SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ (१९३४) याण प्रन्निधानराजेन्द्रः। नाचता किं पामान्यतो भवताऽभ्युपगम्यते, विशेषतो वा ?।। सकलघनपटलत्रिनिर्मुक्तशारददिनमणिरिव समन्ततः समस्त. तत्र न तावदाद्यः पकः कितिमाधत्ते, सिमसाध्यतया तस्य वस्तुस्तोमप्रकाशनकस्वभावो जीवः, तस्य च तथाभूतस्वभावः वाधकत्वायोगात् । बोधरूपतारूपसामान्यापेक्षया हि सक- केवलज्ञानमिति व्यपदिश्यते । स च यद्यपि सर्वघातिना समपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव, ततः कानो हानि- केवलकानाऽऽवरणेन प्रावियते, तथापि तत्यानन्ततमो भागो रिति । अथ द्वितीयः पक्कः, तदयुक्तम, असिद्धत्वात् । न दि नाम नित्योद्घाटित एव, “अक्खरस्सऽणतो नागो निच्चुग्धाविशेषतोऽपि ज्ञानमेकमेवोपलन्यते, प्रतिप्राणि स्वसंवेदनप्रत्य- मित्रो, जह पुणो सो विप्रावरिज्जा तेण जीवा अजीवत. केणोत्कर्षदर्शनात् । अथ यद्युत्कर्षापकर्षमात्रभेददर्शनाद् ज्ञान णं पावेग्जा।" इत्यादिवक्ष्यमाणवचनप्रामाण्यात् । ततस्तस्य केभेदस्तर्हि तावुत्कर्षापकर्षों प्रतिपाणि देशकासापेकया शतसह- वनकानाऽऽवरणाऽऽघृतस्य घनपटलाऽऽध्यादितस्येव सूर्यस्य यो सशो भिद्यते, ततः कथं पञ्चरूपता ?। नैष दोषः। परिस्थूरनि मन्दः प्रकाशः सोऽपान्तरामावस्थितमतिज्ञानाऽऽद्यावरणकयोपमित्त भेदतः पश्चधात्वस्य प्रतिपादनात । तथाहि-मकलघाति-। शमभेदसंपादितं नानात्वं भजते । यथा घनपटलाऽऽवृतसूर्यस्य कयो निमिसं केवलज्ञानस्य, मनःपर्यायज्ञानस्य त्वामर्षीषभ्या मन्दप्रकाशोऽपान्तरामावस्थितकटकुड्याऽऽद्यावरणं विवरप्रदेशदिलन्युपेतस्य प्रमादले शेनाप्यकलङ्कितस्य विशिष्टो विशिष्टा- भेदतः, स च नानात्वं तत्क्षयोपशमानुरूपं तथा प्रतिपद्यमानं ध्यवसायानुगतोऽप्रमादः, “तं संजयस्स सव्व-प्पमाय- तत्तयोपशमानुसारेणानिधानभेदमश्नुते । यथा-मतिज्ञानाssरहियास विविहारद्धिमतो।" इतिवचनप्रामाएयात् । चावरणकयोपशमजनितः स मन्दः प्रकाशो मतिकानं, श्रुतझाअवधिनानस्य पुनस्तथाविधानीन्छियापिकव्यसाकादवगम नाऽऽवरणकयोपशमजनितःभुतज्ञानमित्यादि,तत आत्मस्वभावनिबन्धनं क्कयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभे भूताज्ञानस्याऽभिनिबोधिकाऽऽदयो नेदाः, ते च प्रवचनोपदर्शि तपरिस्यूरनिमित्तभेदतः पञ्चसंख्याः,ततस्तदपेकमावारकमपि दाऽऽदिकं तथाऽग्रे वक्ष्यते। पञ्चधोपवर्यमानं न विरुभ्यते । न चैवमात्मस्वजावभूतत्वे उक्तं च क्षीणाऽऽवरणस्याऽपि तद्भावप्रसङ्गः । यत एते मतिकाना"ननेगमहावतं, ओहेण विसेसओ पुण असिकं। वरणाऽऽदिकयोपशमरूपोपाधिसंपादितसत्ताकाः, यथा-सूर्यपगततस्सहाव-त्तणे उ कह हाणिवुक्तीओ? ॥१॥ स्य घनपटलाऽऽवृतस्य मन्दः प्रकाशभेदः कटकुड्याऽऽवर. जं अविचलियसहावे, तत्ते एग न तस्सहावतं । णविवरभेदापाधिसंपादितः । ततः कथं ते तथारूपक्षयोपशमा. न य तंतहोवनद्धा, उक्करिसावगरिसविसेसा ॥२॥ भावे भवितुमर्हन्ति, न खनु सकलधनपटलकटकुड्याऽऽद्यावरतम्हा परिथाओ, निमित्तनेयाओं समयसिद्धामो। णापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशजेदा भवन्ति । नक्तं उववत्तिसंगो विय, भाभिणियोहारो भेश्रो॥३॥ च-“कमविवरागयकिरणा, गेहंतरियस्स जद दिणेसस्स । ते घाखओ निमित्तं, केवलणाणस्स बरिणो समए । कममेहावगमे, न होति जह तह श्माई पि"॥१॥ ततो य. मणपज्जवणाणस्स उ, तहाविहो अप्पमाउ ति॥ ४॥ था जन्माऽऽदयो जावा जीवस्य पात्मनूता अपि कर्मोपाधिमोदि सोऽपस्स तहा, अणिदिपसुं पि जो खोवसमो। संपादितसत्ताकत्वात्तदनावे न सन्ति, तद्वदानिनियोधिकाऽऽदमश्सुयनाणाणं पुण, सक्वणनेदादिश्रो भेओ॥५॥" योऽपि दाज्ञानस्याऽऽत्मभूता अपि मतिज्ञानाऽऽवरणाऽऽदियदप्युक्तं केयनेदकृत इत्यादि, तदप्यनभ्युपगमतिरस्कृतत्वाद् । कर्मकयोपशमसापेकत्वात् तदनाचे केवलिनो न भवन्ति, त. दुरापास्तप्रसरम । न दि वयं केयभेदमात्रतो ज्ञानस्य भेद- तो नासर्वकत्वदोषः। उक्तं च-"जमिह चमत्थधम्मा, जम्मामिच्छामः, एकेनाऽप्यवग्रहाऽऽदिना बहुविधवस्तुग्रहणोपल-ईया न होति सिद्धाणं । श्य केवलीणमाभिणि-बोहियभावम्मि म्मात् । यदपि च प्रत्यपादि-प्रतिपत्तिप्रकारभेदकृत इत्यादि, को दोसो॥१॥” इति । नं० प्रा०म० | आवासंथा। तदपि न नो बाधामाधातुमलम् । यतस्ते प्रतिपत्तिप्रकाराःदेश धातुमलम् यतस्त प्रातपात्तप्रकाराः देश कर्म | सम्म । स्था। कालादिभेदेनाऽऽनन्त्यमपि प्रतिपद्यमानान परिस्परनिमित्त. (४)तदेवं शानपञ्चकस्याऽप्यनिधानार्थे कथिते प्राह कश्चित्भेदेन व्यवस्थापितानानिनिबोधिकाऽऽदीन जातिभेदा नाति नवादी मतिश्रुतोपन्यासः किमर्थः?, इति । अत्राऽऽचार्य पाहकामन्ति, तत्कथमेकस्मिन् पकभेदभावप्रसङ्गः । सक्तं च-"न य| जं सामि-काम-कारण-विसय-परोक्खत्तणेहिँ तुझाई। पमिवत्तिविसेसो, एगम्मि अणेगभेयभावो त्ति । जं ते तहा बिसिट्टे, न जानेए विसंघे ॥१॥" यदप्यवादीदावार्या तन्नावे सेसाणि य, तेणाईए मइसुयाई ॥८॥ पे ह्यावरकमित्यादि, तदपि न नो मनोबाधाये । यतः-प. तेन कारणेनाऽऽदौ मतिश्रुते निर्दिष्टे। येन किम् ?,श्त्याह-(जं सारिस्थीनिमित्तानेदमधिकृत्य व्यवस्थापितो ज्ञानस्य द; । मीत्यादि)इति संटङ्कः।मतिशब्दोऽत्रानिनिबोधिकसमानार्थो द्रष्टततस्तदपेकमावारकमपि तथा भिद्यमानं न युभारशदुर्ज- व्याभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यनवचनीयतामास्कन्दति । एवमुक्त जितो भूयः सावष्टम्नं प्युच्यते। यद्यस्मात् कारणात स्वामिकासकारणविषयपरोकत्वेपरः प्रश्नयति-ननु परिस्थरनिमित्तभेदव्यवस्थागिता अ- स्तुल्ये समानस्वरूपे मतिश्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः। तत्र प्यमी प्राभिनियोधिकाऽऽदयो जेदा ज्ञानस्याऽऽत्मजूताः, उता- स्वामी तावदनयोरेक पव, “जत्य मश्नाणं तत्थ सुयनाणं" नात्मनुताः ? किं चाता-उभयथाऽपि दोषः। तथाहि-यद्या- इत्याचागमवचनादिति । कालोपि द्विधा-नानाजीवापेकया, स्मभूताः, ततः तीणाऽऽवरणेऽपि तद्भावप्रसङ्गः। तथा चासर्व- एकजीवापेक्या च । स चायं विविधोऽप्यनयोस्तुल्य एव ना. त्वं प्रागुक्तनीत्या तस्याऽऽपद्यते । अथाऽनात्मजूताः, तदिन नाजीवापेकया द्वयोरपि सर्वकालमनुच्छेदादा एकजीवापेक्कया ते पारमाधिकाः, ततः कथमावार्यापेक्को वास्तव भावारक-। तुभयोरपि निरन्तरसातिरेकसागरोपमषट्पष्टिस्थितिकत्वेनानेदः। तदपि न मनोरमम,सम्यग् वस्तुतश्वापरिकानात् । इहहि त्रैवाभिधाश्यमानत्वादिति । कारणमपन्छियमनोलकर्ण, स्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy