतिरूव्य ध्रु. जासासंकप्पविसे-समेत्तो वा सुयमजुत्तं ॥ १३४ ॥ तयोर्भदः प्रोतले भवति, न त मतिश्रुतझानयोः केवलं विरोमतेरन्तर्विज्ञानविशेषस्य भाषापरिणतिकाले शब्दप्रारम्नवे- धपरिहारमात्रमित्थमुपकल्पितं भवति । अत्राऽऽह कश्चिन-ननु लायां पूर्वावस्थातः किमधिकं रूपं संपद्यते ?, येनोभयाव- यदि मत्युपयोगे वर्तमानो भापेत कश्चित् , तदा व्यश्रुत. स्थायां सा शानान्तरं स्यात. श्रुतव्यपदेशः स्यादित्यर्थः । कारणत्वा मतिः स्याद् व्यथुतम् , एनच्च न भविष्यति, (महऽमहत्तं वेति) अथवा-अन्यथात्वं किं मतेभीषापरिण- श्त्याह-(जो अमुयोत्यादि) योऽश्रुतानुमायकर लानः, त मत्युतिकाले निर्मूलत एवं अन्यथाभावः कः, येन श्रुतत्वं स्या पयोगे वर्तमानो नाषेत वता, नाऽत्र कश्चित् संदेहः, यस्तु श्रुत', न कश्चिदिति भावः । भाषाऽऽरम्न एवात्रविशेषः, इति चे. तानुसायंकरलाभस्त ध्रुनोपयोग एव वर्तमानी भाषेत, अतो त', इत्याह-(नासेत्यादि ) जाषायाः संकल्पः प्रारम्भः, न तचन्दस्य मतिः कारणम, श्रुतपूर्वत्वात्तस्येति भावः । स पव विशेषमात्रम्, मात्रशब्दो मनागपि धिकारभवननिषे. इदमुक्तं नवनि-यः परोपदेशाद्वचनलकणं श्रुतमनुश्रित्याकधार्थः, तस्माद् भाषासंकल्पविशेषमात्रा मतेः श्रुतत्वमयुक्तम् । रलाभोऽन्तः स्फुरति तं श्रुतापयोगे एव वर्तमानो भाषते, पतयुक्तं भवति-अन्तर्विज्ञानस्य स्वयमविशिष्टस्य बाह्यक्रिया55 यस्त्वश्रुतानुसारी स्वमत्यैव पर्यालोचित ईहाऽपायेषु स्फुरत्य. रम्नादत्यन्तजातिभेदाभ्युपगमे धावनवल्गनकराऽऽस्फोटना55 क्षरसाना, तं यदा मत्युपयोगसहित एव भाषते, तदा तस्य शदियाह्यक्रियाऽऽनन्त्यान्मतेरानन्त्यमेष स्यात्, स्वयं चाऽनुपजात ब्दलकणस्य व्यथुतस्य कारणत्वाद् भवत्येव मति:व्य श्रुतम् । विशेषाणां ज्ञानानां शब्दपरिणतिसन्निधानमात्रत एव ज्ञा इति गाथाऽर्थः ॥ १३६ ॥ नान्तरत्वेऽतिप्रसङ्गः स्यात, अवध्यादिष्वपि तयाप्राप्तेरिति अथास्मिन्नव मतेऽव्यश्रुतत्वपके "श्यरत्थ वि दोज गाथाऽर्थः ॥ १३४॥ सुयं" (१२८) इत्यादी मूलगाधाया उत्तरायोऽर्थः तदेवं कैश्चिद्विहितं मूलगाथायाः पूर्वार्धव्याख्यानं वृक्षितम, संपद्यते, तमाचार्यः प्रदर्शयन्नाह_अथोत्तराव्याख्यानमुपदर्य दूषयितुमाह इयरम्मि वि मइनाणे, होज तयं तस्सम जइ भणेज्जा। इयरत्थ वि मइनाणे, होज सुयं तिकिह तं सुर्य होइ। न य तरह तत्तियं सो, जमणेगगुणं तयं तत्तो॥१३७।। किह व सुयं होई मई,सलक्खणाऽऽवरणनेयाओ॥१३॥ भाषमागस्य मतियश्रुतमिन्युकम् , अतोऽभाषमाणावस्था नावि मतिज्ञानमितरत्र शब्दवाच्यं भवति । ततश्चेतरत्राप्य“बुझिद्दिष्टे अत्ये" (१२८) इत्यत्र बुद्धिमतिक्षानं व्या नाषमाणावस्थानाविनि मतिझाने भवेत् तद् द्रव्यश्रुतं यदि तत्सक्यातम, तन्मतेन "श्यरत्थ वि होज्ज सुथ, वाकिसमं जा म मतिज्ञानोपलब्धिसमं भणेत, यावद प्रतिज्ञानेनोपलाते जणेज्जा।" (१२८) इत्युसरार्द्धगतस्य इतरत्रशब्दस्य मति. तावत्सर्व वदेदित्यर्थः, एतच्च नास्ति । कुतः ?, इत्याह-( न कानमेव वाच्यम, शब्दसहितमतेई व्यभावश्रुतत्वेनोक्तत्वात, च) नैव 'तरति' शक्नोति स यावन्मतिझानेनोपसन्नते तावद तदितरस्य मतिज्ञानस्यैव तत्र संभवात् । ततश्च तथ्याख्या वक्तुम । कुतः ?, इत्याह-यद् यस्मात् ततो वक्तुं शक्यानमनद्य दूषयति-इतरत्रापि मतिझाने श्रुतं नवेदू यापल तत्मर्वमपि मतिज्ञानोपलब्धमनेकगुणमनन्तगुणमिति गाथाsब्धिसम भाषेत, इति यत्तरुच्यते, तदयुक्तम्, यतो हन्त !| यन्मतिज्ञानम, तत्कथं श्रुतं नवितुमईति ?। श्रुतं चेत्, कथं | अत्र विनेयः प्राऽऽहवा तन्मतिर्मवेत् । कुतः पुनरित्यं न नवति, इत्याह-मति. कह मइसुअोवनद्धा, तीरंति न भासिउं बहुत्ताओ। श्रुतयोर्यत स्वकीय लवणम, कर्म चाऽऽवारकम् , तयोभदेना सम्वेण जीविएण वि, भासद जमणंतभागं सो॥१३॥ ऽगमे प्रतिपादनात् । यदि च यदेव मतिकानं तदेव श्रुतम, यदेव च श्रुतं तदेव मतिज्ञानं स्यात्, तदा लकणाऽऽबरणनेदोऽपि नन्वनन्तरगाथायां मत्युपलब्धाः सर्वेऽपि वक्तुं न शक्यन्त तयोन स्यादिति गाथाऽर्थः ॥ १३५ ॥ इत्युक्तम, पूर्व तु श्रुतोपलब्धा अपि सर्वेऽभिधातुं न पार्यन्त इत्यभिहितम, तदेतत्कथम, यन्मतिश्रुतोपलब्धा जावा न तोतदेवम-" बुद्धिबिछे मत्थे, जे भास" (१२८) इत्यादि यन्ते नाषितुम् ? अत्राऽऽह-बहुत्वात-प्राचुर्यात् । तत्रैतत् स्या. मूलगाधां मतिश्रुतन्नेदप्रतिपादनपरतया व्याचिस्यासोः परस्य त्-कुतः पुनरेतावद्धहृत्वं तेषां निश्चित्तम ?, इत्याद-यद् य. मति वश्रुतं न युज्यत इति प्रतिपादितम । यदि तु व्यश्रुतं स्मात कारणात सणाऽप्यायुषा सः मतिश्रुतज्ञानी समुपलसाऽज्युपगम्यते तदा न दोषः, इत्युपदर्शयन्नाह धानामर्थानामनन्ततममव भागं नाषत इत्यागमे निर्णीतम, तअव मई दनमुय-तमेन ना सा विरुज्झेजा। स्माद बहुत्वावगमः । इति गाथाऽथ १३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy