SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ज ततो राशेरेकेन भागे ते मे योजनं गम्यूनाधि कं, तब योजनचतुष्कतं क्रियते जातानि पयोजनानि गम्यू ताधिकानि, एतावस्तत्र प्रदेशे विष्कम्भः, एवं सर्वत्र भाव्यम् । संप्रति मूलादूर्द्ध गमने विस्तारामयनोपायः मूलादूर्द्ध गमने यादूर्द्ध गतं, तस्यैकेन भागे हृते यलब्धं तस्मिन्मून विस्तरायस तत्र योजनादावतिकान्ते विस्तारा - • यथा मूलादुत्पद्य योजनमेकं किं ततो योजतस्य कयूनाधिकस्यैकेन भार्ग ते अभ्यं योजनं गव्यूत याधिकम् एतन्मूलसंबन्धिनो द्वादशयोजन प्रमाणविस्तारादयस्ता योजनाधिकानि एताव प्रमाणः सार्द्ध योजनातिक्रमे विस्तारः, एवं सर्वत्राऽपि भाव्यम् ! एवमृषभकूट जम्बूराम श्रीनगरकृष्टा नामस्थाने वि. स्तारानयनार्थमिदमेव करणं प्राव्यम् । जं० १ ० । अधास्यां गयाककटक वर्णनाया ह सायं जगई एगेणं महंतगपक्वकरणं सम्यो समता संपरिक्खित्ता, से णं गवक्खकडए अजो कुं उच्चणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए अच्छे जान परुिवं ॥ साऽनन्तरोदितस्वरुपा जगती, ' ' इति प्राग्वत् । जगती फेन महता गयातकटकेन दृज्जाकसमूहेन सर्वतः सर्वा दिनु, समन्तात् सामस्त्येन, संपारिक्षिप्ता व्याप्तेत्यर्थः । ल गवाक कटक ऊद्धत्वेनार्क योजनं द्वे गव्यूते, विष्कम्भेन पञ्चधनुइशतानि सर्वात्मना रत्नमयः । तथा अच्छः अत्र यावत्करणाव प्राध्यापतिं विशेषम् इयं वाि संवादद्याच जगतीमिसिबहुमन्य नागगताऽषगन्ध्या रिं देवविद्याधरवृन्दरमणस्थानम् । अथ जगत्युपरिभागचर्णमाया सीसे जग उपि बहुमसभाए एत्य महएगा परमवर वेश्या पचता । श्रभयणं उड़ उच लेणं पंचसयाई विक्खने जगईस मिया परिक्लेये सब्वरपचाम अच्छा जाब परिरूने ।। ( १३८३) अभिधानराजेन्द्रः । तस्या यथेोपाया जगत्या उपरितले यो बहुमध्य शत्रुक्षणो नागः, नागश्च प्रदेशमणोऽपि स्यासत्र व पद्मवर वेदिकाया प्रवस्यानासंभवः, अतो देशग्रहणेन महान् भाग इत्यर्थः स च चतुर्योजनात्मक जगत्युपरितनतलस्य मध्ये पक्षधनुःशतात्मक इति । सूत्रे एकारो मागधभाषालच्यानुरोधात् । मत्र तस्मिन् बहुमध्यदेशभागे, 'णं' इति प्राग्वत् । महती एका पद्मवदिका देवभोगभूमिः प्रकृता, मया शेषैश्ध. तीर्थकरेसाच्या योजनं पञ्चचतुरातानि विष्कम्भेन, जगत्थाः समा समामा जगतीलमा, खांब जगती १, समिका, परिक्षेपेण परिरमेण, कोऽर्थः जम्बूदीपस्य सर्वतो वलयाकारण व्यवस्थिताया जगत्या यावदुपरितमंत चतु योजनविस्तारात्मकं तरुमापदिशि देयोनयोजनाप ras प्रचार जगती परित्यक्तायनस्यापीति सर्वरक्षमथी सामरस्येन राजांचता, "भच्छा सरह ।" इत्यादि विशेषणकद स्वकं पाठतोऽर्थतश्च प्राग्वत् । जं० १ ष० । (पद्मवेदि कावकम्यता ं तु " पडमवरश्या" शब्दे पक्ष्यते ) Jain Education International " महिकाप्रमाणं कि , जगती "जग" सम्दा ०१ प्राजकथितमस्ति या साया श्रागमने न्यूनाधिक्यं वा भवतीति प्र, उत्तरम-मक्षिका पक्षप्रमाणं यत्र जलमस्ति तत्र सर्वदा सदृशं भवति, परं बेला प्रयोगेण न्यूनाधिक्यज्ञानं नास्तीति । ५२ प्र० । सेन० ४ उल्ला० । जगईपव्ययग-जगतीपर्वतक पुं० सूर्यानविमानपरिसरभर्तिय - प्रदेशवर्तिषु पर्वतविशेषेषु रा० जगह भासि (ए) गत जगगुरु-जगहुरु-पुं० जनता सचराचरयमस्य गुणैर्गुरुस्वात् जगतां वा जङ्गमान पथावस्तुतस्योपदेशनाचा मेय या गौरवात्वा गुरु पञ्चा४चिव त्रिभुवन नाथे जिने, पश्चा० ४ विव० । हा० । जगचंदरि-जगयन्यसूरि पुं० स्वनाम के तपागच्छायें कर्म० ६ कर्म० । " शिष्या मणिरत्नगुरो-स्ततो जगचन्द्रसूरयोऽभूषन् । भूतलविदिता नूतन- - वैराग्यावेगनाजस्ते ॥ २७ ॥ श्रीचैत्रगणास्नोयो, चिधूपमाद्देवनगाणमिश्रात् । उपसंपन्नाश्चरणं, विधिना संवेगवेगयुताः ॥ २८ ॥ तद्वृत्तान्तस्त्त्रयम् बालातपोनिषन्तो यधुर्विधूमाः। शरकरतिरणि] ( १२८५) बर्षे, स्वातस्तत इति तपागच्छः । ॥ २ए ॥ " ग०४ अधि० । "क्रमात्माततपाचायें-स्ववियां मिथुनायका समभूषन् कुले चाम्फे, श्री जगचन्द्रसुरयः ॥१॥" - कर्म० ५ कर्म० ध० ८० । जगबंदर- जगच्चन्यसूरि-पुं० जगह कर्म० ६ कर्म० । उ० । जगजीवजोण विद्यालय - जगज्जीवयोनिविज्ञायक - पुं० | जगढ़ "धर्माधर्माकाशमातिका जगत् सचराचरम" इति व चनात् जीवा इति जीवन्ति प्राणान् धारयन्तीति जीवा योमय इति (मं०) युद्ध मिश्रणे, युवन्ति तेजसा रीरयन्त सन्त बहारिकशरीरेण वैक्रियहारीरेण वास्त योनय जीवानामेवोत्थानसमे अनेकप्रकाराः समायोजय इति । जगडच जीवाश्च योनयश्च जगज्जीवंयोगय तासां विधिधमनेकप्रकारमुत्पाद्यात्मकता जानातीति विज्ञायको जगजीवनविद्यायकः केवलज्ञानमि मं जगजीवण-जगज्जीवन पुं० जगन्ति मानसिकत्वेन जीवयतीति जगजीवनः । जिनेश्वरे, स०३० सम० । दशा० ॥ जगजीव बिया जगज्जीवविज्ञापक०स० है विद्यालय - । For Private & Personal Use Only जगजासि ( ) - जगदजाचिन् १० अगस्य जगद पुं० | ये यथा व्यवस्थिताः पदार्थः सामानाचितुं शीसमस्य जगना बी तथा ग्राह्मण मोडमिति ब्रूयात् तथा वणिजं किरामिति शुरुमानीरमिति पार्क बालमित्यादि तथा www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy