SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ (१९०४) मरकंता अभिधानराजेन्द्रः। गारग णरकता-नरकान्ता-स्त्री० । रम्यकवर्षे पूर्वाऽर्णवगामिन्यां म- (३) साम्प्रतं पृथ्वीनामगोत्रं वक्तव्यम्हानघाम, ०४ वक। नरकान्ता महापुरागरीकहदाहकिण- पढमा जते! पुढवी किंनामा?, किंगोत्ता पमत्ता। गोयमा! तोरणेन विनिर्गत्य रम्यकवर्ष भजतीति हरिकान्तातुल्यब घम्मा नामणं, रयणप्पभा गोत्तेणं । दोच्चाणं ते! पुढवी किंकन्या पूर्वसमुरुमधिगता । स्था० १ ठा० ३ उ० । रा० । नामा किंगोत्ता पमत्ता ?। गोयमा! वंसा नामेणं, सक्करप्पभा जं०।स। गोत्तणं । एवं एतेणं अजिमावणं सव्वासिं पुच्गानामाणि पारकताकम-नरकान्ताकूट-न। जम्बूद्वीपे मन्दरस्य पर्वत इमाणि-सेला तचा, अंजणा चनत्था, रिट्ठा पंचमा, मघा स्योत्तरेण रुक्मिवर्षधरपर्वतस्य चतुर्थे कूटे, स्था० ठा।। परकिंदग-नरकेन्धक-पु. । सीमान्तकाऽऽदिषु नरकवरेषु, हा, माघवती सत्तमा । बाबुयप्पभाऊ जाव तमतमप्पभा स्था०६०। गोत्तेणं पाता। णरग-नरक-पुं० । नरान् कायन्ति शब्दयन्ति योग्यताया अ- तत्र नामगोत्रयोरयं विशेषः-अनादिकालप्रसिद्धमन्वर्थरहि तं नाम, सान्वथै नाम गोत्रमिति । तत्र नामगोत्रप्रतिपादनार्थ. नतिक्रमेणाऽऽकारयन्ति जन्तून् स्वस्वस्थाने रति नकाः। नं0 श्रा०म० कै'गै' रै'शब्दे इति धातोः नरान् शब्द. माद-(इमा ण नंते! इत्यादि) इयं जदन्त! रक्षप्रभा पृथि. वी किनामा किमनादिकालप्रसिकान्वर्थरहितनामा १, किंयन्तीत्यर्थः । श्राव. १ अ । पापकर्मिणां यातनास्थानेषु, गोत्रा किमन्वर्थयुक्तनामगोत्रा? । भगवानाह-गौतम ! नाम्ना सुत्र०२६०१०। निरये, स्था०४०१०। रत्नप्रभा घर्मेति प्राप्ता, गोत्रेण रत्मप्रभा। तथा चात्रान्वर्थमुपदर्शयउदिषु नारकोत्पत्तिस्थानेषु, उत्त. ३ अ०। न्ति पूर्वसूरयः-रत्नानां प्रभा बाहुल्यं यत्र सा रत्नप्रना, रत्नव(१) नरकपदनिक्षेपार्थ नियुक्तिकृदाह हुले ति भावः। एवं शेषप्सूत्राएयपि प्रतिपृथिवीप्रश्ननिर्वचनरूपा. णिरए नकं दव्वं, णिस्याउ इहेव जे नवे अमुभा। णि जावनीयानि। नवरं शर्कराप्रभाऽऽद।नामियमवर्थभावनाखेत्तं णिरोगासो, कालो पिरपमुचेव विई ॥६४॥ शर्कराणां प्रभा बाहुल्य यत्र सा शर्कराप्रना। एवं बालुकाप्रभा, भावे उणिरयजीवा, कम्मुदयो चेव णिस्यपाओग्गो। पङ्कप्रभा इत्यपि भावनीयम । तथा धूमस्येव प्रभा यस्यां सा सोऊण णिस्यमुक्खं, तवचरणे होई जश्यव्यं ॥६५॥ धूमप्रभा । तथा तमसः प्रभा बाहुल्यं यत्र सा तमःप्रभा, तमस्त मसः प्रकृष्टतमसः प्रजा बाहुल्यं यत्र सा तमस्तमःप्रना। "णिरए ग्" इत्यादि गाथाद्वयमा तत्र नरकशब्दस्य नाम अत्र केचित् पुस्तकेषु संग्रहणी गाथेस्थापनाजव्यकेत्रकालभावभेदात् षोढा निकेपः तत्र नामस्था "घम्मा बंसा सेला, अंजण रिट्ठा मघा य माघवती । पने खुराणे । द्रव्यनरक पागमतः, नोागमतश्च । आगमतो सत्तएहं पुढवीणं, एए नामा उ नायब्वा ॥१॥ शाता, तत्र चाऽनुपयुक्तः। नोश्रागमतस्तु शरीरभव्यशरीर रयणा सहर-वालुय-पंका धूमा तमा तमतमा य । व्यतिरिक्तःवि मनुष्यभवे, तिर्यग्भवे, केचनाऽशुनकाारस्वा सत्तएडं पुढवीणं, एए गोत्ता मुणेयब्वा" ॥२॥ दाभाः सवाः कासकसौकरिकाऽऽदय इति । यदि वा-यानि (४) अधुना प्रतिपृथिवीवाहल्यमभिधित्सुराहकानिचिदशुभानि स्थानानि चारकाऽऽदीनि,याश्च नरकप्रतिरूपा इमा णं ते! रयणप्पना पुढवी केवतिया बाहोणं पलदनाः, ताःसर्वा व्यनरका इत्यभिधीयन्ते । यदि वा-कर्मव्यनोकर्मभव्यभेदाद् व्यनरको द्वेधा-तत्र नरकवेद्यानि त्ता ? | गोयमा !इमा णं रयणप्पना पुढवी असीउत्तरं या बहानि कर्माणि तानि चैकजविकस्य बद्धायुष्कस्यानि- जोयणसयसहस्सं बाहवेणं परमत्ता । मुखनामगोत्रस्य चाऽऽधित्य कन्यनरको जवति । नोकर्मव्य. एवं एतेणं अभिलावेणं इमा गाया अणुगंतवानरकस्त्विहेव येऽशुभा रूपरसगन्धवर्णशब्दस्पर्शा इति॥केत्र. " आसीतं बत्तीसं, अट्ठावीसं तहेव वीसं च । नरकस्तु नरकावकाशकालमहाकालरौरवमहारौरवप्रतिष्ठानाऽभिधानाऽऽदिनरकाणां चतुरशीतिलकसंख्या विशिष्टो नू. अट्ठारस सोझसगं, अट्टत्तरमेव हेट्ठिमया" ॥१॥ भागः ॥ कालनरकस्तु यत्र यावती स्थितिरिति ॥ भावनरकस्त (श्मा णं ते ! इत्यादि) इयं भदन्त ! रत्नप्रभा पृथिवी किये जीवा नरकाऽऽयुष्कमनुभवन्ति । तथा नरकप्रायोग्यः कर्मोदय यदूबाइल्येन प्रकप्ता ? । अत्र गोत्रेण प्रश्नो नाम्नो गोत्रं प्रधाइति । एतदुक्तं भवति-नरकान्तवर्तिनो जीवास्तथा नरकाऽऽय. नम, न च प्रश्नोपपन्नमिति न्यायप्रदर्शनार्थः । उक्तं च-"न कोदयापादिताऽसातावेदनीयाऽऽदिकर्मोदयातद् द्वितय. हीना बाग् सदा सतामिति ।” भगवानाह-अशीत्युत्तरम्मपि भावनरक इत्यभिधीयते । तदेवं श्रुत्वाऽवगम्य तीवमसा अशीतियोजनसहनाभ्यधिक योजनशतसहस्रं बादल्येन प्र. नरकदुःखं कचपाटनकुम्भीपाकाऽऽदिक परमाऽधार्मिकाss. ज्ञप्ता । एवं सर्वापयपि सत्राणि जावनीयानि । पादितं परस्परोदीरणाकृतं स्वाभाविकं च,तपश्चरणे संयमा अत्र संग्रहणी गाथाऽनुष्ठाने नरकपातपरिपन्धिनि स्वर्गापवर्गगमनैकहेतोर्वाss " बासीयं बत्तीसं, अहावीसं तहेव वीसं च। महितमिच्छता प्रयतितव्यम-परित्यक्तान्यकर्तव्येन यत्नो वि महारस सोलसगं, अत्तरमेव हेमिया ॥१॥" धेय इति । सत्र. १ श्रु. ५०१ उ. नरकविभाक्तिः समाप्ता। (५)काएमानि(५)नरकपृथिव्यः सप्त इमा णं जंते ! रयणप्पना पुढवी कतिविधा पत्ता । रयणप्पना, सकरप्पभा,वाबुकप्पभा, पंकप्पना,धूमप्पना, | गोयमा ! विविधा पसत्ता । तं जहा-खरकंमे, पंकबहले पप्पभा. नमतमरपजा। प्रशा०.२ पाद । कंमे, प्राबबहुले कंमे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy