SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ गाय कानमित्येषं या घोषो भवन्ति मतिनेदाः । तथा च सति मतेरष्टाविंशतिभेदत्वं न परिदीयते, ततञ्चन नाम सोडाहादयो बुद्धी" ( ११ ) इत्यादि परमेये प्रतिक्षिप्तमेवेति गाथार्थः ॥ १२३॥ ( १९४८ ) निधानराजेन्द्रः । मूलगाद्याया व्याख्यातशेषं व्याख्यानयत्राहपत्तागयं सुयका - रणं ति सद्दो व्ब तेरा दव्वसुयं । भावसुयमक्खराणं, लाभो सेसं मइन्नाणं || १२४॥ 66 मूलगाथायां ' श्रोत्राव ग्रहाऽऽदयः, शेषकं च मतिज्ञानम् ' इ. स्युके शेषस्य सर्वस्यापि उत्समेतो मति प्राप्ते, अपवाद:मोनू दयति (११७) युक्तम् तत्र कित यदि येते, इत्यादभाष्यकार-पत्रादिगतं. पत्रादिति तेन कारणेन व्यतमः येन किम् ? इत्याह-कारणमिति किं स्यादिति यथा भावकत्वात् शम्दो व्यतम तथा पुस्तकपत्रा33दिन्यस्तमपि तत्कारणत्वाभ्यभूतमित्यर्थः सम्मुक्त्वा शेषक्षुरादीन्द्रियोपलब्धिरूपं मतिज्ञान (भावस्वमक्ख राणमित्यादि ) न केवलं वेन्द्रियोपलब्धिः तम या भुतानुसारित्वाद् भाव भावतरूपः शेषेषु चक्षुरादीन्द्रिये स्वराणां नाभः परोपदेशाद्वचनानुसारिएरोप त्यर्थः सोऽपि श्रुतम् इत्येवं मूलगाधायां संबन्धः कार्यइति हृदयम, स च प्राग् वृत्तौ कृत पत्र । तस्माच्चाकरमानाचीन्द्रियेषु द्वेषमतानुसार्यप रूपम, तम्मतिज्ञानमत्वेषमिवेत संयते इति गा थाऽर्थः ॥ १२४ ॥ 1 अथ परः पूर्वपरविराधमुक्रावयचाह ज सुगमक्खर लाभो, न नाम सोओवलफिरेव सुयं । सोमवाकिरेवक्खराएँ मुहसंजनाओं चि ।। १२५ ।। इयमपि प्राग् मूलगाथावृत्तौ दर्शितार्थैव, तथापि विस्मरणशीखानामनुप्रदार्थ किञ्चिद व्याश्यायते ननु न्यायेन लामोऽपि तईि भोत्रेयोपधिरेव श्रुतम इति यद्यधारणं कृतम्, तदसङ्गतं प्राप्नोति शेषे न्द्रियाकुरलाभस्यापि तत्बाद भयोचरमा "सोय रेयादि" यद्यन्द्रियारामोऽपि योपलब्धिर्न स्यात्, तदा स्यादेवावधारणमसङ्गतम्, तच्च गास्ति यता शेवेन्द्रद्वारा उपासनेऽपि प्रतिभासमानान्यकराणि श्रोत्रेन्द्रियोपलब्धिरेव अहो ! महदाश्रम तो यदि पोयाकरलाभः कथं पार्ष शेषेारामः सुरसंभवा शेषेन्द्रियज्ञानप्रतिभासभाज्यक्राणि श्रोत्रोपलब्धिरेष । कुतः, इत्याह तेषां ते अवणस्य संभवात् इदमुकं भवति-मिलापकपाणि हि पतानि अक्षराणि, अभिलाप तस्मिन् वा विवहिते काले, अन्यदा वा तत्र वा विवहिते पुरुषे, अन्यत्र वा श्रवणयोग्यत्वात् श्रोत्रेणोपलभ्यते । अतः श्रोत्रो पलम्भयोग्यत्वेन तत् सर्वोपि रेव इति न किञ्चिदवधारणं विरुध्यते । इति गाथाऽर्थः ॥ १२५ ॥ किं सर्वोपद्रवाकाः सुतम, आहोस्विन क श्विदेव ?, इत्याहसो विहु सुक्खराएं, जो लाभो तं सुयं मई सेसा । Jain Education International 35 याप जवा अणक्खर च्चिय, सा सव्वा न प्पवत्तेज्जा ॥ १२६ ॥ सोधपडियाकरलामा स एव तम या कि इत्याह-यः श्रुताक्काराणां लाभः, न सर्वः यः संकेतविषयशब्दानुसारी, सर्वश्वचनकारणो वा विशिष्टः श्रुताक्षरलाभः स एव न त्वश्रुतानुसारी; ईहाऽपायाऽऽदिषु परिस्फुरदकरलाभमात्रमित्यर्थः । ( जश् व ति ) यदि पुनरक्षरलाभस्य सर्वस्वाऽपि तेन क्रोमीकरणादयमतिरभ्युपगम्येत तदा सा यथाभ्यप्रदा उपायधारणरूपासिद्धान् प्रोक, तथा सर्वात सर्वाऽपि मतित्वं मानुनवेदित्यर्थः किं वनकरत्वादवग्रह मात्रमेव मतिः स्यात्, न त्वीदाऽऽदयः, तेबामक्षरलाभाऽऽत्मकत्वात् । तस्मात् श्रुतानुसार्येवा करनाभः श्रुतम, शेषं तु मतिज्ञानमिति गाथाऽर्थः ॥ १२६ ॥ 9 तदेवं व्याख्याता प्राष्यकृताऽपि " सोइंदिभोवसद्धी" (११७) इत्यादिगाथा, साम्प्रतं त्वस्यां यः श्रुतविषयः पर्यवसितोऽर्थः प्रोको भवति तं दर्शयति 61 59 दव्वसुर्यं भावसुयं, उभयं वा किं कहूं व होज्ज चि । को वा जावसुगं सो, दब्वाइसुयं परिणमेज्जा ? ॥ १२७ ॥ इह " सोइंदियोबलद्धी ” ( ११७ ) इत्येतस्यां गाथायां 'मोपूर्ण दध्वसु ( ११७ ) इत्यनेन पुस्तकाऽऽदिन्यस्तं - व्यश्रुतमुक्तम्, अक्षरलाभवचनासु नावश्रुतम्, श्रोत्रेन्द्रियोपलब्धिवचनेन तु शब्दः, तद् विज्ञानं चेत्युभयश्रुतमुक्तम् । तत्रानस्तरवक्ष्यमाणपूर्वगतगाथायामेतच्चिन्त्यते किं तद् इन्याssदितम् ?, कथं वा तद्भवति ?, को वा क्रियान् वा इत्यर्थः, भावभूतस्यांशो भागो तरूपतया आदिशदादुभयश्रुतरूपतया वा परिणमेदिति गाथाऽर्थः ॥ १२७ ॥ का पुनरसौ पूर्वगतगाथा ? इत्याहबुद्धिरिडे प्रत्ये, जे भास से सुर्य मईसहिये । श्रत्य विदोज्ज सुर्य, नवलब्धिसमं जड़ भणेज्जा ॥ १२८ ॥ मतिश्रुतयोर्भेदोऽय विचार्यश्वेन प्रस्तुतः इत्यतः केचिदेन गायां तदनुयाथिश्वेन व्याख्यानयन्ति माध्यकारस्तु तेनापि प्रकारेण पश्चाद् व्याख्यास्यति, साम्प्रतं प्रस्तावानुयायि वेन बद्ध्यायायते तत्र बुद्धि रूपे गृह्यते, तथा • गृहीताः पर्यालोचिता बुद्धिरा अभिलाप्या अर्थाः पदा र्थाः, ते च बहवः सन्ति, अतस्तन्मध्याद् वक्ता यान् प्रापते बक्ति तद् श्रुतम् । कथं यान् जायते ? इत्याह-मतिः श्रुतोपयोगरूपा तत्सहितं यथा भवति । एवं यान् जावान् भाषते तत् श्रुतमुनयरूपमित्यर्थः । इदमुकं नवति-: - श्रुताऽऽत्मक बुन्ध्युपलब्धानधन दुपयुक्तस्यैव वदतो रूप मुभयतं भवति तदश्रुतमित्युनोऽपि सामर्थ्यादुभयतं लभ्यते " जे भास " इत्यनेन शब्दरूपस्य व्यश्रुतस्य सूचित "बुद्ध" "मसहियं " ब मेन च भावस्यानित्यादिति। तदेतायता "सोई११७) इत्यादिगाचोकस्य यस्य व रूपमुक्तम; यान् पुनः प्रथमं श्रुतबुद्ध्या दृष्टानपि पश्चादज्यासबलादेवानुपयुक्तो वक्ति, तद् व्यश्रुतम् इत्येतावनाथायामकमपि सामर्थ्याद् गम्यते; तथा याद बुद्ध पश्यत्येय न तु मनसि स्फुरतो 39 For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy