SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ (२०५९) अभिधानराजेन्द्रः । गाय व्याप्या नानाजातयः, द्विस्वाऽऽ मामाजाबाद द्वौ श्रय इत्यादी वेलक्षणबुर्विज्ञानयज्ञानं प्रकारजे बिना मचात्। अन्यथा मर्चत्र विषयनिरपेक्षैरेव ज्ञानस्तद्व्यवहारजननप्रसत् न च द्वाबिचश्म त्यादिविजातीयाविषयत्वापतेः मधुप पतेः कमलद्वारकाः" इत्यादी युगपदेव द्विस्वप्रतीतपत्र की जिनकनाऽबच्छेदकजात्यभ्युपमेजातिसङ्ग इति वाच्यमद्विपादकापेक्षादे उत्पाद सूक्ष्मकाल मे कल्पना 'गिरिरयं म वान्' इत्यमितिप्रत्यक्योरिव । अथ तत्र भिन्नविषयेऽनुमितिसा" मचा प्रतिबन्धकत्वादस्तु तयोर्युगपदनुत्पादः, न तु प्रकृते इति खे व, तर्हि प्रतिबन्धकं किञ्चिदत्राऽपि कल्प्यताम् श्रन्यथानुपपतेअस्तु वा तद्वा बुद्धायुभयजनकता को जातिविशेषः; स च द्वित्वत्रित्वयोस्तज्जन्यताऽचच्छेद को जातिविशेषः । एतेन समवाय्य समधायिनिमित्तकारणानामविशिष्टत्वे पतिनियमे किं कारणम्, द्वाभ्यामेकत्वाद्वि त्वं त्रिविमारयते इति कुमशक्यत्यात्, एकस्येषु द्विस्वा देरभावात् न च शुद्ध नया पेक्षा बुद्ध्या द्वित्वं द्वित्वसहितया च तथा मुत्पाद्यते इत्यपि सुवचम् द्वित्वत्रित्ययो युगपदेव तत्प्रत्य निरवेष्विव फिरवाऽऽदिजनकतावच्छका जातिविशेषामभ्युपेयाः तत एव द्वित्वादिव्यवहारोपपत द्वित्वाऽऽच्छेदप्रसङ्गादित्यादिपर्यनुयोगो निरस्त अपेक्षा निष्ठद्वित्यादिजनकतावच्छेदकजातिभेदेवतामग्रीभेदात यापैकी जन्यद्वित्वत्वियोरप्यन्यत्र परिपुष्टमे दयजातीयत्वेनैव भेदात् नाऽऽचय-तद्वमागमा बग सामग्री, विश्वमागनायगर्भावसामधीति यो दिन तयोर्विशेषो न या पर्याशिसंबन्धेन द्वित्वादिकं प्रति पर्याप्तिसंबन्धेन तत्प्रा गभाव एव नियामक पतिसंबन्धेन वादिप्रत्ययः तत्प्रागभावस्यैकस्मिन्पर्याप्तभावेन तस्याऽपि तदनावादित्याहुः ॥ अथापेक्षा बुकिजन्यत्वे द्वित्वस्य 'द्वे रूव्ये' इति लौकिकत्वानुपपति अपेक्षा बुद्धिरथ द्विवद्विस्वं निर्विकल्पकं ततो द्विविशिष्टं प्रत्यदेव निर्विकयकेन स्वोरवृतिविशेषगुणविधवा जनिता विनाशः ततब्धकप्रत्यचं तदेव बापेक्षा बुद्विविनाश इति द्वित्वाऽभिमता व्यवस्था, सायानुपपच अपेक्षायुस्तन्यसंस्कारेण द्वित्वनिर्दिकउपकारपचिकण पत्र नाशात् योग्यविशेषप्रति स्वोत्तरवृत्ति योग्यजातीय विभुविशेषगुणत्वेन हेतुत्वात् सुषुप्तिप्राक्कालवर्त्तिज्ञाननाशकत चैत्र तत्सि से:, अन्यथाऽनुबध्वंसेनेव संस्काराऽन्यथासिद्धेरिति चेत् न प्रायुसंस्काराज [[नत्यादावुद्धिजित्वस्यापि संस्कारजनकतावच्छेदकको प्रदेश न वैवमध्यपेक्षा बुद्धिजनितेावादिविशि अपेकाबुद्धिनाशमसङ्गः। तदुक्तम्- "अपेक्षा बुद्धिः संस्कारान् माकार्यात् विशिष्बुद्धिस्तु कुर्यादेव" इति विशिष्ट बुद्धजनामध्यादैरेव फलवक्षेन प्रतिक पावस्तुनिकिकप्रत्यस्य विशिष्य कारखान्मदोषः न च तथाऽपि पूर्वाजनि निर्विकल्पकेन स्वद्वितीया सोन्नेनापेक्षा तीनशमसङ्ग प्रतियोगिता बुद्धिनाशे स्वविषयजनकत्व Jain Education International जय संवेग द्विबली कि कम्ये' इति किम् कर्म तत्पादित मैयम्। विस्व हि तत्त्व विषयातु कार्यसहचर्तितयेति दोषाभावात् । न हि सर्वेषां कारणानां कासवर्तितयैव हेतुत्वम्, प्रागभावपक्कताऽऽदेरहेतुत्वप्रसङ्गादिति ॥ प्राभाकरवृद्धानुसारिणस्तु सोऽयं नैयायिकाशन यु तुम्बा म अनन्तद्वित्यादिध्वंसप्रागभावाऽऽदि कल्पनागैरवात् तद्व्यङ्ग्यत्वपक्षस्यैव युक्तत्वात्। अन्यथा नानापुरुषीयक्रमे का पेका बुद्धि:, समसंख्य तुल्यव्याक्तिकनानाद्वित्वाऽऽदि कल्पने ऽपि महागौरवात् मम तु नानामेतेषां तास्वाद दोषाभावात् । न चैवं तेषां जातित्वाऽभ्यत्तिः समवायित्वे सत्यने कसमवेत स्य समयेतस्यस्य या जातिभ्यवहारानिमिचत्वात् । न च विशेषेऽतिप्रसङ्गः, तत्र मानानावात् । किञ्चद्वित्वाऽऽदेर्जन्यत्वे प्रतियोगितया नाशाजन्यतन्नाशे स्वप्रतियोगिअन्यत्व संबन्धेना पेक्का बुद्धिनाशत्वेन देतुता वाच्या; तथा चझणुकपरिमाणहेतुपरमात्मसमरापेक्षा बुद्धिजन्यस्य नाशानुपपत्तिः न त्रीयद्वित्वनाशे वेत्रापेक्षा नाश हेतुरि त्येवं विशेष्येव ते परतु परोपाधिविशिटाया ईश्वरापेायुपधनाशादेव, For Private & Personal Use Only विशिष्टायातस्थातुसाि व्यम ; स्वाव्यवहितपूर्वक्षणावविश्नत्वेनैव तस्यापेका बुद्धिवमिति तन्नाशात्परमाणुद्विस्वनाशे तस्य कणिकत्वप्रसङ्गात, अतिरिकानुगतोपाखानिचनात् । अपि च पर्वतविनाशे ततदपेक्षा बुद्धिनाशत्वेन हेतुत्वे महागौरवम् । न च फलमुखस्वास्यादोषत्वम् अस्य कल्पनायामेव तावद् गुरुतरं कल्पनी यमिति प्रागेवति तद्दोषताया सदोषत्वेप्रागनुपस्थितेरेव बीजत्वात् । अपि च-मानसत्वाऽऽदिव्याप्यजातिविशेषेाका बुद्विस्वाऽऽदिहेतुत्वे ईश्वरापेका बुद्ध्या परमा ग्वादिजननापति ईश्वरज्ञान साधारण द्वित्वादिजनक. ज्योतीकारे च जन्यसाकात्कारित्वादिना साहूधर्मविपकाले विद्यापति दुर्निवारा पतेन द्वित्वाऽऽदिजनकतावच्छेदकतयापेक्षा बुद्धिनिमीकि कविषय स्वीकारोऽपि निरस्तः परादिसंख्यात्पत्तिप्रसतदाश्रययावद्रयवृत्तिलोककविता संवाद ईश्वरीयापैकायैव तदुत्पण्यङ्गीकारे वाऽन्यत्रापि कारणान्तरोच्छेद इति न किञ्चिदेव दित्याहुः केचिद्वित्वादिकं तु व्यय कि वृष्टिकमेव सामान्यम् अनित्यस्य संयोग देखि नित्यस्यापि द्वित्वाऽऽदेर्यासज्यवृतित्वे विरोधाभावात्, जिम्नेन्द्रियग्राह्याणां कपरसादीनामिव समानेन्द्रियमाह्माणामपि सत्यध्येका बच्चेदेन समानदेशत्वे प्रतिनियतव्यञ्जकन्यङ्गवेविरोधाभावाद, सहचारदर्शनमात्रस्याकिरत्वात् विरुद्धधर्माध्यासात् स चन्यूनाधिक पर्यावृत्तिका परे तु घटकुटकुळ्यकुशस्त्रेषु द्वित्ववित्वाऽऽदिप्रतीता वेकतरनाशे तसे द्विवादेरपि संयोगाऽऽदेरिव विनाशप्रत्ययादनित्यवृत्तिनानाव्यक्तिकमेव द्वित्वाऽऽदिकम् श्राश्रय बिनाशोत्पादाभ्यामेव तस्योस्वादविनाशी समवायिकारणं तु बाउ परिणाम बापकवृत्तिकमेकत्वमिव तुल्यत्यकिवृत्तिकं ि कम्, तुल्य व्यकिवृति का वाऽऽदेः प्रतिबन्धकस्यात् । बुद्धिविशेपस्तद्व्यज को, न तूत्पादको मित्येषु चैकव्यक्किम नेकव्यक्तिकं नित्यमित्याहुः वयं तु भूमः जन्यत्वनये अपे www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy