SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ (१८८३ ) निधानराजेन्द्रः । गाय तत्र ( सत्यपदविद्यां समाश्रिता इति ) सत्यानि अविपरीतानि शब्दानुशासनोपदर्शितयथोक्तल कृणोपेतानीति भावः । तानि च तानि पदानि सत्यपदानि तेषां विद्या परिज्ञानं कालकारकाऽऽदितोऽवगमः । तां समाश्रिताः, तद्वशादर्थजेदमभ्युपगतवन्त इत्यर्थः । संप्रत्येतेषामेव नयानां प्रभेदसंख्या प्रदर्शनार्थमाह निर्युक्तिकार: इhar य समविहो, सत्त नयसया हवंति एमेव । अन्नो विय आएसो, पंचेब सया नयाणं तु ॥ २२६४|| नया मूलभेदापेकया यथोकरूपा नैगमाऽऽदयः सप्त, एकै कश्च प्रभेदतः शतविधः शतन्त्रेदः, ततः सर्वप्रभेदगणनया स स नयशतानि भवन्ति । एवमन्येऽपि च श्रादेशाः पञ्चशतानि भवन्ति नयानां शब्दाऽऽदीनामेकत्वादेकैकस्य च शतबिधत्वादिति हृदयम् । अपिशब्दात् षट् चत्वारि द्वे वा शते । तत्र षट् शतान्येवम्-नैगमः सामान्यग्राही संग्रहे प्रविष्टशे, विशेषग्राही व्यवहारे । उक्तं च नाध्यकारै:- "जो सामग्गाही, स नेगमो संगहं गतो श्रद्धवा । श्यरो ववहारमितो, जो तेण समाण निदेसो " ॥ ३६ ॥ ततः षमेव मूलनयाः, एकैकश्च प्रजेदतः शतभेदः, इति षट् शतानि । अपरादेशाः संग्रह व्यवहारसूत्रशब्दा इति चत्वार एव मूलनयाः, एकेकश्च शतविध इति चलारि शतानि । शतद्वयं तु नैगमाऽऽदीनामृजुसूत्रपर्यन्तानां रूव्यास्तिकत्वात् शब्दाऽऽदीनां तु पर्यावास्तिकत्वात् तयोश्च प्रत्येकं शतनेदत्वात् । अथ वा या बन्तो वचनपथाः, तावन्तो नया इत्यसंख्याताः प्रतिपत्तव्याः । अ०म० १ ० २ खण्ड । प्रदेशदृष्टान्तस्तुसे किं तं परसदितेणं । पएसदितेणं रोगमो भण्ड़हे परसो । तं जहा धम्मपरसो, अधम्पपरसो, श्रागासपरसो, जीवपरसो, खंधपणुसो, देसपएसो । एवं वयंत ऐगमं संगहो जणइ-जं भएसि बएहं परसो, तं न भवइ, कहा, जम्हा देसपएसो, सो तस्स दव्बस्स एव, जहा को दिहंतो - " दासेण मे खरो की ओ, दासो वी मे खरो विमे । " तं मा छ परसो, भाहि-पंचएढं पएसो । तं जदा-धम्मपरसो, अधम्मपरसो, भागासपरसो, जीवपएसो, परसो । एवं वयंतं संग वत्रहारो जणइ-जं नएसि-पंचएहं पएसो,तं न जबइ, कम्हा १, जइ जहा पंचए गाणं रिसाएं केइ दव्बजाए सामसे भवइ । तं जहाहिरवा, सुवच्छे वा, धणे वा, धणे वा, तहा पंचाई सो, तं मा जणिहि पंचण्डं परसो, जणादि - पंचविहो परसो । तं जहा - धम्मपरसो, अधम्मपएमो, आगासपएसो, जीव एसो, खंधपरसो । एवं वयंतं ववहारं उज्जुसुत्रो जणइ - जं जणसि - पंचत्रिहो परसो, तं न भबइ, कम्हा?, जर ते पंचत्रिदो परसो, एवं ते एकेको परसो पंचविहो, एवं ते पणवीसविहो परसो भव, तं मा भलापरसो, जाहि-यन्त्रो परसो, सिम - पंच Jain Education International For Private गाय म्मपरसो, सिम अधम्मपरसो, सिश्र आगासपएसो, सिअ जीवपरसो, सिग्र स्वधपरसो । एवं वयंतं नज्जुसुयं पर सद्दन जण - जं जणसि - भश्यब्बो परसो, तं न जवर, कम्हा ?, जड़ भइअव्वो परसो, एवं ते धम्मपरसो विसि धम्मो सिग्र आगासपएसोसिअ जीपरसो सिम खंधपरसो; अधम्मपरसो बि सि धम्मपरसो० जान खंधपरसो । जीवपएसो चिसिन धम्मपएसो० जाव सिश्र खंधपरसो, खंधपरसो वि सि धम्म एसो० जान सि खंधपरसो । एवं ते अणवत्था भविस्सर, तं मा जणादि नश्यन्वो परसो, भणादि धम्मे परसे से पसे धम्मे हम्मे परसे से परसे हम्मे आमासे परसे से पसे आगासे, जीवे पपसे से पए से नो जीवे, खधे परसे से पसे नो खंधे । एवं वयंतं सहनयं स - मनिरूढो जल-जं भणसि धम्मे परसे से परसे धम्मे, जीवे परसे से पसे नोजीवे, खधे परसे से परसे नोखने, तं न जवइ, कम्हा १, इत्थं खलु समासा जवंति । तं जहा तप्पुरिसे, कम्मधारए अ । तं ग णज्ज‍ कयरे समासेणं जसि, किं तप्पुरिसेणं १, किं कम्पधारणं । जइ पुरिसेां भणसि, तो मा एवं जणाहि, ग्रह कम्मधारएभणसि, तो विसेस भाहि-धम्मे से परसे मे से परमे धम्मे हम्मे अ से पएसे अ मे से परसे अहम्मे, आगासे से परसे मे से पर से आगासे, जीवे से पसे मे से पएसे नो जीवे, खंधे असे परसे मे से पर नो खंधे । एवं वयंतं समभिरूढं पड़ एवं ओ इ-जं जं जणसि तं तं सव्वं कसिणं पडिपुष्यं निरवसेसं एगगहण गहितं, देसे वि मे अवत्थू, परसेवि मे अवत्थू । से तं परसादहंतेणं । से तं नयप्पमाये ॥ ( से किं तं परसदितेणमित्यादि ) प्रकृष्टो देशः प्रदेशो, निविभागो जाग इत्यर्थः । स पत्र दृष्टान्तः तेन नयमतानि चिस्यन्ते । तत्र नैगमो भणति षष्ठां प्रदेशः । तद्यथा - ( धम्मपएस इत्यादि ) धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः । एवमधर्माऽऽकाशजीवास्तिकायेष्वपि यो ज्यम् । स्कन्धं पुफ़लव्य निचयः, तस्य प्रदेशः स्कन्धप्रदेशः, देश एषामेव पञ्चानां धर्मास्तिकायाऽऽदिव्याणां प्रदेशmissदिनिर्वृतोऽवयवः, तस्य प्रदेशो देशप्रदेशः । श्रयं च प्रदेशसामान्यान्यनिचारात् षष्ठां प्रदेश इत्युक्तम, विशेषविवकायां तु षट् प्रदेशाः एवं वदतं नैगमं प्रति निपुणतरः संग्रहो भणति, यद्भणसि-पयां प्रदेश इति, तन्न भवति तन्न युज्यते । कस्माद् ?, यस्माद्यो देशप्रदेश इति षष्ठे स्थाने भवतां प्रतिपादितं तदसङ्गतमेव । यतो धर्मास्तिकायाऽऽदिव्यस्य संबन्धी यो देशस्तस्य यः प्रदेशः, स वस्तुनृष्या तस्यैव इव्यस्य यत्संबन्धी देशो विवक्ष्यते, व्याभ्यतिरिक्तस्य देशस्य यः प्रदेशः स द्रव्यस्यैव भवति । यथा कोऽत्र दृष्टान्त इत्याह-" दासेणेत्यादि " लोकेऽ Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy