SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ पाय (१०७५) अभिधानराजेन्दः । शिष्टयबुफियालेनवत्यंशे निश्चयाऽऽरमकमेकंज्ञान हेतुभूतं कल्प-नयाः समुदिताः सम्यक्त्वं प्रतिपद्यन्त इत्यत्र मयसमुदायाय जीवमा ततः पूर्व कहासेनाष्टानवतिकानानि पश्चानुा है. रष्टे प्रत्येकमरष्टत्वाद् जात्यन्धसमूहवादिस्येतभिरस्तम, भसुजूतानि कल्पनीयानीति सर्वमिदमनुभवसिकमा तत्र विगृह- इष्टतत्समूहसम्यक्त्वानभ्युपगमार। स्वविषयपरिच्छेदकत्वाथ सोपस्थितवद्विशेषणमिति रीत्या बोधस्वीकारेबदएमांशे- मयानामष्टत्वाच । नयानामहष्टत्वादिति हेतुरसिकः, परिमुज्यमानम्य निश्वयाऽऽकारस्य नियामकः, तत्र संशयसाम- पूर्णवस्त्वनधिगन्तृत्वाऽऽदिहेती प्रतिक्षार्थकदेशाऽसिकिसिध्यभाव एवाऽवाच्यः । तथा च विशिष्टवैशिष्टपविषायता साध्यता च समुदायिनो दृष्टत्वनिषेधे साध्ये, पथ तत्समुवहिव्याप्यतदभाववधूमवानित श्व पर्वतो वहिव्याप्यधूमपाल दायस्य रष्टत्वनिषेधः साभ्यः, तदाऽध्यक्षविरोधः, समुदाण्यबेत्यादितोऽपि व्यावृत्ताऽस्तु,तदवच्छिन्ननियामकश्च तत्तत्संशय. तिरिक्तस्यैकान्तेन समुदायस्याभावात् धर्मिणोऽप्रसिदिः, सासामध्यनाद एवेति विषयताविशेषपर्यनुयोगे किमुसरम् ?, ध्यतावचनसमुदायाभावे नया एव परस्परण्यावृत्तस्वरूपा इति तस्मात् क्षयोपशमविशेषजन्यताऽवच्छेदिकाः समनियता एवै- न क्वचित् सम्यक्त्वम, नयप्रमाणाऽऽस्मकैफवैषम्यप्रतिपये, ता विषयिताः, अत्रापेक्षानेदेन प्रतीयमाना असमुदितपर्याप्ता रक्षावलीपदिति । अनेकाः प्रतिपत्तव्याः, ग्राह्यस्येव प्राहकस्य चित्रस्वभावस्या एतदाहतयैव विवेचयितुं शक्यत्वात् । हन्तवमखण्डोऽपि विषयताविशे- जहणेगमक्खणगुणा, वेरुलियाऽऽईमणी विसंजुत्ता। पः सिद्धचेत, सामान्यरष्टया तथाऽप्यनुभवात्।तथा च-पतेनैव स्यणावविववएसं, न बहंति महग्घमुन्द्रा वि ।। २२॥ परामाऽऽदेहेतुत्वाऽऽपत्तिरिति चेत् सत्यम भावसंप्रदेण विपताविशेषणे शक्तिविशेषणे वा देतुत्वेऽनावसंप्रदेण चाभाव यद्वा-यत् प्रत्यकं न नयेषु सम्यक्त्वं तत्तेषां समुदायेऽपि न विशेषणे तथात्वे वाधकानावाद् व्यवहारोच्छेदस्य व्यवहा. नवति, यथा सिकतासु प्रत्येकमभवत् तेलं तासांसमुदायेऽपि रनयसिहकार्यकारणभावे तैरेव निराकरणात्। अनुभवसिमास्तु | नजवति। अत्र देतोरनैकान्तिकताप्रतिपादनार्थमाह-(जहऽण. ग्राह्यप्राहकनिष्ठाःसामान्यविशेषधर्मा न कल्पनामात्रेणापा- गनखणत्यादि) यथाऽनेकप्रकाराः-विविधानि हेतुत्वाऽऽदीनि दितुं शक्या इति दिक । लकणानि नीलस्वाऽऽदयश्च गुणा येषां ते,वैमूर्याऽऽदयोऽनध्यम"उत्तिष्ठन्तु विकल्पवाचिनिचयाः पर्यायमर्यादया, णयः पृथग्भूता रत्नावनीव्यपदेशं न लभन्ते महाघमूल्य अपि । कन्यार्थाऽऽदियुते तु चेतीस चिर शाम्यन्तु तत्रैव ते । तहणियपवायसुविणि-च्छियावि अधोम्पपक्खणिरवेक्खा। वस्तु प्रस्तुतमस्तु सागरसमं सर्वोपपासक्षमं, सम्मईसणसई, सव्वे वि णया ण पार्वति ॥ ३॥ बाह्यं वा स्फुटमान्तरं समुचितस्याद्वादमुखावितम् ॥१॥ तथा प्रमाणावस्थायामितरसम्यपेक्कस्वविषयपरिच्छेदकाले हाऽपायपरम्परापरिचयः सोऽव्ययं युज्यते, वा स्वविषयपरिच्छेदकत्वेन सुनिश्चिता अध्यन्योऽन्यपकवस्त्वंशेऽप्युपयोगमाकलयतामन्तर्मुहावधि। निरपेक्षाः प्रमाणमित्यास्यां सर्वेऽपि नया न प्राप्नुवन्ति निअन्येषां तु विकल्पशिल्पघटितो बोधस्तृतीयकण जकवादनिरपेक्काः, सामान्याऽऽदिवादे सुविनिश्चिता हेतुप्रदर्शबसी ध्वस्तसमस्तहेत्वमिसितः कस्मिन् विचारे कमः? ॥२॥ नकुशला अन्योऽन्यपकनिरपेकत्वात् सम्यग्दर्शनशन्दं मु. सदेवमेकानेकरूपा नयप्रमाणप्रतिपत्तयः प्रामाणिका इति नया इत्येवं पं सर्वेऽपि संग्रहाऽऽदयो नया न प्राप्नुवन्ति। स्थितम ॥७॥नयो । जह पुण ते चेव मणी, नहा गुणविसेसभामपमिबदा । (११) ननु यदि प्रमाणं नयाः तर्दि 'प्रमाणनयरधिगमः' रयणावलित्तिजएण, जहंति पामिक्कसएणाओ॥२४॥ इति प्रमाणनयनेदकल्पनावैयर्यप्रसक्तिः । अथाप्रमाणं, तथा- यथा पुनस्त एव मणयो यथा गुणविशेषपरिपाट्या प्रतिबऽप्याधिगमानुपपत्तिः, तत्पृथग्भूतस्यापरस्यासंवेदनात, प्रमाणा- या रत्नावलीत्याख्यामासादयन्ति, प्रत्येकाभिधानानि च त्या भावाप्रसक्तिश्च । असदेतत् । यतोऽप्रमाणं नयाः, नयन्तीतर- जन्ति, रत्नानुबिरूतया रत्नावल्यास्तदनुबिरुतया च रत्नानां रूपसापेकं स्वविषय परिच्छिन्दन्तीति नया इति युत्पत्तेः । न प्रतीतेः रत्नावनीति तत्र व्यपदेशः, न पुनःप्रत्येकाभिधानचापरिच्छेदकाः, नयतर्गत्यर्थत्वेन ज्ञानार्थत्वात्, कानस्य च परि- म ॥२४॥ जेदाऽऽत्मकत्वात् । न च परिच्छेदाऽऽत्मकत्वेऽपि प्रमाणता, समस्तनयविषयोकृतानेकान्तवस्तुग्राहकत्वेन प्रकृष्ट मानं प्रमाण तह सम्बे एण्यवाया, जहाऽणुरूवं णिउत्तवत्तव्या । म, श्तरांशसव्यपेक्कस्वांशमाही नव इति, ततस्वतस्त्वव. सम्मईसणसई, लहंति ण विसेससष्ठाओ ॥ १५ ॥ स्थितेः । न चाऽनेकान्ताऽऽत्मकवस्तुप्राहिणो नया न भवन्ति, तथा सर्वे नयवादा यथाऽनुरूपं विनियुक्त वक्तव्या इति। यथेति प्रत्येकं स्वविषयनियतत्वात् तेषां तद्व्यतिरिक्तस्य चाऽन्य- चीप्साउथें, अनुरिति सादृश्ये, रूपमिति स्वभावः, तेनास्य तद्विषयस्याऽननुनवात् । प्रमाणाभावोऽपि न पात्मनः | नुरूपमित्यव्ययानावः । पुनर्यथाशब्देन स एव "यथा सा कश्चित् तदुव्यतिरिक्तस्य प्रमाणत्वेनानुभवसिकत्वात् । दृश्ये" ।।१।७। (पाणि) इत्यनेन । यद्यदनुरूपं तत्र तसत्रयविषयी कृताशेषवस्त्वंशाऽऽत्मकैकमव्यग्राहकत्वस्य तत्र विनियुक्तं वक्तव्यम, उपचाराद्वाचकः शन्दो येषां ते तया, प्रतीतेः । न च संशयाऽऽदिशानरात्मनः प्रमाणात्वेऽति- यथाऽनुरूपं व्यध्रौव्याऽऽदिषु प्रमाणाऽऽत्मकत्वेन व्यवस्थिताः प्रसङ्गः, प्रमीयतेऽनेन प्रमिणोतीति का प्रमाणमिति प्रश- सम्यग्दर्शनं प्रमाणमित्याख्यां लभन्ते, न विशेषसंशाः पृथग्भूदेन तस्य निरस्तत्वात् । न चाऽऽस्मनः कर्तृत्वात करणप- ताभिधानानि, पकाऽऽत्मकत्वेन चैतन्यप्रतिपत्ते; अन्यथा चाडप्रमाणताऽनुपपत्तिः,उत्पादव्ययभ्रौव्याऽऽत्मकस्य तस्याउनेक- प्रतिपत्तेरिति । ननु नयप्रमाणात्मकचैतन्यस्याध्यकसिद्धत्वेन रूपत्वेन कर्तृकरणभावाविरोधात । पतेन प्रत्येकं मिण्यारयो रखावलीतिरष्टान्तोपादान व्यर्थम्, न। अध्यातिकमप्यनेका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy