SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 周何 मिथ्यादृष्टेः संबन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, सतो ह्यसत्वेन असद् विशिष्यते, असतोऽपि च त्या घंटे. नू स्तम्भरम्भ भोरुदाऽऽदिव्यास्यादश्व पदावधर्माद सतोप्रध्यप्येन प्रतिपद्यते सर्वप्रकारे एवायम्यधार शात्। अनेन त्रधारणेन सम्तो समेादयः पटा दिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्वप्रमेयत्वाऽऽदिसामाधर्मद्वारे घंटे पटादीनामपि सद्भावात् 'सर्वथा घर पदा यम इत्यवधारणानुपपत्तेः, कथञ्चिद् घट एवायं इत्यवचारणे स्वनेकान्तवादाभ्युपगमेन सम्पम्टष्टित्वप्रसङ्गात्, तथा पटपुटनटशकटाऽऽदिरूपं घटेऽसदपि सच्चेनायमभ्युपगच्छति सबैः प्रकारैघंटोऽसयेव वधारणा 'स्यादस्त्येव घटः' इत्यवधारणे तु स्याद्वादाऽऽश्रयणात् सम्यदृष्टित्वप्राप्तेः । तस्मात्सदसतोर्विशेषाजावादुन्मत्तकस्येष मितथा विपर्यस्तत्वादेव भव धनम् तथा पात्रोधोऽङ्गानम् तथा प [चधतिला55 दिन जलाऽऽद्यवगाढनाऽऽदेषु संसारहेतुषु मेकमामब्रह्मचर्या: किञ्चयादिषु तु मोकारणेषु भचहेतुत्वाध्यवसायतो योपलम्भात् तस्याऽकानम् । तथा विरत्यभावेन ज्ञानफलाजावादू मिथ्यादृष्टेरज्ञानमिति गाथाऽर्थः ॥ ११५ ॥ " बधान Jain Education International 6 " (१९४६) अभिधानराजेन्द्रः | , तदेवं प्रतिपादित देतुफलमा "" 9 दः, साम्प्रतं नेदभेदात्तयोस्तमभिधातुमाहनेयकयं च विसेसण - महावीसइविहंगमेयाई । इंद्रियविभाग वा सुप ओ ओऽभिहियं ॥ ११६ ॥ नेहा प्रदाय यश्च सा मतितोष ने बतोऽयमदादिभेदादशाविविध मतिज्ञानं वक्ष्यते ' इति शेषः श्रुतज्ञानं वान निवास्यते अथवा इन्द्रियविभागान्मति श्रुतयोर्भेदः, यतोऽन्यत्र पूर्वगतेऽभिहितमिति गाथाऽर्थः ॥ १६६॥ किमभिहितम् १, इत्यादसोइंदिओवलकी होड़ सुर्य सेस तु मनाएं | मोत्तू दव्वसूयं अक्खरलंनो य सेसेसु ॥ ११७ ॥ इन्द्रो जब तस्पेदमिडियम, श्रूयतेऽनेनेति श्रोत्रम तथ चेद्रियम उपलम्ननमुनि श्र द्रोपरित तृतीयासमासद श्रोत्रेन्द्रियस्य वा उपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः; श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः । श्रोत्रेन्द्रियेणोपलविर्यस्येति यदुद्विणाभ्यपदायें होउयधिक्रियते स्वाऽऽद्यसमासद्वये श्रोत्रेन्द्रियद्वारकमभिलापनवितोपनलिक प्रावभूतमुकं यम, बहुबीहिणा तु तस्यां आवतोपलब्धावनुपयुकस्य तोयम्, तदुपयुक्त स्य तु वदत उभयश्रुतमभिहितं वेदितव्यम् । इह च व्यव छेदत्वात् सर्वे वाक्यं सावधारणं भवति, इश्चावधारणविधिः प्रवर्ततेः ततः 'चैत्रो धनुर्धर एव' इत्यादिष्विवेहायोगव्यवच्छेदेनावधारणं इष्टव्यम्। तद्यथा-ग्रेव न तु योपलधिः श्रुतमेवेति द्रोपल पिस्तु तं मतिर्वा सवति यथा धनुर्धरोऽन्योति, ओ 1 · द्रोपमहादिपाचा मतित्वादानुसारि पयास्तु तत्वादिति । यदि पुनः मेत्यवधार्यते तदा तदुपधेर्मवित्वं सर्वधैव न स्यात, इष्यते चकस्याश्चित् तदपीति भावः । यदि ओषेन्द्रियोपलि तं त िशेषकि भय, इत्याह- ( सेस वित्यादि ) श्रोत्रेन्द्रियोपलब्धि विहाय 'शेषकं ' यच्चक्षुरादीन्द्रियचतुष्टयो पलब्धिरूपं सम्मतिज्ञानं भवति इति वर्तते शब्दः स यस समुचिनोति न केवलं शेय ज्ञानं, किं तु श्रोत्रेन्द्रियोपलब्धिश्च काचिदवग्रहाऽऽदिमात्ररूपा मतिज्ञानं प्रवति; तथा च सत्यनन्तरमवधारणव्याख्यानमुपपन्नं भवति । " सेसयं तु महनाणं " इति सामान्येनैवोक्के शे वस्य सर्वस्याप्युत्सर्गेण मतित्वे प्राप्ते सत्यपवादमाह - ( मोसूर्ण सुति) पुस्तकाऽऽदिनिखितं या परित्यज्य शेषं मतिज्ञानं द्रव्यम्, पुस्तकादिन्यस्तं हि भा वधुतकारणत्वात् शब्द इव्यतमेव इति कथं मतिज्ञान स्वाद है, इति ज्ञान के ओन्द्रियोपलम् किं तु यश्च शेषेषु चतुर्षु चक्षुरादीन्द्रियेषु श्रुतानुसारिसाभिलाप विज्ञानरूपणे करवामः सोऽपि स न ब क्षरवानमात्रं, तस्येदापायाऽऽद्यात्मके मतिज्ञानेऽपि सद्भावादिति । यदि पक्षुरादीन्द्ररा 1 यदाद्यगाथाऽवयवे' श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम' इत्यवधारणं कृतम् तनोपपद्यते। शेषेन्द्रियोपलब्धेरपीदानीं श्रुतत्वेन समर्थितत्वात् । नैतदेवम, शेषेन्द्रियाकरलानस्याऽपि श्रोत्रे न्द्रियोपलब्धिरूपत्वात् । स हि श्रुतानुसारिसाभिलापज्ञानरूपोऽत्राधिक्रियते ओबेन्द्रियोपलब्धिरपि चैत मुका तत सामिवापविहानं शेवेन्द्रयायो भ्यतया श्रोत्रेन्द्रियोपलब्धिरेव मन्तव्यम्, अभिलापस्य सर्वस्यापि श्रोत्रेन्द्रियप्रणयोग्यत्वादिति । अत्राऽऽननु "सोईन्दिश्रोघली होइ सुयं । " तथा "अक्खरसंभो य सेलेसु । इत्युभयवचनात्तनस्य सर्वेन्द्रियनिमितता सिद्धा तथा-" सेसयं तु मइनाणं " इति वचनात् तुशब्दस्य समुयाच मतिज्ञानस्यापि सर्वेन्द्रियकारणता प्रतिष्ठिता भवद् भिस्तु न्द्रियविभागाद् मतितयोः प्रतिपादयितुमारब्धः चैन सियति द्वयोरपि सर्वेन्द्रियनिमितायास्तुल्यस्वाद साधू नवता कि तु यद्यपि शेषेन्द्रियद्वाराऽऽयातत्वात्तदक्षरलाजः शेषेन्द्रियोपलब्धिरुच्य ते तथानाम योग्य पव ततश्च तत्वतः श्रोत्रेन्द्रियोपलब्धि रेषाऽयम् । तथा च सति परमार्थतः सबै विषयमेव श्रुतज्ञानम मतिज्ञानं तु ति वयं शेषेन्द्रियविषयं सिर्फ भवति - नागान्मतिदोन विम्बते इत्यनं विस्तरेण इति पू वगतगाथास के पार्थः ॥ ११७ ॥ अथ विस्तरार्थमभिधित्सुजयकार एच परेज पूर्वप कारयितुमाहसोभोक्लजि सुपं, न नाम सोउग्गहादओ बुकी । अह बुद्धीओन सुर्य, अहोभयं संकरो नाम ॥ ११८ ॥ श्रोत्रोपलम्बरे इत्यवधारणार्थमवगच्छतः श्रुत मेव तपनः इत्येवं च तदर्थमभ्यमानस्य परस्य च चनमिदम्। तद्यथापदिश्रुतमेच, तर्हि 'नाम' For Private & Personal Use Only 可何 3 www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy