SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ (१९१७) एणरसुंदर अनिधानराजेन्छः। परिंदसमणी तेण विविम्हियमणसा, नगिणी अवितक्कियागया दटुं। एवंविहे य ज वखणमवि निवसंति मुणियपरमत्था । नधियपडिवत्तिपुन्वं, पुटा सयलं पि वुत्तंतं ॥२०॥ बीसस्था सगिहेसुं, अहह महाधिीट्टमा तेसि ॥४॥ तो ती वि सो कहियो, उजाणे जाव चिहश निनु ति। श्य सो बिरचित्ता, संबको विदुधणाश्सुकहंपि। सम्विही तो सो, तयभिमुहं पट्टिो कति॥१॥ भावण अपडिबद्धो, गेहम्मि गमेश का विदिणे ॥४५॥ सो पुण भवंतिणाहो, अगाढनुहार पीमित्रो तश्या । कामेण नंदणे र-ज्जनारधरणकुरे नविय रजं । पालुंकिभक्षणत्यं, गम्मि अचिम्चिमीकच्चे ॥१२॥ सिरिसेणगुरुसमीवे, दिक्खं गिपहर महीनाहो ॥४६॥ अवदारेणं चोरू, व पविसमाणो स कत्थ य नरेण । बत्थासु गामासु, समयासु कोहमाणमाई। मम्मपश्सम्मि हो, मुट्ठीए तह य ल हीए ।॥ २३ ॥ दवे खिले कासे, भावे परिमुकपडिबंधो॥४७॥ निरपहारविहुरो, पलायमाणो तो इमो तुरियं । काठण मणसणं सा-सणं मणे जिणवराण धारतो। धरणीवट्टे पमित्रो, निश्चिट्ठो कठघभित ब्व ॥ २४॥ देहे वि अपमिबको, मरिउ गवे सुगे जाओ ॥४८॥ इत्तो नरसुंदरनर-वरो वि नियविजयरहवरारुढो । तत्तो य उत्तरुत्तर-सुरनसिरिमणहवित्त का वि जवे। भगिणीवश्स्सऽजिमुई, तम्मि पएसम्मि संपत्तो ॥ २५ ॥ पव्वजं पमिवजिय, सो संपत्तो पयं परमं ॥४॥ नवरं तरबतुरंगम-निटुरखुरखणियरेणुपूरेण । श्रुत्वैवं नरसुन्दरस्य चरितं, हेतोगरीयस्तरात, उद्धरतिमिरकंत, व नहयत्रं तक्त्रणे जायं ॥१६॥ कस्मादप्यनलंभविष्णुमनसो, दीक्षां गृहीतु द्रुतम् । तो दंसणविरहाओ, नरवररहतिक्खचक्कधाराए । संबका अपि देहगेहविषय-व्याऽऽदिपु व्यतो, तह निवडियस्स कंगे, दुहा कोऽवंतिनाहस्स ॥२७॥ भावेन प्रतिबन्धबुकिमसमां, मैतेषु नव्याः! कृत ॥५०॥ ध०र०७४ गाथा॥ अह पुव्वुत्तुजाणे, अवंतिनाहं नियो अपिच्छतो। संभंतो भइणीए, वुत्तमिमं कहावेश ॥ २० ॥ पराअ-नाराच-न । “वाऽव्ययोत्स्वातादावदातः"।।१। हा दिव्य! दिव! किमिश्र, ति संभमुभंततरनतारच्छी। ६७ । इत्यातोऽचम । ('णाराय' प्रकरणे वक्ष्यमाणेऽर्थे) प्रा०१पाद । बंधुमई बंधुगिरं, निसामिउं आगया तत्थ ॥२६॥ तो भवझोयंतीप, पणटुरयणं व निमणदिट्ठीए । णराहिब-नराधिप-पुं० । राजनि, उत्त• • “कुंथू नाकह कहमवि तमवत्थं, संपत्तो ती सो दिट्ठो॥ ३०॥ म नराहियो।" उत्त.१०। अह नाउ मयं सपर्क, गुरुमुग्गरचूरिय व्व सा सहसा। परिंद-नरेन्द्र-पुं० । नरागामिन्को नरेन्द्रः । दशा०१. अ०। पमिया अतुच्छमुच्चग-निमीलियच्ची महीपीढे ॥३१॥ "इस्वः संयोगे दीर्घस्य" ॥८॥ १।४। इति स्वः । पासध्यिपरियणविहि-यसिसिरउवयारलरूचेयन्ना । प्रा०१पाद । परमैश्वर्ययोगात (स.। औ०) समस्तभरताधिपरिमुक्तरिक्कमुक्कं, एवं विलवेह दीणमणा ॥ ३२॥ पे (प्रश्न०४ आश्र द्वार) राजनि, औ० । चक्रवादी, ध०२ हा हियय! दश्य!पिययम!गुणनिवहनिवास!पणयकयतोस! अधिः। श्रा०म० । उत्त० । प्रजापतौ, व्य०२ उ०। बृ०। केणं पाविहेणं, पयमवत्थं तुमं नीओ ? ॥ ३३ ॥ परिंदप्पह-नरेन्प्रभ-पुं० । हर्षपुरीयगच्छोद्भवे ताराचन्छसहा नाह ! तायसु महं, विओगवजासणीइ भिज्जंतं। रिशिष्ये, अनेन अलङ्कारमहोदधिः, काकुत्स्थकेलिश्चेति द्वौ ग्र. हिययं हिययसुहावह!, कीस विक्नेसि चिरकालं? ॥३॥ न्यौ रचिती। जै०३०।। हयदिव! किं न तुट्ठो, रज्जवहारेण देसचारण । णरिंदवसह-नरेन्ष न-पुं०। राजमुख्य, उत्त० १५ अ० । सुहिजणधिोयणेण य, जमेयमवि ववसिओ पाव!॥ ३५ ॥ "एवं नरिंदवसदा, निक्खंता जिणसासणे।" उत्त० अ०। इच्चाइविलवमाणी, वारिज्जती वि बंधवनिवेण । सा णियपश्णा सद्धिं, पमिया जानाउले जलणे ॥ ३६॥ परिंदसमणी-नरेन्द्रश्रमणी-स्त्री० । मासराजकुल पालितायां अह निवेोवगो, राया नरसुंदरो विचिते। श्रमण्याम, सा चाऽदत्ताऽऽदानेन संसारं पर्यटितेति । अविचितणीयरूवा, अहो अणिच्चा जयस्स ठिई ॥३७॥ सा नण लहिण अदत्तादाणगं मासरायकुलवानिया जत्थ सुही वि हु दुहियो, निवो वि रोरो सुमित्ताव सत्त्। परिंदसमणी गोयमा ! तेणं मायाससभावदोसेणं उववन्ना संपत्ती वि विवत्ती, निमेसमित्तण परिणम ॥ ३८ ॥ विज्जुकुमाराणं वाहणताए ननलीरूवेणं किंकरी देवेसतकहमहुणा भणीप, चिरकालाश्रो समागमो जाओ?। कहमिहि पिषिोगो, धिरत्यु संसारवासस्स ॥३॥ ओ वूया समाणी पुणो पुणो उपवजंती वावज्जती श्राअवि य हिमियमाणुसतिरियच्छेसु सयादोहग्गस्स दुक्खदारिदपरिजे खलु तिहुयणजणपलय-ताणकरणक्खमा जिणवरिंदा । गया सव्वलोयपरिनूया सकम्मफलमणुजवमाणी गोयमा ! सयय अरिगच्चयाए, उररीकीरति ते वि हहा!॥४॥ जावणं कह वि कम्माणं खोवसमेणं बहभवंतरेस तं रणसवडंमुह उभड-भिडंतरिनसुहमचककमणे । आयरिए य पाविऊण निरइयारसामन्मपरिवालणेणं सन्य. जे पहुणो ते विखणे-ण चक्किणो जंति हा निहणं ॥४१॥ त्थाममुं च सव्वए मायासंबणविष्पमुक्कणं तु उज्जमिळणं जे गुरुनुयबलबनभ-दसंगया दलियदक्खपमिवक्खा । निद्दष्टावसेसीकयभवंकुरे तहा वि गोयमा ! जा सा सरागा ते विहु हरिणो हरिणु, ब्व हरेह हा हा कयंतहरी॥४२॥ मन्ने करिकन्नसुरि-दचावतडिचावलेन निम्मवियं। चक्खुणाऽऽलोझ्या तक्कमदोसणं माहणिच्छित्ताए परिनिन्बुइत्थं वत्युसमत्वं, ते अगदिघनद्वंति॥४३॥ मेणं से रायकुलवालियापरिंदसमणीजीवे। महा०२०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy