SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ( १३७४ ) अभिधानराजेन्थः । जंबूदीव प्रश्नसूत्रं व्यक्तम् । उत्तरसूत्रे संख्यामीलनाय किञ्चिदुच्यतेपर वर्ष मय दादयः एको मन्दरो मेरा एकत्रि कूटः एकश्च विचित्रकूतः एतौ च यमलजातकाचिव द्वौ गिरिदेवकुरुवर्तिनौ द्वौ यमकपर्वतौ तथैवोत्तरकुरुवर्तिनौ द्वे का नकदेवकुरुतरकुरुपतिह त्येकं दशदशकाञ्चनकसद्भावात्, तथा विंशतिर्वकस्कारप र्वताः तत्र गजदन्ताकाराः गन्धमादनादयश्चत्वारः तथा चतुष्पकारे महाविदेद्दे प्रत्येकं चतुष्कचतुष्कसङ्गावात् । बोमश चित्रकू टादयः सरलाः द्वयेऽपि मिलिताः यथोक्तसंख्याः । तथा चतुस्त्रिंशदीर्घवैताख्याः द्वात्रिंशधिजयेषु भरतैरान्रतयोश्च प्रत्येकमेकैकनावात् चत्वारो वृत्तवैताढ्य हैमवतादिषु चतुर्षु वर्षेषु एकैकनावात 'एवामेव सपुव्वावरणं ति प्राग्वत् । जम्बूपेद्वीपे एकोनसप्तत्यधिके पर्वतशते जवत इत्याख्यातं म या अन्यैश्व तीर्थकृद्भिः । जं० ६ वक्क० । 3 अथ क्षेत्राणि - जंबुदीनेदीने दस खेचा पत्ता जहा नरहे पर बए, हेमवए, हेरन्नवए, हरिवासे, रम्मगवासे, पुच्च विदेहे, वरविदेद्दे, देवकुरा, उत्तरकुरा स्या० १० डा० | अथ कूटान जंबूदीवे एणं ते! दीवे केवइया वासहरकूडा, केवइया वक्खाकूडा, केवया बेअकूटा केवड़ा मंदरा पत्ता है। गोषमा ! वासहरमा उप क्वारका, तिचिबुतरा अडकूदसया, नव मंदरा पता । एवामेव सपुव्वावरेणं जंबुद्दीवे दीने चत्तारि सत्तट्टा कूरुसया भवतीति मक्खायं ॥ जम्बूद्वीपे कति वर्षधरकूटानि इत्यादि प्रह्मसूत्रं व्यक्तम्ब तरसूत्रे-पपाशानि तवादि Jain Education International जंबूदीव 33 पत्र पते । इति सूत्रम् तच्छिलोचयमात्रतापरं व्याक्येयमिति सर्वे सम्यक् । जं० ६ वक० स्थान | अथ तीर्थानि - जम्बुद्दी अंत ! दीवे नरहे वासे कति तित्या - ता है। गोयमा ! तो तिस्थापना से जहा-मागडे, वरदामे, भासे । जंबुद्दीवे एां दीवे एचए वासे कति नित्या पता? गोपमा ! तो तिल्या पणता तं १ जहा - मागडे, वरदामे, पभासे । जंबुद्दीचे णं दीने महाविदेढे वा गमे च नित्थापना है। गोमा ! तो तित्था पत्ता । तं जहा मागहे, वरदामे. पजामे । एवमेव सपुव्वावरणं जंबुद्दीचे दीवे एगं वि उत्तरे तित्यस जयतीति मक्वायं ति ।। प्रश्नस्वयेाधनि चकियां स्वस्थमा साधनार्थ महाजवावतरणस्थानानि । उत्तरसूत्रे मरते त्रीणि तीर्थानि प्रज्ञतानि । तद्यथा-मागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य, वरदामदक्षिणस्यां प्रभासं पश्चिम समुद्रस्य मे तसूत्रमपि जावनीयम् । नवरं नद्यौ चात्र रक्तारक्तवत्यौ तयोः समुद्रसमागमासे वरदामाध्ये च सत्याया सधै विजयसूत्रे चायं विशेषः - विजयसत्का गङ्गादि ४ महानदीनां यथा शीताशीतोदयोः संगमे मागधप्रभासाख्यानि भावनीयानि वरदामाख्यानि तेषां मध्यमतानि भाग्यानि एवमेव पूर्वापरमलिनेन एकं द्वघुत्तरं तीर्थशतं भवतीत्याख्यातमिति । जं० ६ व० । स्था० । प्रत्येकमेकादश, महाहिमवदुक्मिणोः प्रत्येकमष्टौ निषधनील तो सर्वसंख्या ५६ वस्कारकूटनिति तद्यथा-सरलचक्कस्कारेषु षोमशसु १६ प्रत्येकं चतुष्टयभावातू [३४] मजाकृतिस्कारेषु मानसप्त २ माल्यवद्विद्युत्प्रभयोः नव इति, उजयमीक्षने यथोक्तसंख्या, त्रीणि पहुत्तराणि ताव्यकृशतानि त भरतैरावतयोर्विजयानां वैताकोषु चतुस्त्रिशति प्रत्येक नव संजयानयनं वैतादयेषु च कूटाभावः एवैताद दोपादानं, विशेषणस्य व्यवच्छेदकत्वात्, अत्र च व्यवच्छेद्यस्याभावादिति । मेरी नव, तानि चन्दनवनगतानि प्रायाणि, न भावनगतानि दिन्यस्ति तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्रकूटत्वादिति । संग्रहणिगाथायाम् - " पव्वयकूमा य इत्यत्र चोकसमुये ते चतुखिनानि तथाअष्टौ जम्बूवनगतानि तावन्त्येव शाल्मलीवनगतानि भइशाबचनगतानि च सर्वसंख्ययाऽष्टपञ्चाशत्संख्याकानि श्रप्राणि । ननु तर्हि एतद्गाथाविवरणसूत्रे - "वत्तारि सत्त सहा कूडसया” इत्येवंरूपे संख्याविरोधः उच्यते- एषां नियताधारकत्वेन स्वतन्त्रगिरि फुटेषु गणना अयमेवाशयः प पृथक्करणेन सूत्रकृता स्वयमेव दर्शयते यच्च प्रा ऋषभक् टाधिकारे केहि गंजते ! जंबुद्दीचे दीवे सभकुठे सामं सं सभकूड़ा पव्वया पत्ता | - अथ श्रेणयः जंबुद्दी ते ! दीवे केवइया विज्जाहरसेटीओ, केवडाओ आजिओगसेटीओ पणताओ ? । गोयमा ! जंबुदी दीवे सही विज्जाहरसेढीओ, अट्टमट्ठी आजिओगमेटीओ पराणचाओ एवामेव सब्वावरे जंबुद्दीवे दीवे छत्तीससेढीसए भवतीति मक्खायं ॥ प्रश्नसूत्रं व्यक्तम् । उत्तरसूत्रे गौतम ! जम्बुद्व | पे द्वीपे अष्टष्टिर्विद्याचरणय विद्याधरावासभूता पू परोदध्यादिपरिच्छिन्ना श्रायतमेखला जबन्ति चतुस्त्रिंशपितानि उत्तरतश्व एकैकणिमात्यां पष्टिरामियोग्य णय वमेव पूर्वापरमीन जम्बूद्वी कणिशतं भवतीत्याख्यातम् । अथ विजया:जंबुद्दीत्रे णं भंते । दीवे केवइया चक्कवद्विविजया, केवड़ाओ रायहाणीओ, केवइयाओ तिमिसगुहाम्रो, केवाओ गुदा, केवया कयमालया देवा, केवडया माया देवा, केवया उसनकूडा पण्णत्ता ? । गोयमा ! जंबुद्दीवे दीवे चोत्तीसं चक्कवट्टिविजया, चोत्तमं रायहाणी चोती गुहाओ चीन से खेप्वायगुदाओं, चोनीसं कयमालगा देवा, चोचीसं एहमालगा देवा, चोची For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy