________________
( १३८१ ) निधान राजेन्द्रः ।
जक्खगुहा
जलगुड़ा-पक्षगुहा-श्री० [यहनिवासभूतायां गुहायाम "अधार्यरक्षिताचार्या, मथुरानगरी गताः । तत्र गुदा व व्यन्तरायतने स्थिताः ॥ १॥ " भा० क०
जवखग्गह- यक्षग्रह - पुं० [ यज्ञावेशे, जी० ३ प्रति० । उम्म रातादेती तो अं० २० जक्खणायग-नायक - पुं० । बैधमणे, अनु० । जक्खदित्त-यक्षदीप्त१--न० । एकस्यां दिशि अन्तराऽन्तरा - श्यमाने विद्युत्प्रकाशे, प्रब० २६ द्वार । जक्खादिवा-पहुचा श्री० स्लमद्रस्य सप्तानां भगि नीनां मध्ये द्वितीयायां भगिन्याम् आ० क० प्रा० चू० । भाष० । कल्प० । ति० । जवखपरिमापमनिया स्त्री० [प्रतिकृती "दो
रिमाओ " । जी० ३ प्रति० । जलचर-यक्षजद्र पुं० पक्षीपाधिपती देवे ०२० २० पाहु० | चं० प्र० ।
-
जक्त्वमेकमपविशतिपक्षमत्रमविभक्ति-श्री०द्विधाव्यस्य दशमभेदान्तर्गते न य० । लक्खमद्द पक्षमह० यज्ञार्थविहितमहोत्सवे प्राचा० २
रा०
भु० १ ० २ उ० । जक्खमद्राभद्द-यक्षमहानद्र- पुं० । यक्कद्वीपाधिपतौ देवे, सू०
प्र० २० पाहु० चं० प्र० । जक्खरची देशी-दीपासिकायाम, ५० ना० ३ वर्ग
अक्खबर पढ़नर-पुं० [यसका पिता देवे, सू०ब०१६ पाहु जक्खा पक्षा-श्री० स्युमभस्य सप्तानां प्रथिनांमध्ये प्रथमायां भगिन्याम् आ० क० ति० । प्रा० चू० । भाष० । ( तत्कथानकं तु लभ' शब्दे चरित्र अष्टव्यम्)
जवखाइह पावि० देवाधितेि स्पा०२०२ उ० । प्रोघ० । " जक्लाट्ठो पीयमो वा जातो कायविकिरिया दंसे । " आ० म० प्र० ।
अक्साइड भिक्खु गिसायमाणं नो कप्पर तस्स गणारच्छेदियस्स निज्जूहिए० जाव रोगातंकातो विप्यमुक्के, तभो पच्छा तस्स अहालस्सने नाम बहारे पडवियो सिया ॥
यक्षाविष्टं भिक्षं ग्लायन्तं यस्य सकाशमागतं तस्य गणाचच्छेदिनो न कल्पते निर्मूमिपाकर्तुं वै किं स्वग्लान्या तस्य करणीयं वैयावृत्यं तावत् यावत् स रोगातङ्काद्विप्रयुको भयति ततः पश्चात् तस्य प्रगुणीभूतस्य सतो धावको यथोचितस्वरूप व्यहाराः प्रायधि प्रस्थापयितव्यो दातव्यः स्यात् । व्य० अ० २४० ।
संप्रति यतो याविवो नवति तत्प्रतिपादनार्थमाहपुय्वभवियवेरे अहवा रागेण रागितो संतो ए िजक्रखचिडो, मेही सकिग बेसादी ||६८|| ३४६
Jain Education International
जक्वाइड
पोर्वचन पूर्वभवभाविना देरेण अथवा रागेण रचितः सद्यराश्यते राज्य हावि प्रयति । तथा श्रेष्ठी द्वेष्यभार्यया मृतिकया, (सज्जित ति) लघुभ्राता ज्येष्ठार्या, द्वेष्यादिभिरित्यत्रादिशब्दात् प्रभृतिकाष्ठेषु भायया परिग्रहः ॥ ६० ॥
तत्र श्रेष्ठयाद्युदाहरणमाह
सेस्सि दोषि महिला, पिया य बेस्सा व वंतरी जाया । सामम्मि पमत्तं बलेसि तं पुनरेणं || ६ ||
" एगो सेड्डी, तरल दो महिला, एगा दिया, एगा बेहला थ तत्थ सा बेस्सा अकामनिज्जराय मरिरुणं वंतरी जाया, सेट्ठी बि तथारूवाणं थेराणं अंतिर धम्मं सोब्चा पव्वश्तो, सा जयवंतरी पुण्यभववेरेण विहाणि मगर, अनया पसंदगया तो " महिलेच
यो एका प्रिया, अपरा द्वेच्या । तत्रैका मृता व्यन्तरी जाता, सा आमराये स्थितं महिने पूर्व तिची गा थायामतीतकालेऽपि वर्तमानता प्राकृतत्वाद ॥६५॥ संप्रति घुम्रान्तमाह
गजाउगमहिला, अज्जोवा उ होइ खुइलए । परमाण मारियम्मी परिसेहे अंतरी जाया ॥७०॥ "गामे दो नायरो, तर मारिया
सापचेतुमा उयं धरमाणं न पाससि, तीप चिंतियं जावजीब ताब मे नस्थि सो देवरो तिम्रो नि किन बिसबारे मारितो विपन्नता, सतो नवियं अस् प्रयं कासी सो मयो स्थानि रेहि मे ममोर तेण वितियं रामेती मारितो नागो धिर कामजोगाणमिति संवेगतो पव्वतो, इयरी वि ह संता प्रकामनिजामरिक तरी जाया, मोहिणा पुरुषभावं पास, दिठो देवरो सामने वितो, ततो नाहमणेण इविनययेरेण सरतीय पम प्रखितो "अक्षरयोज माविष्ठमातुमसा केली प्रातरि प्रभ्युपपन्ना जातानुरागा, सा च तेन ज्येष्ठो भ्राता धरन्तं जीवन्तं न पश्यसीति प्रतिषिद्धा, मारिते प्रब्रज्यादिप्रतिपतितः प्रतिषिका यसरी जाता । अत्र पूर्व रागः पश्चाद् द्वेषः ॥ ७० ॥ इतिकाष्टान्तमाह
भतिया कुरुंचिएणं, परिसिद्धा वाणमंतरी जाया । सामम्मि पर, उखेति तं पुण्यवेरेण ॥ ७१ ॥
एगो कुटुंबितो उरालसरीरो एगाए भइगाए उरालसरीराप पत्थिता से लिया तो सागाडमा तेस पोलमा सारोगा अकामनिराम रिकणं वंतरी जाया, सो य कुटुंबिधो तहारुवाणं थेराणं अंतिर पओ, सो तीए अभोगितो अक्षया पमचं वडूण या तो ।” अक्करार्थस्त्वयम्-भृतिका कर्मकरी, कौटुम्बिक प्रतिषिका उपतरी जाता, ततस्तं कौटुम्बिकं भ्रामस्याश्रितं प्रमयं सन्तं पूर्ववैरेण (छलेति स ) कुलितवती ॥ ७१ ॥ संप्रत्येवं कलितस्य यतनामाह
तस्स उ नृपतिनिष्का, ज्यरवावेसेवा सयं वा वि नीयुत्तमं तु जावं, नाटं किरिया जहा पुव्विं ॥७२॥
For Private & Personal Use Only
www.jainelibrary.org