SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जंबूदीव जम्मूदी निधियां घुमाहपुदीनेदीने केवया निहिरयणा सम्यग्मेणं पयाना है। गोयमा ! तिथि बत्तरा लिहिरयणस या सव्वगणं पा ना जंबुदीचे दावे केवडआ णिहिरयणसया परिजांगताए गति ?| गोषमा ! अापण उत्तीनं, कोसपर दोषि सतरा विहिरयणसया परिजोगाए ह मागच्छेति । जंवदीने दीवे केवडच्या पंचिंदिवरयणसया सदमे पता है। गोयमा ! दो दसरा पंबिंदियर या सया सव्वग्गणं पणत्ता । जम्बुदीचे दीवे जहमपदे वा उक्कोसपदे वा केवड़ा पंचिदियरयणसया परिभोगत्ताए हव्वमागच्छति ?। गोयमा ! जहापए अट्ठावीसं उक्कोसपए दोषि दभुत्तरा पंचिदियरयणसया परिभोगत्ताए हव्वमागच्छति। जंयुतेदां के एर्मि दिवश्यास या सव्वग्गेणं पत्ता ।। गोयमा ! दो दो दसुत्तरा एगिंदियरयणमया सव्वग्गेणं पपत्ता | जंबुद्दीवे ॥ भंते ! दीवे केवइया एर्निदिवर सपा परिजोगाए हन्यमागच्छंती है। गोयमा पानी उसे दोग दरा 1 एगिंदियरयणसया परिजोगत्ताए हव्वमागच्छंति । जंबूदीवे णं भंते ! दीवे केवड़ा आयामचिक्खजेणं, केनइयं परिक्खेवेणं, केवइअं नव्वेहेणं, केवइयं उ उच्चतेणं, केवश्रं सव्वग्गेणं पत्ता ? । गोयमा ! जंबुद्दीचे दीवे एवं जोअणसयसहस्त्रं आयामविवखंजेणं, तिथि जो सय सदस्साई सोलम य सहस्माई दोश असावी तिमि कोने प्रा स तेरस य अंगुलाई गुनं च किंचि विसेसाहि परिवर्ण एवं जोअणसहस्से उन्हेां नवउतिजोणसहस्साई साइरेगाई न उच्चत्तणं, साइरेगं जोयस मन्त्र । " जंयुद्दस्यादि । जम्बूद्वीपे द्वीपे किति निरत्नानि उपनिपानानि यानि मङ्गादिदमुखस्थानि स्तगत परिपूर्णषट्ख एकादिदिग्विजयव्यावृत्तोऽप्रमतपःकरणानन्तरं स्वसात्करोति तानि सर्वाग्रेण सर्वसंख्यया प्रज्ञप्तानि । भगवानामराणि निरस्तानि स प्रेमानामि नानानि चतुखि शता गुण्यन्त इति यथोक्ता संख्येति । श्यं च सत्तामाश्रित्य प्ररूपणा कृता । श्रथ निधिपतीनां कति निधानानि विवक्षित काले भोग्यानि भवन्तीति प्रश्नमाह" जंबुद्दीचे दावे " इत्यादि । जम्बद्वीपे कियन्ति निधिरत्नशतानि परिभोग्यतया उत्पन्ने प्र योजने चक्रवर्तिभिर्व्यापार्यमाणत्वेन "हव्वं इति" शीघ्रं चक्रायिनन्तरं निमित्यर्थः । नाही अन्यपदेशन जयपावनांच 'निधनाने नीति उत्कृष्टपदे तु सप्तत्यधिके निभिरत्नशते परिभोग्यतया सीमागच्छतः, उत्कृष्पभाविनां चक्रिणां त्रिंशता नव नव ३४५ - Jain Education International ( १३७७ ) अभिधानराजेन्द्र " Sa निधानानि भवन्तीति व त्रिशता गुण्यन्ते इत्युपपद्यते यथोकसंख्येति । अथ जीपवर्ति राह (जी) जी भदन्त चिन्ति पान सेनापत्यादीनि तेषां तान मनि। भगवानाह गीत दशां शिवण प्रत्येकं सप्त पञ्चेन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशता गुष्यते, भवति यथोक्तं मानम् । ननु निधिसर्वाग्रपृच्छायां चतुस्त्रिंशतागुणनंनसा किमिति तु वासुदेवविजयेषु तदा तेषामनुपलम्भात् निधीनां तु सर्वदाप्रा सूत्र रत्नपरिभोगसूत्रे च न कश्चित्संख्याकृतो विशेष इति । अथ रत्नपरियोमा जम्बुदवे" इत्यादि प्रायो व्याख्यातत्वाद्व्यक्तम् । भयैकेन्द्रियरत्नानि प्रश्नयितुमाह-" जंबुहीचे " इति व्यक्तम् । नवरम् एकेन्द्रियरत्नानि चक्रिणां चक्रा दीनि तेषां शतानि इति । श्रथै केन्द्रिय रत्नपरिभोगसूत्रं पृच्छनाह" जंबुद्दीवेत्ति व्यक्तम् । अथ जम्बूद्दीपस्य विष्कम्जा • दीनि पृच्छा (जंबुद्दीचे ति) सूत्रे विकतायामप रिकेपाप्रा व्याख्याताः पुनः प्रश्नविषयीकरणं तु धादि 31 करणस्य प्रस्तावाद्विसरणशी अधियजन स्मरणरूपय कारादिसूत्रे जम्बूद्वीपं द्वीपम, अपशब्दस्य कीयस्यनिर्देशा, कीवेऽपि वर्तमानत्वात् कियद्वेधत्वेन भूमित्रविवेत्यर्थः कायेन भूनिर्मार्थः कि चीन इसम भगवानाद-गी. राम विष्टायामपरिक्षेपविषयं निर्वाचन प्रयत् दिनकं योजन नसतान वतियांजनखानि खातिर योजनशतसहस्रं सत्रेण मनुहारो जमायादी उपत्य यहारस्तु पर्वतचिमानादी प्रसिद्वीपे सकारा षयत्वादिति । उच्यते-समभूतलादारभ्य रत्नप्रज्ञायामधः सहस्वायोजनानिमनेोग्रामविजयादिषु जम्बूद्धपव्यवहार पलक्ष्यमात्यनोपहारः सुप्रसिद्ध तथा जम्बूजानिये लाया ममिमा जम्बुद्वीपव्यपदेशपूर्वकम निषेकस्य जायमानत्वेन चत्वव्यवहारोऽप्यागमे सुप्रसिद्ध पवेति । जं०७०। अथास्यैव शाश्वतभावादिकं प्रश्नयन्नाहजम्बुद्दीवे णं. जंते ! दीवे किं सासए, कि अमास १ । गोमा ! सि सामए, मिश्र श्रमासए से केर भंते! एवं मासए सिद्ध असाम । गोअमा ! दव्बट्टयाए सासए, वरणपज्जवेडिं गंधरसफासयपज्जहिं सासर से तेणट्टेणं गोत्र ! एवं बुच्चइ सि सामए, सि सामए । जम्बुद्दी णं भंते ! दीचे काली के हो ? गोषमा पा खासिण कयावि स्थि,ण कया विजविस्त, जविंगु, जव अभविता धुत्रे त्रिए सासए अक्खए अए अट्टिए णिचे जंबुद्दीवे दीवे पत्ते । • जंबुद्दीवे णं " इत्यादि । इदं च यथा प्राकू पद्मरवैदिका धिकारे व्याख्यातम्, तथाऽत्र जम्बूद्रीपव्यपदेशेन बौध्यमिति । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy