SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ (१९०६) भाभिधानराजेन्ः। पारग बालुकाप्रज्ञायां नव प्रस्तटाः। प्रथमे च प्रस्तटे एकैकस्यां दिशि अवकाशान्तरं नाम-शुद्धमाकाशम् ?। भगवानाद-हन्त अ. श्रावलिकाप्रविष्टा नरकाऽऽक्षासाः पञ्चविशतिः २.विदिशिचतु- स्ति; एवं प्रतिपृथिवी तावद्वाच्यं यावदधः सप्तम्याः। विंशतिः, मध्ये चैको नरकेन्द्रक इति । सर्वसंख्यया सप्तनवति- इमीसे णं भंते ! रयणप्पभाए पुढवीए खरकमे केवतियं बाहशतम् । शेषेषु चाष्टमु प्रस्तटेषु प्रत्येक क्रमेणाऽधोऽधोऽटक ल्लेणं पएणत्तागोयमा! सोझस जोयणसहस्साईबाहहानिः । तत्र च कारणं प्रागेवोक्तम् । ततः सर्वसंख्यया तत्राऽऽवलिकाप्रविष्टा नरकाऽऽवासाश्चतुर्दश शतानि पञ्चाशीत्यधि द्वेणं पलत्ते । कानि १४०५ । शेषास्तु पुष्पावकीर्णकाः चतुर्दशनका अधान (श्मीसे गं ते! इत्यादि) अस्या नदन्त ! रत्नप्रभाया: वतिसहस्राणि पञ्च शतानि पञ्चदशाऽधिकानि १४९८५१५। पृथिव्याः संबन्धि यत् प्रथमं खरं खराऽभिधानं काएमं तत नक्तं च-" पंचसया पन्नरसा, अष्ठमवर सहस्स सक्स चो| किय पाहव्येन प्राप्तम् ?। नगवानाह-गौतम ! षोडशयो. इसया । तइयाए सेढिगया, पणसीया चोइससया उ॥१॥" जनसहस्राणि बाहल्यन प्रशप्तम् । उभयमीलने पञ्चदश बक्षा नरकाऽऽवासानाम् १५०००००। (१०) रत्नकाएलमपप्रज्ञायां सप्त प्रस्तटाः। प्रथमे च प्रस्तटे प्रत्येक दिशि इमीसे णं नंते ! रयणप्पनाए पुढवीए रयणकंडे केवनियं पोडश आबलिकाप्रविष्टा नरकाऽऽवासाः,विदिशि पञ्चदश,मध्ये बाहदेणं पएणते ? । गोयमा ! एक्कजोयणसहस्सबाहवेणं चैको नरकेन्द्रकः । सर्वसंख्यया पञ्चविंशं शतम् १२५ । शेषेघु पट्सु प्रस्तटेषु पूर्ववत् प्रत्येकं क्रमेणाधोऽधोऽटकाष्टकहानिः, पसत्ते, एवं० जाव रिहे। ततः सर्वसंख्यया तत्राऽऽचलिकाप्रविष्टा नरकाऽऽबासा:सप्त श (श्मीसे णं इत्यादि ) अस्या भदन्त ! रत्नप्रभायाः पृथितानि सप्तोत्तराणि ७०७ । शेषास्तु पुष्पाऽवकीर्णका नव व्या रत्नं रत्नाऽभिधानं काण्ड तत कियत बाहल्येन प्रकप्तम् । सक्षा नवनवतिसहस्राणि द्वे शते त्रिनवत्यधिके एएएए । भगवानाह-गौतम! एक योजनसहनम । शेषाएयपि काण्डाउक्तं च-" ते उया दोन्नि सया, नवननयसहस्स नब यब- नि वक्तव्यानि, यावत् रिष्टं रिष्टाऽभिधानं काएमम् । एवं पङ्कक्खा य । पंकाए सेढिगया,सत्त सया दोतिसत्तदिया ॥१॥" बहुलाब्बहुलकाएमसूत्रे अपि व्याख्येये। उभयमीलने नरकाऽऽवासानां दश लक्षाः १०००००० । (११) पङ्कबहुलमधूमप्रभायां पञ्च प्रस्तटाः प्रथमे चप्रस्तटे पकैकस्यां दिशि इमीसे गंजते ! रयणप्पभाए पुढवीए पंकबहुले कंडे के. नव नव प्रालिकाप्रविष्टा नरकाऽऽबासाः, विदिशि अष्टौ,मध्ये वतियं बाहल्लणं पपत्ते। गोयमा ! चतुरसीतिजोयणचैको नरकेन्कः । इति सर्वसंख्यया एकोनसप्ततिः ६९ । शेषे धु च चतुषु प्रस्तटेषु पूर्ववत् प्रत्येक क्रमेणाधोऽधोऽएकहा सहस्साई बाहवेणं पएणत्ते। निः,ततः सवसंख्यया तत्राऽऽवत्रिकाप्रविष्टा नरकाऽऽवासाद्वेश- पङ्कबहुसं काएमं चतुरशीतियोजनसहस्राणि बाहस्यम। ते पञ्चषष्टयधिके, शेषाः पुष्पाऽऽवकीर्णकाः द्वे लके नवनवति (१२) अब्बहुलं काएडम्सहस्राणि सप्त शतानि पञ्चत्रिंशदधिकानि २६६७३५ । उक्त । इमीसे ए जंते ! रयणप्पनाए पुढवीए अब्बहुले कमे - सत्त सया पणतीसा, नवनव सहस्स दो य ल- अतिािरले m गोयमामीति जोयाक्खा य । धूमाए सेढिगया, पमहा दो सया होत॥१॥" | सहस्साई बाहल्लेणं पएणत्ते । सर्वसंख्यया तिम्रो बका नरकावासानाम् । तमःप्रभायां त्रयःप्रस्तटाः। तत्र प्रथमे प्रस्तटे प्रत्येक दिशि चत्वा अशीतियोजनसहस्राणि सर्वसंख्यया रत्नप्रजायां बाहल्यर श्रावलिकाप्रविष्टा नरकाऽऽवासाः, विदिशि त्रयः त्रयः, मध्ये मशीतिसहस्राधिकं सकम् । चैको नरकेन्डक इति । सर्वसंख्यया एकोनत्रिशत् २६, शेषयो (१३) घनोदधिधनवातयो हल्यम्स्तु प्रस्तटयोः प्रत्येक क्रमेणाधोऽधोऽष्टकहानिः, ततः सर्वसं. इपीसे णं भंते ! रयणप्पभाए पुढवीए घणोदधि केवतियं ख्यया भावनिकाप्रविष्टा नरकाऽऽवासास्त्रिषष्टिः । शेषास्तु नव- बाहवेणं पाणते । गोयमा ! वीसं जोअणसहस्साई बाहनवतिसहस्राणि नव शतानि द्वात्रिंशत्यधिकानि पुष्पावकीर्ण वेणं पाणते । काः ६६३२ । उक्तं च-"नवन उसयसहस्सा, नव चेव स. या हवंति बत्तीसा । पुढवीए बहीए, पश्मागाणेस संस्ने इमीसे ते! रयणप्पभाए पुढवीए घणचाते केवतिय वो ॥१॥" उन्नयमीलने पञ्चोनं नरकाऽऽवासानां लक्षम् । बाहलेणं परमत्ते । गोयमा! असंखेज्जाइं जोअणसहस्साई ELELI बाहोणं पएणत्ताई । एवं तणुवाते वि , एवं उवासंतरे वि। (९) संप्रति प्रतिपृथिवीधनोदभ्यस्तित्वप्रतिपादनार्थमाह सकरप्पभाएणं ते ! पुढवीए घणोदधि केवतियं बाहोअत्थि णं ते ! इमीसे रयणप्पनाए पुढवीए अहे णं पण्णत्ते । गोयमा! वीसं जोमणसहस्साई बाहन्लयं घणोदधि त्ति वा घणवाते ति वा तणुवाते ति वा उवासं- पएणत्ताई। तरे ति वाहंता अत्यि एवं० जाव अहे सत्तमा । सकरप्पनाए पुढवीए घणवाते केवइए पसत्ते। गोयमा ! (अत्यि ण भंते! इत्यादि) अस्ति जदन्त! अस्याः प्रत्यक-। असंखज्जाई जोअणसहस्साई बाहोणं पाताई। त उपलज्यमानाया रत्नप्रजायाः पृथिव्या अधो धनः स्यानीभूतोदक उदधिर्धनोदधिरिति वा, घनः पिएमीभूतो वातो I एवं तणुवाए वि,उवासंतरे वि,जहा सकरप्पनाए पुढवीए। धनवात इति वा, तनुवात इति बा, अवकाशान्तरामिति वा । एवं० जान अहे सत्तमाए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy