SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ (१५.२) पायकप्प अभिधानराजेन्द्रः। गयामास अणुपालिज, तं पकप्पयकप्पववहारेसु भणियं,एएण सत्थधा प्पवचहारसु भाणय,पएण सत्थधा- यपामय-नयनामय-पुं० कामनाऽऽदी नेत्ररोगे, व्य०६००। री जो सो गणपरियट्टी अणुबहाश्रो चरणजुत्तो जह भव. ३ । गादा-( करणापालगाणं) तं विहं-पज्जवकसिणं, जयणिउण-नयनिपुण-त्रि० । नैगमाऽऽदिषु नयेषु निपुणे, ससमासतश्च । पज्जवकसिणं नाम-चोइसपुवाणि समासो म्म । नयनिपुणतया नयवक्तव्यताऽवसरे सम्यक्सप्रपञ्चवैमायारपकप्पो, समासः संक्षेप इत्यर्थः । यथा समुरुभू विक्त्येन नयानभिधते । सम्म०१ काण्ड । तस्तडागः, चन्द्रमुखी देवदत्ता, सिंहो माणवकः; एकदेशेना- गया-नयज्ञ-वि० । सर्वनयरहस्यविशे, अष्ट ३२ अप। प्यौपम्यं क्रियते । चतुर्दशपूर्वधरः, सर्वपर्यायेषु सूत्रार्थेषु ये च णयप्पमाण-नयप्रमाण-न। नया नैगमाऽऽदयः सप्त, द्रव्यारणकरणाऽऽदयः पदार्थाः, तान् प्रज्ञापयितुं समर्थः । प्राचारक स्तिकपर्यायास्तिकभेदात् । शाननयक्रियानयभेदाद वा द्वौ तौ ल्पधरस्त्वेकदेशतः। दोराहवि चरणकरणं अणुपालेउं समत्था। एतावेव वा प्रमाणं वस्तुतत्वपरिच्छेदनं नयप्रमाणम् । आपेतेनैकदेशाऽभिज्ञत्वं प्रतीत्य यथा समासतोऽप्यर्थधराः कल्प. किकप्रमाकरणे, स. ५ अङ्ग । (प्रस्थाऽऽदिदृष्टान्तैर्नयप्रमाणं व्यवहाराऽऽदयो गणपरिपालनसमर्था भवन्ति । (पज्जवकसिणं 'णय' शब्दे १८७६ पृष्ठे उक्तम) तिविह, सुत्ते अत्थे य तदुजए चेव) गाहा-(तिग-पणग) तिगं ति दब्वट्ठियपज्जवट्ठियगुणट्ठिया। अहवा-नेगमसंगहववहा एणयप्पहाण-नयप्रधान-त्रि० । नेगमाऽऽदिभिः सप्तग्निः प्रत्येक रा एगं चेव, नज्जुसुश्री विश्ओ, तहभो सहो । अहवा पंच शतविधैर्नयैः शषजनप्रधाने, यस्य वा मयाः प्रधानास्तस्मिन्, नेगमसंगहववहारा, उज्जसुश्रो, सहो (छक्को त्ति) नेगमो रा। ओ, असंगहिरो य । संगहिश्रो संगहं पविद्रो, | णयररक्खणपुर-नगररक्षणपुर-न० । नासिक्यपुरस्थानभेद, असंगहियो ववहारे। पए छ जति । परसु नयंतरेसु सो. ती०१७ कल्प। लस ठाणाईनवति । कयराताई सोलस?। उच्यते-बियरवनीवह-नगरवल्लीवद-पुं०। वतिगवे, विपा. १ श्रु० हकप्पे सोलस सोलसविहो अजीवदबियकप्पो । माहारा २०। जीव कप्पं न सोहणे त्तिा एया जा करेंतो फरणहाणाई पस करता करणघाणा पस-एयरी-नगरी-स्त्री०।राजधानीकल्पे नगरे,यथा-आमलकल्पा। स्थाई, अकरेतस्स ताणि चेव अपसन्थाणि । एस नयकप्पो । पं० चू। (रा.)चम्पा । नौ । मू०प्र०। ण्यविजय-नयविजय-पुं० । तपागच्छे श्रीविजयदेवसूरिबराणां एयगइ-नयगति-स्त्री० । नयानां सर्वेषां परस्परसापेक्षाणां प्र शिष्ये यशोविजयोपाध्यायगुरौ, श्रीहीरविजयसूरिशिष्यकमाणावाधितवस्तुव्यवस्थापने,नैगमाऽऽदीनां नयानां स्वस्वमत- व्याणविजयशिष्यलाभविजयशिष्यजीतविजयसतीयें स्वनाम: पोषणे च । प्रज्ञा० १६ पद । ख्याते प्राचार्य, घा०। एयचंदसरि-नयचन्द्रसरि-पुं० । दम्मीरमहाकाव्यरम्नामञ्ज- "प्रकाशार्थ पृथ्व्यास्तरणिरुदयारिह यथा, ाद्यनेकग्रन्यकर्ताचार्ये, जै० ३०। यथा वा पाथीभृत्सकल जगदर्य जलनिधेः । णयचक-नयचक्र-न० । दिगम्बरदेवसेनकृते नयप्रतिपादके | तथा वाराणस्याः सविधमनजन् ये मम कृते, शास्त्रे, व्या० ८ अध्या० । पूर्वविद्भिः सकलनयसंग्राहीणि सतीास्ते तेषां नयविजयविज्ञा विजयिनः" ॥५॥ (इति यशोविजयोक्तेः)द्वा०३२ द्वा० । प्रति । अष्ट० । नय। सप्तनयशतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीत् । उक्तं च-"इकेको य सयविहो,सत्त नबसया हवंति ए णयविहि-नयविधि-पुं० । नैगमसंग्रहव्यवहार सूत्रशब्दसममेव।" (२२६४) इत्यादि । सप्तानां च नयशतानां संग्राहकाः निरूद्वैवंभूतेषु नयभेदेषु, उत्त०२८ अ०। पुनरपि विध्यादयो द्वादश नयाः, यत्प्ररूपकमिदानीमपि द्वाद यनिहिस-नयविधि-त्रि० । नैगमाऽऽदीनां नयानां नीतीशार नयचक्रमस्ति । अनु ! नां वा प्रकारके, शा० १ श्रु० १ अ.। यण-नयन-न० । नील्युट । प्रापणे,प्रा०म०१ अ०१खएम । पयसार-नयसार-पु० । प्रथमभवे पाश्चमम उत्त० । करणे ल्युट् । नीत्वा निवेशने,पं० सं०५चार | विशे०।। ख्याते वीरस्वामिजीवे, कल्प० २ कण । श्रा० क० । लोचने, प्रश्न०१ श्राश्र० द्वार । को०। "वाक्ष्यर्थवचनाऽऽद्याः" यानास-नयाऽऽभास-पुनियान्तरानरक्षप नय ॥८॥१॥३३॥ इति नयनशब्दस्य प्राकृते नीत्वमपि-"नयना म.१०२खएक । स्वाभिप्रेतादशादितराशापलापि नयनाई" प्रा०१ पाद । ये, स्या। णयणकीया-नयनकीका-स्त्री० । नेत्रमध्यतारायाम, रा० ।। नयाभासं दर्शयन्तिशा। औः। स्वानिपतादशादितरांशापलापी पुनर्नयाऽऽभासः ॥२॥ यणभूसणकर-नयननूषणकर-त्रि०।६ त० । नेत्राऽऽनन्द पुनःशब्दो नयाद् व्यतिरेक द्योतयति । नयाऽऽभासो नयप्रतिकरे, नयनयोहि आनन्द एव भूषणम् । कल्प० ३ क्षण। । बिम्बाऽऽत्मा पुर्नय इत्यर्थः । यथा तीथिकानां नित्यानित्याss. णयणमाला-नयनमाला-स्त्री. । श्रेणीभूतजननेत्रपक्ती, भ०। येकान्तप्रदर्शकं सकलं वाक्यामिति ॥२॥ (रत्ना.) श०३३ उ०। अथ नैगमाऽऽभासमाहुःयणविस-नयनविष-न । दृष्टिविषे, रोपे, का० १ ० १ धर्मद्वयाऽऽदीनामैकान्तिकपार्थक्यालिसन्धि गमाऽऽभाभ० म०। सः ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy